Kāśikāvṛttī1:
su sarva ardha ityetebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāmāderacaḥ
See More
su sarva ardha ityetebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāmāderacaḥ vṛddhir
bhavati taddhite ñiti, ṇiti, kiti ca parataḥ. supāñcālakaḥ. sarvapāñcālakaḥ.
ardhapāñcālakaḥ. janapadatadavadhyośca 4-2-124), avṛddhādapi bahuvacanaviṣayāt (*4,2.125
iti vuñ. susarvārdhadikśabdebhyo janapadasya iti tadantavidhiḥ.
Kāśikāvṛttī2:
susarvārdhāj janapadasya 7.3.12 su sarva ardha ityetebhyaḥ uttarasya janapadavā
See More
susarvārdhāj janapadasya 7.3.12 su sarva ardha ityetebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāmāderacaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ. supāñcālakaḥ. sarvapāñcālakaḥ. ardhapāñcālakaḥ. janapadatadavadhyośca 4.2.123, avṛddhādapi bahuvacanaviṣayāt 4.2.124 iti vuñ. susarvārdhadikśabdebhyo janapadasya iti tadantavidhiḥ.
Nyāsa2:
susarvārdhājjanapadasya. , 7.3.12 "janapadasya" iti. nevaṃ svarūpagrah
See More
susarvārdhājjanapadasya. , 7.3.12 "janapadasya" iti. nevaṃ svarūpagrahaṇam(), uttarasūtre "amadrāṇām()" 7.3.13 iti niṣedhāt(). uttarasūtrehīdameva janapadagrahaṇamanuvatrtate, tato'tra yadi svarūpagrahaṇaṃ syāt(), madrāṇāṃ pratiṣedho'narthakaḥ syāt(), tasmādarthasyedaṃ grahaṇam(), tena janapadavacinaḥ kāryaṃ vijñāyata ityāha--"susarvārdhaṃ ityetebya uttarasya janapadavācinaḥ" ityādi. "supāñcālakaḥ" iti. śobhanāḥ pañcālā iti prādisamāsaḥ. "sarvapāñcālakaḥ" iti. "pūrvakālaika" 2.1.48 ityādinā karmadhārayaḥ. "ardhapāñcālakaḥ" iti. "ardha napuṃsakam()" 2.2.2 ityardhaśabdena tatpuruṣaḥ. sarvatra śaiṣike jātādāvarthe taddhitaḥ. kathaṃ janapadāt? "janapadatadavadyośca" (4.2.124) ityucyamānaḥ pratyayastadantādbhavati? ityāha--"susarvārdhadikśabdebhyaḥ" ityādi॥
Bālamanoramā1:
susarvārdhājjanapadasya. su, sarva, ardha ityetatpūrvasya janapadavācina ityart Sū #1378
See More
susarvārdhājjanapadasya. su, sarva, ardha ityetatpūrvasya janapadavācina ityarthaḥ.
uttarapadasya vṛddhiriti. śeṣapūraṇam. supāñcālaka iti. supañcāleṣu jāta ityarthaḥ.
janapadeti. `javapadatadavadhyo'rityanuvṛttau `avṛddhādapi bahuvacanaviṣayā'diti vuñityarthaḥ.
nanu `anṛddhādapī'ti pratyayavidhau kathaṃ tadantavidhirityata āha–susarveti. su, sarva
ardha, dikśabda -ebhyaḥ parasya janapadavācina upari pratyayavidhau tadantavidhirityarthakena
`yena vidhi'riti sūtrabhāṣyapaṭhitavacanena tadantavidhirityarthaḥ.
Bālamanoramā2:
susarvārdhājjanapadasya 1378, 7.3.12 susarvārdhājjanapadasya. su, sarva, ardha i
See More
susarvārdhājjanapadasya 1378, 7.3.12 susarvārdhājjanapadasya. su, sarva, ardha ityetatpūrvasya janapadavācina ityarthaḥ. uttarapadasya vṛddhiriti. śeṣapūraṇam. supāñcālaka iti. supañcāleṣu jāta ityarthaḥ. janapadeti. "javapadatadavadhyo"rityanuvṛttau "avṛddhādapi bahuvacanaviṣayā"diti vuñityarthaḥ. nanu "anṛddhādapī"ti pratyayavidhau kathaṃ tadantavidhirityata āha--susarveti. su, sarva ardha, dikśabda -ebhyaḥ parasya janapadavācina upari pratyayavidhau tadantavidhirityarthakena "yena vidhi"riti sūtrabhāṣyapaṭhitavacanena tadantavidhirityarthaḥ.
Tattvabodhinī1:
susarvā. janapadatadavadhyoritīti. tasminnanuvartamāne `avṛddhādapi
bahuvacanav Sū #1083
See More
susarvā. janapadatadavadhyoritīti. tasminnanuvartamāne `avṛddhādapi
bahuvacanaviṣayā'dityanenetyarthaḥ.
Tattvabodhinī2:
susarvārdhājjanapadasya 1083, 7.3.12 susarvā. janapadatadavadhyoritīti. tasminna
See More
susarvārdhājjanapadasya 1083, 7.3.12 susarvā. janapadatadavadhyoritīti. tasminnanuvartamāne "avṛddhādapi bahuvacanaviṣayā"dityanenetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents