Grammatical Sūtra: प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः pratyayasthāt kāt pūrvasyāta idāpyasupaḥ
Individual Word Components: pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ Sūtra with anuvṛtti words: pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ aṅgasya (6.4.1 ) Type of Rule: vidhiPreceding adhikāra rule: 7.3.10 (1uttarapadasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((i)) is substituted for the ((a)) which stands before the ((k)) belonging to an affix, when the Feminine-ending ((ā)) follows, provided that, it does not come after a case-afûix (i.e. when such a word in ((aka)) does not stand at the end of a Bahuvrûhi). Source: Aṣṭādhyāyī 2.0
The substitute phoneme short i(T) replaces the short phoneme a(T) preceding the phoneme k of an affix (praty-ay-a-sth-āt) [before 1.1.66 the feminine affixes 3.1.1] denoted by the cover term āP (CāP, ṬāP, ḌāP), provided it does not occur after a sUP triplet (á-sUP-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/11:sthagrahaṇam kimartham | 2/11:idam vicārayiṣyate ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti |3/11:tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā | 4/11:yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati | 5/11:atha asupaḥ iti katham idam vijñāyate | See More
1/11:sthagrahaṇam kimartham | 2/11:idam vicārayiṣyate ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti | 3/11:tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā | 4/11:yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati | 5/11:atha asupaḥ iti katham idam vijñāyate | 6/11:asubvataḥ aṅgasya iti | 7/11:āhosvit na cet supaḥ paraḥ āp iti | 8/11:kim ca ataḥ | 9/11:yadi vijñāyate asubvataḥ aṅgasya iti bahucarmikā atra na prāpnoti | 10/11:atha vijñāyate na cet supaḥ paraḥ āp iti na doṣaḥ bhavati | 11/11:yathā na doṣaḥ tathā astu
1/35:idam vicāryate : ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti | 2/35:kaḥ ca atra viśeṣaḥ |3/35:ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ |* 4/35:ittve kagrahaṇam saṅghātagrahaṇam cet etikāsvu aprāptiḥ | 5/35:etikāḥ caranti | 6/35:vacanāt bhaviṣyati | 7/35:asti vacane prayojanam | 8/35:kim | 9/35:kārikā , hārikā | 10/35:astu tarhi varṇagrahaṇam |11/35:varṇagrahaṇam cet vyavahitatvāt aprasiddhiḥ |* 12/35:varṇagrahaṇam cet vyavahitatvāt na prāpnoti | 13/35:kārikā , hārikā | 14/35:akāreṇa vyavahitatvāt na prāpnoti | 15/35:ekādeśe kṛte na asti vyavadhānam | 16/35:ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva | 17/35:evam tarhi āha ayam pratyayasthāt kāt pūrvasya iti na kva cit avyavadhānam tatra vacanāt bhaviṣyati |18/35:vacanaprāmāṇyāt iti cet rathakaṭyādiṣu atiprasaṅgaḥ |* 19/35:vacanaprāmāṇyāt iti cet rathakaṭyādiṣu doṣaḥ bhavati | 20/35:rathakaṭyā , gargakāmyā | 21/35:na eṣaḥ doṣaḥ | 22/35:yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt | 23/35:kena ca na avyavadhānam varṇena ekena | 24/35:saṅghātena punaḥ vyavadhānam bhavati na bhavati ca | 25/35:atha vā punaḥ astu saṅghātagrahaṇam | 26/35:nanu ca uktam ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ iti | 27/35:parihṛtam etat vacanāt bhaviṣyati iti | 28/35:nanu ca uktam asti vacane prayojanam | 29/35:kim | 30/35:kārikā , hārikā iti | 31/35:atra api ekādeśe kṛte vyapavargābhāvāt na prāpnoti | 32/35:antādivadbhāvena vyapavargaḥ | 33/35:ubhayataḥ āśraye na antādivat | 34/35:evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ | 35/35:evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām api ittvam iti yat ayam na yāsayoḥ iti pratiṣedham śāsti
1/11:mamaka(R: māmaka)narakayoḥ upasaṅkhyānam apratyayasthatvāt |* 2/11:mamaka(R: māmaka)narakayoḥ upasaṅkhyānam kartavyam | 3/11:māmikā , narikā | 4/11:kim punaḥ kāraṇam na sidhyati | 5/11:apratyayasthatvāt |6/11:tyaktyapoḥ ca pratiṣiddhatvāt |* 7/11:tyaktyapoḥ ca upasaṅkhyānam kartavyam | 8/11:dākṣiṇātyikā , amātyikā | 9/11:kim punaḥ kāraṇam na sidhyati | 10/11:pratiṣiddhatvāt | 11/11:udīcām ātaḥ sthāne yakapūrvāyāḥ iti pratiṣiddhatvāt
Collapse Kielhorn/Abhyankar (III,323.14-21) Rohatak (V,204-205) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, s a ce dā p See More
pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa cedāp supaḥ
paro na bhavati. jaṭilikā. muṇḍikā. kārikā. hārikā. etikāścaranti. pratyayagrahaṇaṃ
kim? śaknoti iti śakā. sthagrahaṇam vispaṣtārtham. kakāramātraṃ pratyayo na asti
iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum. kātiti kim? maṇḍanā.
ramaṇā. pūrvasya iti kim? parasya mā bhūt, paṭukā. mṛdukā. ataḥ iti kim? gokā.
naukā. taparakaraṇaṃ kim? rākā. dhākā. āpi iti kim? kārakaḥ. dhārakaḥ. atha āpi ityanena
kim? viśiṣyate? kakāraḥ. yadyevam, kārikā ityatra api na prāpnoti, akāreṇa
vyavahitatvāt? ekādeśe kṛte na asti vyavadhānam. ekādeśaḥ pūrvavidhau sthānivadbhavati
iti vyavadhānam eva? vacanād vyavadhānamīdṛśaṃ yat sthānivadbhāvakṛtam ekena varṇena
tadāśrīyate. rathakaṭyādiṣu tu śrutikṛtam anekena varṇena vyavadhānam iti itvaṃ na
bhavati. asupaḥ iti kim? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā mathurā.
subantādayaṃ bahuparivrājakaśabdāt paraḥ āpiti pratiṣedho bhavati.
prasajyapratiṣedhaścāyam, na paryudāsaḥ. paryudāse hi sati samudāyādasubantāt parataḥ
āpiti itvam atra syādeva. avidyamānaḥ sup yasmin so 'yam asupiti? evam api
nāśīyate. tathā hi sati bahucarmikā ityatra api na syāt. māmakanarakayorupasaṅkhyānaṃ
kartavyam apratyayasthatvāt. mama iyaṃ māmikā narikā. aṇi mamakādeśaḥ. kevalamāmaka iti
niyamāt saṃjñāchandasoḥ īkāro na astyatra, tena aṇpratyayāntādapi ṭāp bhavati,
narān kāyati iti narikā. āto 'nupasarge kaḥ 3-2-3 iti kaḥ pratyayaḥ. pratyayaniṣedhe
tyaktyapośca upasaṅkhyānam. udīcāmātaḥ sthāne yakpūrvāyāḥ 7-3-43 iti vikalpo
mā bhūtiti. dīkṣiṇātyikā. ihatyikā.
Kāśikāvṛttī2 : pratyayasthāt kāt pūrvasya ata idāpyasupaḥ 7.3.44 pratyayasthāt kakārāt p ūr va sy See More
pratyayasthāt kāt pūrvasya ata idāpyasupaḥ 7.3.44 pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa cedāp supaḥ paro na bhavati. jaṭilikā. muṇḍikā. kārikā. hārikā. etikāścaranti. pratyayagrahaṇaṃ kim? śaknoti iti śakā. sthagrahaṇam vispaṣtārtham. kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum. kātiti kim? maṇḍanā. ramaṇā. pūrvasya iti kim? parasya mā bhūt, paṭukā. mṛdukā. ataḥ iti kim? gokā. naukā. taparakaraṇaṃ kim? rākā. dhākā. āpi iti kim? kārakaḥ. dhārakaḥ. atha āpi ityanena kim? viśiṣyate? kakāraḥ. yadyevam, kārikā ityatra api na prāpnoti, akāreṇa vyavahitatvāt? ekādeśe kṛte na asti vyavadhānam. ekādeśaḥ pūrvavidhau sthānivadbhavati iti vyavadhānam eva? vacanād vyavadhānamīdṛśaṃ yat sthānivadbhāvakṛtam ekena varṇena tadāśrīyate. rathakaṭyādiṣu tu śrutikṛtam anekena varṇena vyavadhānam iti itvaṃ na bhavati. asupaḥ iti kim? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā mathurā. subantādayaṃ bahuparivrājakaśabdāt paraḥ āpiti pratiṣedho bhavati. prasajyapratiṣedhaścāyam, na paryudāsaḥ. paryudāse hi sati samudāyādasubantāt parataḥ āpiti itvam atra syādeva. avidyamānaḥ sup yasmin so 'yam asupiti? evam api nāśīyate. tathā hi sati bahucarmikā ityatra api na syāt. māmakanarakayorupasaṅkhyānaṃ kartavyam apratyayasthatvāt. mama iyaṃ māmikā narikā. aṇi mamakādeśaḥ. kevalamāmaka iti niyamāt saṃjñāchandasoḥ īkāro na astyatra, tena aṇpratyayāntādapi ṭāp bhavati, narān kāyati iti narikā. āto 'nupasarge kaḥ 3.2.3 iti kaḥ pratyayaḥ. pratyayaniṣedhe tyaktyapośca upasaṅkhyānam. udīcāmātaḥ sthāne yakpūrvāyāḥ 7.3.43 iti vikalpo mā bhūtiti. dīkṣiṇātyikā. ihatyikā.
Nyāsa2 : pratyayasthātkātpūrvasyāta idāpayasupaḥ. , 7.3.44 "supaḥ paro na bh av at i& qu See More
pratyayasthātkātpūrvasyāta idāpayasupaḥ. , 7.3.44 "supaḥ paro na bhavati" iti. subantātparo na bhavatītyarthaḥ. evaṃ cārthaḥ pratyayagrahaṇaparibhāṣayā veditavyaḥ. "jaṭilikā, muṇḍikā" iti. ajñātādiṣvartheṣu "prāgivāt? kaḥ" 5.3.70. "kārikā, hārikā" iti. ṇvul(). "etikā" iti. etadaḥ "avyayasarvanāmnām()" 5.3.71 ityakac(), tyādādyatvam(), "ato guṇe" 6.1.94 pararūpatvam(), ṭāp(), akaḥ savarṇe dīrghatvam? 6.1.97. "śakā" iti. pacādyac(), ṭāp().
"sthagrahaṇa vispuṣṭārtham()" iti. atra yatra kakāramātraṃ hi pratayayasatatra mā bhūdityevamarthaṃ kasmānna bhavati? ityāha--"kakāramātraṃ hi" ityādi. kāditi varṇagrahaṇam(). akārastūccāraṇārthaḥ. na tu kevalaḥ kakāraḥ pratyayo'sti yannivṛttyarthaṃ sthagrahaṇaṃ syāt(). "kāt? pratyayāt()" ityucyamāne pratyayāvayave pratyayaśabdo varttiṣyate, ato'ntareṇāpi sthagrahaṇaṃ pratyayasthasya kakārasya grahaṇaṃ śakyate vijñātum(). tasmādvaspaṣṭārthaṃ sthagrahaṇam(). "maṇḍanā, ramaṇā" iti. nandyādabhyo layuḥ (3.1.134. "paṭuka" mṛdukā, gokā, naukā" iti. pūrvavat kaḥ. "rākā, dhākā" iti. "rālā'dāne" (dhā.pā.1057,1058) ityasmāddaṣāteśca "kṛdādhārārcikalibhyaḥ kaḥ" (da.u.3.18) ityauṇādikaḥ kapratyayaḥ.
"atha" ityādi. codataḥ. "kakāraḥ" itītaraḥ. kakarasya śrutatvāt? tasyaivāpīti viśeṣaṇaṃ yuktamityabhiprāyaḥ. yenābhiprāyeṇa codakaḥ pṛṣṭavāṃstamāviṣkartumāha--"yadyevam()" ityādi. yadyapītyanena kakāro viśiṣyate--āpi parato yaḥ kakāra iti. evaṃ sati kariketyatra na prāpnoti; kakārasyākāreṇāyo vyavahitatvāt(). "ekādeśe kṛte" ityādītaraḥ. vyavasarge hi sati vyavadhānaṃ bhavati. na caikādeśe kṛte vyavasargo'stītyato nāsti vyavadhānam(). "ekādeśaḥ pūrva" ityādi. codakaḥ. sthānivadbhāvastu "acaḥ parasmin? pūrvavidhau" 1.1.56 ityanena. "vacanāt()" itītaraḥ. ucyate cedaṃ vacanam(), na cāpyanantaraṃ kakāraḥ sakambhavatīti tatra vacanasāmathryāt sthānivadbhāve kṛte naikena varṇena sarvatra vyavadhānamāśrīyate. yada tarhi vacanasāmathryāt? kāriketyādau vyavadhāne'pi bhavati, tadārathakaṭa()ā, putrakāmyetyatrāpi syāt()? ityata āha--"rathakaṭa()ādiṣu" ityādi. rathānāṃ samūhaḥ "initrakaṭa()caśca" 4.2.50 iti kaṭa()c(), tataṣṭāp(). putramicchatīti "kamyacca" 3.1.9 iti kāmyacpratyayaḥ. "a pratyayāt()" 3.3.102 tataṣṭāp(). tatra śrutikṛtamanekena varṇena vyavadhānamitīttvaṃ na bhavati. "yena nāvayavadhānaṃ tena vyavahite'pi vacanaprāmāṇyāt()" (vyā.pa.46) ityekena varṇena vyavadhānamāśrīyate. yena nāvayavadhānamapi tu sarvatra vyavadhānam(), tenaikena varṇena vyavahite bhavittuṃ yuktam(). sthānivadbhavakṛtamekena varṇena sarvatra vayavadhānamasti, saṅghātena tvasti nāsti ca. tasmāt? tadiha nāśrīyate.
"subantādayam()" iti. parivrājakaśabdāt? para ābiti pratayayalakṣaṇe subantatā veditavyā. "prasajyapratiṣedhaścāyam()" iti. na cetsubantādāp? paro bhavati. kaḥ punaḥ parayudāse doṣo yataḥ sa sāśroyate? ityāha--"paryudāse hi" ityādi. yadyayaṃ paryudāsaḥ syāt? supo'nyo'sap(), tataścodāp? paro bhavatīti; tato bahuparibrāājaketyatrāpi syādevettvam, asubantāt? pūrvottarapadasamudāyāt? para ābiti kṛtvā. asubantatavaṃ punaḥ samudāyasya, tasmāt? sudanutpatteḥ; avayavāddhi parivrājakaśabdādatra subutpattiḥ, na tu samudāyāt(). "avidyamānaḥ sub yasmin? so'yamasubityayamapi nāśrīyate" iti. bahuvrīhirapi nāśrīyata ityarthaḥ. kaḥ punastadāśrayaṇe doṣo yataḥ sa nāśrīyate? ityāha--tathā hi" ityādi. evaṃ tarhītyarthaḥ. bahuvrīhau pūrvottarapadayoḥ pratyayalakṣaṇena subantavyapadeśo'stīti nāsāvasupa, api tu vidyamānasubeva. tena bahucarmiketyatra nāsupaḥ para ābitīttvaṃ na syāt(). bahūni carmāṇyasyāṃ vidyanta iti bahuvrīhiḥ. "śeṣādvibhāṣā" 5.4.154 iti kap(), ṭāp().
"māmikā" iti. mameyamiti "tasyedam()" (4.3.120) ityaṇ? "tavakamamakau" 4.3.3 iti mamakādeśaḥ. nanvaṇantānmamakaśabdāt? "ṭiḍḍhāṇañ()" 4.1.15 iti ṅīpā bhavitavyam(), tat? kathaṃ ṭābbhavati? "kevalamāmaketi niyamāt()" ityādi. "narikā" iti. "kai ge śabde" (dhā.pā.916,917). "ādeca upadeśe'śiti" 6.1.44 ityattvam(), "āto'nupasarge kaḥ" 3.2.3, tataṣṭāp().
"dākṣiṇātyikā, ihatyikā" iti. dakṣiṇasyāṃ diśi bhaveta "dakṣiṇāpaścātpurasastyak()" 4.2.97 iti tyak(). iha bhaveti "avyayātyap()" 4.2.103. ubhayatrājñātādiṣvartheṣu "prāgivātkaḥ" 5.3.70.
upasaṃkhyānaśabdasya pratipādanamarthaḥ. tatrevaṃ pratipādanam()--"udīcāmātaḥ, sthāne" (7.3.46) ityatra vyavasthitavibhāṣāvijñānāt? tyaktyayornityaṃ bhaviṣyatīti॥
Laghusiddhāntakaumudī1 : pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet.
go pā li kā . Sū #1265 See More
pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet.
gopālikā. aśvapālikā. sarvikā. kārikā. ataḥ kim? naukā. pratyayasthātkim?
śaknotīti śakā. asupaḥ kim? bahuparivrājakā nagarī. (sūryāddevatāyāṃ cābvācyaḥ).
sūryasya strī devatā sūryā. devatāyāṃ kim? (sūryāgastyayośche ca ṅyāṃ ca).
yalopaḥ. sūrī - kuntī; mānuṣīyam..
Laghusiddhāntakaumudī2 : pratyayasthātkātpūrvasyāta idāpyasupaḥ 1265, 7.3.44 pratyayasthātkātpūrv as yā kā ra See More
pratyayasthātkātpūrvasyāta idāpyasupaḥ 1265, 7.3.44 pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet. gopālikā. aśvapālikā. sarvikā. kārikā. ataḥ kim? naukā. pratyayasthātkim? śaknotīti śakā. asupaḥ kim? bahuparivrājakā nagarī. (sūryāddevatāyāṃ cābvācyaḥ). sūryasya strī devatā sūryā. devatāyāṃ kim? (sūryāgastyayośche ca ṅyāṃ ca). yalopaḥ. sūrī - kuntī; mānuṣīyam॥
Bālamanoramā1 : pratyayasthāt. kakārāditi. k iti varṇādityarthaḥ. akāra uccāraṇārthaḥ.
`v ar ṇā tk Sū #457 See More
pratyayasthāt. kakārāditi. k iti varṇādityarthaḥ. akāra uccāraṇārthaḥ.
`varṇātkāraḥ' ityukteḥ. evaṃca sūtre kādityatrā'kāra uccāraṇārtha iti sūcitam.
sa ābiti. ittvavidhau yaḥ paranimittatvenopāttaḥ sa ābityarthaḥ. supaḥ paro na cediti.
sūtre `asupaḥ' iti pañcamyantam, asamarthasamāsaḥ. āpi supaḥ parasminsati ittvaṃ na
bhavatītyartho vivakṣita iti bhāvaḥ. sarviketi. sarvaśabdāṭṭāpi savarṇadīrghe
sarvāśabdaḥ. ekādeśasya pūrvāntatvena grahaṇātsarvanāmakāryam. tataśca
avyayasarvanāmnā'miti ṭeḥ prāgakac. tatra kakārādakāra uccāraṇārthaḥ. cakāra it. ak
iti kakārāntaḥ pratyayaṣṭeḥ prāgbhavati. sarvakāśabde'sminkakārātpūrvasya ata
ittve sarviketi rūpam. nanu kakārātpūrvasya akārasya kathamittvam, kakāreṇa
vyavahitatayā āpparakatvā'bhāvāditi cet, na, `yena nāvyavadhāna'miti nyāyena
tadvyavadhānasya abādhakatvāt. kāriketi. kṛño ṇvul, akādeśaḥ `aco ñṇitī'ti
ṛkārasya vṛddhiḥ, raparatvaṃ kārakaśabdāṭṭāp, savarṇadīrghaḥ, kātpūrvasya rephādakārasya
ittvam. kāditi saṅghātagrahaṇe tu etikā iti na sidhyati. etacchabde ṭeḥ prāgakaci
etakacchabdājjasi, tyadādyatve, pararūpe, adantatvāṭṭāpi, kātpūrvasya ittve
etikā iti rūpam. atrā'kaci akārasya uccāraṇārthatayā pratyayasthakaśabdā'bhāvādittvaṃ
na syāt, kakārāduttarā'ḍavarṇasyā'kajanavayavatvāt. na cā'kaci akārasya
noccāraṇārthatvamiti śaṅkyam, evaṃ sati nirityavyaye akaci nakiriti na syāt. ataḥ
kādityanena kakakārādityeva vivakṣitam. yakā saketyatra `na yāsayoḥ'
itīttvaniṣedhālliṅgācca. anyathā tatra pratyayasthakakārā'bhāvena
ittvasyā'prāpteḥ kiṃ tanniṣedhenetyalam.
kaḥ, ṭāp. atra kakārātpūrvasya aukārasya ittvanivṛttyarthamata iti vacanam. śaketi.
`śaklṛ śaktau' pacādyac, ṭāp. atra kakārasya pratyayasthatvā'bhāvānna tataḥ pūrvasya
ittvam. bahuparivrājaketi. paripūrvādvrajerṇvul. bahavaḥ parivrājakā yasyāmiti
bahuvrīhiḥ. supo luki bahuparivrājakaśabdāṭṭāp. atrā'kārasya kātpūrvasya
ittvaṃ na, pratyayalakṣaṇena āpaḥ subapekṣayā paratvāt. `na lumate'ti niṣedhastu na,
tasya lumatā lupte pratyaye yadaṅgaṃ tasya kārya eva pravṛtteḥ. ittvaṃ tu
ṭāpyanāṅgakāryamiti nātra tanniṣedhaḥ. yadi tu `asupaḥ' iti paryudāsāaśrīyate,
tarhi `bahuparivrājaka' iti samudāyasya subbhinnatvādāpastataḥ paratvādittvaṃ
durvāraṃ syāditi bhāvaḥ. rāketi. `kṛdādhārārcikalibhyaḥ kaḥ' iti rādhātorauṇādikaḥ
kapratyayaḥ. `uṇādayo bahula'miti bahulagrahaṇāt `ke'ṇaḥ' iti hyasvo na, kakārasya ca
netvam. ṭāp. strītvaṃ lokāt. `kalāhīne sānumatiḥ pūrṇe rākā niśākare'
ityamaraḥ. atra kakārāt pūrvasya dīrghākāratvānnettvamiti bhāvaḥ.
māmakanarakaśabdayoḥ kātpūrvasya ittvaṃ vaktavyamityarthaḥ. māmiketi. mameyamiti
vigrahe `yuṣmadasmadoranyatarasyāṃ khañce'tyaṇi, `tavakamamakāvekavacane' iti mamakādese,
ādivṛddhiḥ, ṭāp, `ṭiḍḍhāṇañ' ityādinā ṅīptu na, `kevakamāmake'tyādinā
saṃjñācchandasoreva māmakaśabdānṅībniyamāt. tatascātra kakārasya
pratyayasthatvā'bāvāt `pratyayasthā'dityaprāptau vacanamidam. narāniti. kaiśabde
`ādeca upadeśe' ityāttve, `āto'nupasarge kaḥ' iti kapratyaye `āto lopa iṭi ce'ti
ālopaḥ, upapadasamāsaḥ, supo luk, ṭāp. atrāpi kakārasya
pratyayasthatvā'bhāvāt.`pratyayasthā'dityaprāptau vacanam. tyaktyapośceti.
tyagante tyabante ca pratyayasthātkātpūrvasyā'kārasya ittvaṃ vaktavyamityarthaḥ.
`udīcāmātaḥ sthāne' iti vikalpasyāpavādaḥ. dākṣiṇātyiketi. dakṣiṇasyā diśi adūre
iti vigrahe `dakṣiṇādāc' ityāc, `taddhitaścāsarvavibhaktiḥ' ityavyayatvam.
dakṣiṇāśabdādbhavādyarthe `dakṣiṇāpaścātpurasastyak' iti tyak, `kiti
ce'tyādivṛddhiḥ, dākṣiṇātyaśabdāṭṭāp. tataḥ svārthikaḥ kaḥ, `ke'ṇaḥ' iti ṭāro
hyasvaḥ, punaṣṭāp, ittvama#iti bhāvaḥ. `dakṣiṇasyāṃ diśi bhave'ti vigrahe
dakṣiṇāśabdāṭṭābantādeva tyakan' iti mataṃ tu prauḍhamanokamāyāṃ dūṣitam. ihatyiketi.
`avyayātya'biti tyap, ṭāp, svārthikaḥ kaḥ, `ke'ṇaḥ' iti hyasvaḥ, punaḥ ṭāp.
Bālamanoramā2 : pratyayasthātkātpūrvasyāt idāpyasupaḥ 457, 7.3.44 pratyayasthāt. kakārād it i. k i See More
pratyayasthātkātpūrvasyāt idāpyasupaḥ 457, 7.3.44 pratyayasthāt. kakārāditi. k iti varṇādityarthaḥ. akāra uccāraṇārthaḥ. "varṇātkāraḥ" ityukteḥ. evaṃca sūtre kādityatrā'kāra uccāraṇārtha iti sūcitam. sa ābiti. ittvavidhau yaḥ paranimittatvenopāttaḥ sa ābityarthaḥ. supaḥ paro na cediti. sūtre "asupaḥ" iti pañcamyantam, asamarthasamāsaḥ. āpi supaḥ parasminsati ittvaṃ na bhavatītyartho vivakṣita iti bhāvaḥ. sarviketi. sarvaśabdāṭṭāpi savarṇadīrghe sarvāśabdaḥ. ekādeśasya pūrvāntatvena grahaṇātsarvanāmakāryam. tataśca avyayasarvanāmnā"miti ṭeḥ prāgakac. tatra kakārādakāra uccāraṇārthaḥ. cakāra it. ak iti kakārāntaḥ pratyayaṣṭeḥ prāgbhavati. sarvakāśabde'sminkakārātpūrvasya ata ittve sarviketi rūpam. nanu kakārātpūrvasya akārasya kathamittvam, kakāreṇa vyavahitatayā āpparakatvā'bhāvāditi cet, na, "yena nāvyavadhāna"miti nyāyena tadvyavadhānasya abādhakatvāt. kāriketi. kṛño ṇvul, akādeśaḥ "aco ñṇitī"ti ṛkārasya vṛddhiḥ, raparatvaṃ kārakaśabdāṭṭāp, savarṇadīrghaḥ, kātpūrvasya rephādakārasya ittvam. kāditi saṅghātagrahaṇe tu etikā iti na sidhyati. etacchabde ṭeḥ prāgakaci etakacchabdājjasi, tyadādyatve, pararūpe, adantatvāṭṭāpi, kātpūrvasya ittve etikā iti rūpam. atrā'kaci akārasya uccāraṇārthatayā pratyayasthakaśabdā'bhāvādittvaṃ na syāt, kakārāduttarā'ḍavarṇasyā'kajanavayavatvāt. na cā'kaci akārasya noccāraṇārthatvamiti śaṅkyam, evaṃ sati nirityavyaye akaci nakiriti na syāt. ataḥ kādityanena kakakārādityeva vivakṣitam. yakā saketyatra "na yāsayoḥ" itīttvaniṣedhālliṅgācca. anyathā tatra pratyayasthakakārā'bhāvena ittvasyā'prāpteḥ kiṃ tanniṣedhenetyalam.nauketi. nauśabdātsvārthikaḥ kaḥ, ṭāp. atra kakārātpūrvasya aukārasya ittvanivṛttyarthamata iti vacanam. śaketi. "śaklṛ śaktau" pacādyac, ṭāp. atra kakārasya pratyayasthatvā'bhāvānna tataḥ pūrvasya ittvam. bahuparivrājaketi. paripūrvādvrajerṇvul. bahavaḥ parivrājakā yasyāmiti bahuvrīhiḥ. supo luki bahuparivrājakaśabdāṭṭāp. atrā'kārasya kātpūrvasya ittvaṃ na, pratyayalakṣaṇena āpaḥ subapekṣayā paratvāt. "na lumate"ti niṣedhastu na, tasya lumatā lupte pratyaye yadaṅgaṃ tasya kārya eva pravṛtteḥ. ittvaṃ tu ṭāpyanāṅgakāryamiti nātra tanniṣedhaḥ. yadi tu "asupaḥ" iti paryudāsāaśrīyate, tarhi "bahuparivrājaka" iti samudāyasya subbhinnatvādāpastataḥ paratvādittvaṃ durvāraṃ syāditi bhāvaḥ. rāketi. "kṛdādhārārcikalibhyaḥ kaḥ" iti rādhātorauṇādikaḥ kapratyayaḥ. "uṇādayo bahula"miti bahulagrahaṇāt "ke'ṇaḥ" iti hyasvo na, kakārasya ca netvam. ṭāp. strītvaṃ lokāt. "kalāhīne sānumatiḥ pūrṇe rākā niśākare" ityamaraḥ. atra kakārāt pūrvasya dīrghākāratvānnettvamiti bhāvaḥ.māmaketi. māmakanarakaśabdayoḥ kātpūrvasya ittvaṃ vaktavyamityarthaḥ. māmiketi. mameyamiti vigrahe "yuṣmadasmadoranyatarasyāṃ khañce"tyaṇi, "tavakamamakāvekavacane" iti mamakādese, ādivṛddhiḥ, ṭāp, "ṭiḍḍhāṇañ" ityādinā ṅīptu na, "kevakamāmake"tyādinā saṃjñācchandasoreva māmakaśabdānṅībniyamāt. tatascātra kakārasya pratyayasthatvā'bāvāt "pratyayasthā"dityaprāptau vacanamidam. narāniti. kaiśabde "ādeca upadeśe" ityāttve, "āto'nupasarge kaḥ" iti kapratyaye "āto lopa iṭi ce"ti ālopaḥ, upapadasamāsaḥ, supo luk, ṭāp. atrāpi kakārasya pratyayasthatvā'bhāvāt."pratyayasthā"dityaprāptau vacanam. tyaktyapośceti. tyagante tyabante ca pratyayasthātkātpūrvasyā'kārasya ittvaṃ vaktavyamityarthaḥ. "udīcāmātaḥ sthāne" iti vikalpasyāpavādaḥ. dākṣiṇātyiketi. dakṣiṇasyā diśi adūre iti vigrahe "dakṣiṇādāc" ityāc, "taddhitaścāsarvavibhaktiḥ" ityavyayatvam. dakṣiṇāśabdādbhavādyarthe "dakṣiṇāpaścātpurasastyak" iti tyak, "kiti ce"tyādivṛddhiḥ, dākṣiṇātyaśabdāṭṭāp. tataḥ svārthikaḥ kaḥ, "ke'ṇaḥ" iti ṭāro hyasvaḥ, punaṣṭāp, ittvama#iti bhāvaḥ. "dakṣiṇasyāṃ diśi bhave"ti vigrahe dakṣiṇāśabdāṭṭābantādeva tyakan" iti mataṃ tu prauḍhamanokamāyāṃ dūṣitam. ihatyiketi. "avyayātya"biti tyap, ṭāp, svārthikaḥ kaḥ, "ke'ṇaḥ" iti hyasvaḥ, punaḥ ṭāp.
Tattvabodhinī1 : pratyayasthātkātpūrvasya. `kā'dityakāra uccāraṇārthaḥ. vyañjanamāt ra ṃ
vi va Sū #412 See More
pratyayasthātkātpūrvasya. `kā'dityakāra uccāraṇārthaḥ. vyañjanamātraṃ
vivakṣitam. anyathā etikāścarantītyādāvakaci itvaṃ na syāt. tatra hi
akāraviśiṣṭakakārasya pratyayasthatvā'bhāvāt. na cākacyapyakārāntakakāra ela pratyayastho
bhavatu, `ato guṇe'iti pararūpe satyetikā ityādirūpasiddheriti vācyam,
`pacatakī'tyādivakṣyamāṇarūpā'siddhiprasaṅgādityāśayenāha–kakāsāditi. varṇanirdeśe
hi kārapratyayo vihitaḥ. kvacitsamudāyātprayogastu `uccaistarāṃ vā
vaṣaṭkāraḥ'ityādinirdeśarūpatrasādhya iti bhāvaḥ. āpi para iti. etaccā'kāraviśeṣaṇam.
tatsāmathryātkakārākārābhyāṃ vyavāye'pi bhavati, na tu `putrakābhyā'`sthakaṭaye'tyādau
tricaturādivyavāye. ataeva `sarvike'tyādāvādyākārasya na bhavati, tadetaduktam—
akārasyekāraḥ syādāpi para iti. yadi tvāpīti kakāraviśeṣaṇaṃ syāttarhi
`rathakaṭha\ufffde'tyādāvatiprasaṅgaḥ, vyavahitasyāpi paratvā'pāyāt. na ca
nirdiṣṭaparibhāyā nistāraḥ, anuvāde paribhāṣāṇāmityatrā'nuvāda
ityasyā'nūdyamānaviśeṣaṇeṣvityarthābhyupagamāt. `kātpūrvasyāt i'dityatra
hi`ata'ityanūdyetvavidhānādanuvādyatvamevā'ta ityasya, na tvanūdyamānaviśeṣaṇatvam.
`kā'dityasya tvanūdyamānaviśeṣaṇatvaṃ spaṣṭameveti na tatra nirdiṣṭaparibhāṣopatiṣṭhata
iti vaiṣamyātṣa. anūdyamānaviśeṣaṇe paribhāṣā nopatiṣṭhata ityetat `udicāmātaḥ'iti
sūtrasthasthāne grahaṇena jñāpayiṣyate. yadi `asupaḥ'iti paryudāsaḥ syāttarhi
`bahuparivrājakā nagarī'tyatrāpi syādeva, uttarapadasya subantatve'pi
samudāyasyā'subantatvāttataḥ paraṣṭābiti. tenā'traprasajyapratiṣedha ityāha–sa
āpsupaḥ paro na cediti. subantātparo na cedityarthaḥ. sarviketi. `avyaya
sarvanāmnā'mityajñātārthe'kac. kāriketi. karoterṇvul. ṇittvādvṛddhiḥ.
nauketi. `nau'śabdātsvārthe kaḥ, tataṣṭāp. śaketi. śaknotīti vigrahaḥ. pacādyat.
tataṣṭāp. bahuparivrājaketi. paripūrvadvrajerṇvul. bahavaḥ parivrājakā yasyāmiti
bahuvrīhau tadavayavasya supo luki kṛte'pi pratyayalakṣaṇenottarapadasya subantatvāṭṭāpaḥ
subantātparatvamastītītvamatra na bhavati. nandaneti. `nandīgrahī'ti lyuḥ. pūrvasya
kimati. arthādevedaṃ labhyate. ṭābekādeśe kṛte paratra hyasvā'kārābhāvāditi praśnaḥ.
itaro nirdiṣṭaparibhāṣayā kātpūrvasyeti na labhyate, kiṃtu ṭābekādeśaṃ bādhitvā
kātparasyaivākārasya syādityāśayenāha—parasyetyādi. kaṭuketi. kaṭuratra kaṭurasavati.
ājñātādau kaḥ. vastutastu sūtre `pratyayasthe kī'ti saptamīnirdeśameva kṛtvā
`pūrvasye'ti grahaṇaṃ sutyajamityāhuḥ. rāketi. `kṛdādhārārcikalibhyaḥ kaḥ'.
bāhulakāditsaṃjñā'bhāvaḥ. saṃjñāpūrvakavidheranityatvāt `ke'ṇaḥ'iti hyasvo
na.
pratyayasthatvābhāvādaprāpte vacanam. māniketi. mameyaṃ māmikā.
`yuṣmadasmadoranyatarasyāṃ khañcetyaṇ, `tavakamamakāvekavacane'iti mamakādeśaḥ, ādivṛddhiḥ.
`kevalamānake'tyādinā `saṃjñāchandasoreve'ti niyamānnaṅīp. naraketi. `kai śabde' `ādeca
upadeśe'ityatvam, `āta'nupasarge kaḥ', `āto lopa iṭi ce'tyalopaḥ ṭāpa, itvam.
tyaktyapośca. `upasaṅkhyāna'mityanuṣajyate. `udīcāmātaḥ'iti vikalpāpavādaḥ.
dākṣiṇātyiketi. dakṣiṇasyāmadūre dakṣiṇā. `dakṣiṇādāc'dakṣiṇā bhaveti vigrahe
`dakṣiṇāpaścātpurasastyat', `kiti ca' ityādinā vṛddhiḥ, ṭāp. tato'jñātārthe
kaḥ. `ke'ṇaḥ'iti hyasvaḥ, ṭāp. prācā tu `dakṣiṇasyāṃ diśi bhave'ti vigṛhītaṃ, tacca
manoramāyāṃ dūṣitam. tyagvidhāvavsāhacaryādājantasyaiva dakṣaiṇāśabdasya grahaṇāt.
anyathā sarvanāmno vṛttimātre puṃvadbhāvāpatteśceti. ihatyiketi.
`avyayāttyap'.
Tattvabodhinī2 : pratyayasthātkātpūrvasyāta idāpyasupaḥ 412, 7.3.44 pratyayasthātkātpūrva sy a. & qu See More
pratyayasthātkātpūrvasyāta idāpyasupaḥ 412, 7.3.44 pratyayasthātkātpūrvasya. "kā"dityakāra uccāraṇārthaḥ. vyañjanamātraṃ vivakṣitam. anyathā etikāścarantītyādāvakaci itvaṃ na syāt. tatra hi akāraviśiṣṭakakārasya pratyayasthatvā'bhāvāt. na cākacyapyakārāntakakāra ela pratyayastho bhavatu, "ato guṇe"iti pararūpe satyetikā ityādirūpasiddheriti vācyam, "pacatakī"tyādivakṣyamāṇarūpā'siddhiprasaṅgādityāśayenāha--kakāsāditi. varṇanirdeśe hi kārapratyayo vihitaḥ. kvacitsamudāyātprayogastu "uccaistarāṃ vā vaṣaṭkāraḥ"ityādinirdeśarūpatrasādhya iti bhāvaḥ. āpi para iti. etaccā'kāraviśeṣaṇam. tatsāmathryātkakārākārābhyāṃ vyavāye'pi bhavati, na tu "putrakābhyā""sthakaṭaye"tyādau tricaturādivyavāye. ataeva "sarvike"tyādāvādyākārasya na bhavati, tadetaduktam---akārasyekāraḥ syādāpi para iti. yadi tvāpīti kakāraviśeṣaṇaṃ syāttarhi "rathakaṭha()e"tyādāvatiprasaṅgaḥ, vyavahitasyāpi paratvā'pāyāt. na ca nirdiṣṭaparibhāyā nistāraḥ, anuvāde paribhāṣāṇāmityatrā'nuvāda ityasyā'nūdyamānaviśeṣaṇeṣvityarthābhyupagamāt. "kātpūrvasyāt i"dityatra hi"ata"ityanūdyetvavidhānādanuvādyatvamevā'ta ityasya, na tvanūdyamānaviśeṣaṇatvam. "kā"dityasya tvanūdyamānaviśeṣaṇatvaṃ spaṣṭameveti na tatra nirdiṣṭaparibhāṣopatiṣṭhata iti vaiṣamyātṣa. anūdyamānaviśeṣaṇe paribhāṣā nopatiṣṭhata ityetat "udicāmātaḥ"iti sūtrasthasthāne grahaṇena jñāpayiṣyate. yadi "asupaḥ"iti paryudāsaḥ syāttarhi "bahuparivrājakā nagarī"tyatrāpi syādeva, uttarapadasya subantatve'pi samudāyasyā'subantatvāttataḥ paraṣṭābiti. tenā'traprasajyapratiṣedha ityāha--sa āpsupaḥ paro na cediti. subantātparo na cedityarthaḥ. sarviketi. "avyaya sarvanāmnā"mityajñātārthe'kac. kāriketi. karoterṇvul. ṇittvādvṛddhiḥ. nauketi. "nau"śabdātsvārthe kaḥ, tataṣṭāp. śaketi. śaknotīti vigrahaḥ. pacādyat. tataṣṭāp. bahuparivrājaketi. paripūrvadvrajerṇvul. bahavaḥ parivrājakā yasyāmiti bahuvrīhau tadavayavasya supo luki kṛte'pi pratyayalakṣaṇenottarapadasya subantatvāṭṭāpaḥ subantātparatvamastītītvamatra na bhavati. nandaneti. "nandīgrahī"ti lyuḥ. pūrvasya kimati. arthādevedaṃ labhyate. ṭābekādeśe kṛte paratra hyasvā'kārābhāvāditi praśnaḥ. itaro nirdiṣṭaparibhāṣayā kātpūrvasyeti na labhyate, kiṃtu ṭābekādeśaṃ bādhitvā kātparasyaivākārasya syādityāśayenāha---parasyetyādi. kaṭuketi. kaṭuratra kaṭurasavati. ājñātādau kaḥ. vastutastu sūtre "pratyayasthe kī"ti saptamīnirdeśameva kṛtvā "pūrvasye"ti grahaṇaṃ sutyajamityāhuḥ. rāketi. "kṛdādhārārcikalibhyaḥ kaḥ". bāhulakāditsaṃjñā'bhāvaḥ. saṃjñāpūrvakavidheranityatvāt "ke'ṇaḥ"iti hyasvo na.māmakanarakayorupasaṅkhyānam. māmakanarakayoriti. kakārasya pratyayasthatvābhāvādaprāpte vacanam. māniketi. mameyaṃ māmikā. "yuṣmadasmadoranyatarasyāṃ khañcetyaṇ, "tavakamamakāvekavacane"iti mamakādeśaḥ, ādivṛddhiḥ. "kevalamānake"tyādinā "saṃjñāchandasoreve"ti niyamānnaṅīp. naraketi. "kai śabde" "ādeca upadeśe"ityatvam, "āta'nupasarge kaḥ", "āto lopa iṭi ce"tyalopaḥ ṭāpa, itvam. tyaktyapośca. "upasaṅkhyāna"mityanuṣajyate. "udīcāmātaḥ"iti vikalpāpavādaḥ. dākṣiṇātyiketi. dakṣiṇasyāmadūre dakṣiṇā. "dakṣiṇādāc"dakṣiṇā bhaveti vigrahe "dakṣiṇāpaścātpurasastyat", "kiti ca" ityādinā vṛddhiḥ, ṭāp. tato'jñātārthe kaḥ. "ke'ṇaḥ"iti hyasvaḥ, ṭāp. prācā tu "dakṣiṇasyāṃ diśi bhave"ti vigṛhītaṃ, tacca manoramāyāṃ dūṣitam. tyagvidhāvavsāhacaryādājantasyaiva dakṣaiṇāśabdasya grahaṇāt. anyathā sarvanāmno vṛttimātre puṃvadbhāvāpatteśceti. ihatyiketi. "avyayāttyap".
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications