Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः pratyayasthāt‌ kāt‌ pūrvasyāta idāpyasupaḥ
Individual Word Components: pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ
Sūtra with anuvṛtti words: pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ aṅgasya (6.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((i)) is substituted for the ((a)) which stands before the ((k)) belonging to an affix, when the Feminine-ending ((ā)) follows, provided that, it does not come after a case-afûix (i.e. when such a word in ((aka)) does not stand at the end of a Bahuvrûhi). Source: Aṣṭādhyāyī 2.0

The substitute phoneme short i(T) replaces the short phoneme a(T) preceding the phoneme k of an affix (praty-ay-a-sth-āt) [before 1.1.66 the feminine affixes 3.1.1] denoted by the cover term āP (CāP, ṬāP, ḌāP), provided it does not occur after a sUP triplet (á-sUP-aḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:sthagrahaṇam kimartham |
2/11:idam vicārayiṣyate ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti |
3/11:tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā |
4/11:yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati |
5/11:atha asupaḥ iti katham idam vijñāyate |
See More


Kielhorn/Abhyankar (III,323.14-21) Rohatak (V,204-205)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa cep    See More

Kāśikāvṛttī2: pratyayasthāt kāt pūrvasya ata idāpyasupaḥ 7.3.44 pratyayasthāt kakārāt pūrvasy   See More

Nyāsa2: pratyayasthātkātpūrvasyāta idāpayasupaḥ. , 7.3.44 "supaḥ paro na bhavati&qu   See More

Laghusiddhāntakaumudī1: pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet. goli. Sū #1265   See More

Laghusiddhāntakaumudī2: pratyayasthātkātpūrvasyāta idāpyasupaḥ 1265, 7.3.44 pratyayasthātkātpūrvasra   See More

Bālamanoramā1: pratyayasthāt. kakārāditi. k iti varṇādityarthaḥ. akāra uccāraṇārthaḥ. `varṇātk Sū #457   See More

Bālamanoramā2: pratyayasthātkātpūrvasyāt idāpyasupaḥ 457, 7.3.44 pratyayasthāt. kakārāditi. k i   See More

Tattvabodhinī1: pratyayasthātkātpūrvasya. `kā'dityakāra uccāraṇārthaḥ. vyañjanamātraviva Sū #412   See More

Tattvabodhinī2: pratyayasthātkātpūrvasyāta idāpyasupaḥ 412, 7.3.44 pratyayasthātkātpūrvasya. &qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions