Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुसर्वार्धाज्जनपदस्य susarvārdhājjanapadasya
Individual Word Components: susarvārdhāt janapadasya
Sūtra with anuvṛtti words: susarvārdhāt janapadasya aṅgasya (6.4.1), vṛddhiḥ (7.2.114), acaḥ (7.2.115), ñṇiti (7.2.115), taddhiteṣu (7.2.117), ādeḥ (7.2.117), kiti (7.2.118), ca (7.2.118), uttarapadasya (7.3.10)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

After ((su)), ((sarva)) and ((ardha)), the first vowel of the name of a country gets the Vṛiddhi, when a Taddhita affix with an indicatory ((ñ)), ((ṇ)) or ((k)) follows. Source: Aṣṭādhyāyī 2.0

[A substitute vŕd-dhi phoneme 2.114 (= ā, ai, au 1.1.1) replaces the first vowel 2.117 of the posterior member 10 of a compound áṅga 6.4.1] denoting an inhabited region (jana-padá-sya), co-occurring with the prior members sú-, sarvá-° `all' and ardhá-° `half' [before 1.1.66 taddhitá 2.117 affixes 3.1.1 with IT markers Ñ or Ṇ 2.115 or K 2.118]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.10


Commentaries:

Kāśikāvṛttī1: su sarva ardha ityetebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāderaca   See More

Kāśikāvṛttī2: susarvārdhāj janapadasya 7.3.12 su sarva ardha ityetebhyaḥ uttarasya janapada   See More

Nyāsa2: susarvārdhājjanapadasya. , 7.3.12 "janapadasya" iti. nevaṃ svapagrah   See More

Bālamanoramā1: susarvārdhājjanapadasya. su, sarva, ardha ityetatpūrvasya janapadavācina ityart Sū #1378   See More

Bālamanoramā2: susarvārdhājjanapadasya 1378, 7.3.12 susarvārdhājjanapadasya. su, sarva, ardha i   See More

Tattvabodhinī1: susarvā. janapadatadavadhyoritīti. tasminnanuvartamāne `avṛddhādapi bahuvacanav Sū #1083   See More

Tattvabodhinī2: susarvārdhājjanapadasya 1083, 7.3.12 susarvā. janapadatadavadhyoritīti. tasminna   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions