Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आङि चापः āṅi cāpaḥ
Individual Word Components: āṅi ca āpaḥ
Sūtra with anuvṛtti words: āṅi ca āpaḥ aṅgasya (6.4.1), jhali (7.3.103), et (7.3.103), osi (7.3.104)
Type of Rule: vidhi
Preceding adhikāra rule:7.3.10 (1uttarapadasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before the case-endings ((os)) and before ((ā)) of the Instrumental, ((e)) is substituted for the final ((ā)) of the Feminine-affix. Source: Aṣṭādhyāyī 2.0

[The substitute vowel e(T) 103] also (ca) [replaces the áṅga 6.4.1 final 1.1.52 vowel of nominal stems 4.1.1 ending in 1.1.72 the feminine affixes 3.1.1] denoted by the cover term āP (= CāP, ṬāP, ḌāP) [before 1.1.66 the sUP triplet] āṄ (= instr. sing.) as well as (ca) [os 104]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.3.103, 7.3.104


Commentaries:

Kāśikāvṛttī1: āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅi parataḥ, cado   See More

Kāśikāvṛttī2: āṅi cāpaḥ 7.3.105 āṅiti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate. tasminnāṅ   See More

Nyāsa2: āṅi cāpaḥ. , 7.3.105 "āṅiti pūrvācāryanirdeśena" ityādi. ācāryā hi pūr   See More

Laghusiddhāntakaumudī1: āṅi osi cāpa ekāraḥ. ramayā. ramābhyām. ramābhiḥ.. Sū #219

Laghusiddhāntakaumudī2: āṅi cāpaḥ 219, 7.3.105 āṅi osi cāpa ekāraḥ. ramayā. ramābhyām. ramābhiḥ

Bālamanoramā1: āṅi cāpaḥ. `osi ce'tyanuvartate, `āpa' iti ṣaṣṭhī,-`aṅgasye'tyad Sū #287   See More

Bālamanoramā2: āṅi cāpaḥ 287, 7.3.105 āṅi cāpaḥ. "osi ce"tyanuvartate, "āpa&quot   See More

Tattvabodhinī1: āṅi. cakāreṇa `osi ce'ti prakṛtaṃ parāmṛśyata ityāha—-osi ca para iti. ram Sū #249   See More

Tattvabodhinī2: āṅi cāpaḥ 249, 7.3.105 āṅi. cakāreṇa "osi ce"ti prakṛtaṃ parāmṛśyata i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions