Kāśikāvṛttī1:
bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati. vkṛkṣebhy
See More
bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati. vkṛkṣebhyaḥ.
plakṣebhyaḥ. vṛkṣeṣu. plakṣeṣu. bahuvacane iti kim? vṛkṣābhyām.
plakṣābhyām. jhali iti kim? vṛkṣāṇām. supi ityeva, yajadhvam. pacadhvam.
Kāśikāvṛttī2:
bahuvacane jhalyet 7.3.103 bahuvacane jhalādau supi parato 'kārāntasya aṅgasya
See More
bahuvacane jhalyet 7.3.103 bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati. vkṛkṣebhyaḥ. plakṣebhyaḥ. vṛkṣeṣu. plakṣeṣu. bahuvacane iti kim? vṛkṣābhyām. plakṣābhyām. jhali iti kim? vṛkṣāṇām. supi ityeva, yajadhvam. pacadhvam.
Nyāsa2:
bahuvacane jhalyet?. , 7.3.103 nanu ca vṛkṣāṇāmityatra "nāmi" 6.4.3 it
See More
bahuvacane jhalyet?. , 7.3.103 nanu ca vṛkṣāṇāmityatra "nāmi" 6.4.3 iti dīrghatvaṃ bādhakaṃ bhaviṣyati, tat? kiṃ tannivṛttyarthena jhalgrahaṇena? naitadasti; "nāmi" 6.4.3 iti hragnīnāmityatra sāvakāśam(), tatrāsati jhalgrahaṇe dīrghatvaṃ bādhitvā paratvādettvameva syāt().
"pacadhvam(), yajadhvam()" iti. loṭ? ṭerettvam(), "savābhyāṃ vāmau" 3.4.91 ityāmādeśaḥ॥
Laghusiddhāntakaumudī1:
jhalādau bahuvacane supyato'ṅgasyaikāraḥ. rāmebhyaḥ. supi kim? pacadhvam.. Sū #145
Laghusiddhāntakaumudī2:
bahuvacane jhalyet 145, 7.3.103 jhalādau bahuvacane supyato'ṅgasyaikāraḥ. rāmebh
See More
bahuvacane jhalyet 145, 7.3.103 jhalādau bahuvacane supyato'ṅgasyaikāraḥ. rāmebhyaḥ. supi kim? pacadhvam॥
Bālamanoramā1:
bhyasi na vibhaktāviti sasya nettvam. supi ceti dīrghe prāpte–bahuvacane
jhalye Sū #203
See More
bhyasi na vibhaktāviti sasya nettvam. supi ceti dīrghe prāpte–bahuvacane
jhalyet. `ato dīrgho yañī'tyataḥ `supi ce'tyataśca `ata' iti `supī'ti cānuvartate.
`jhalī'tyanena `supī'ti viśeṣyate. `yasmin vidhi'riti tadādividhistadāha–jhalādāviti.
ato'ṅgasyeti. adantasyāṅgasyetyarthaḥ. etve sati rutvavisargau siddhavatkṛtyāha-
-rāmebhya iti. rāma iti. ayogavāhānāmakāropari śarṣu copasaṃkhyātatvena visargasya
jhaltvātsthānivadbhāvena suptvācca tasmin parata etvaṃ prāptaṃ,
rutvavisargayorasiddhatve'pi rāma–siti daśāyāṃ jhalādisupparatvāt. ato
bahuvacanagrahaṇamityarthaḥ. rāmasyeti. bahuvacanagrahaṇasya prayojanāntaram.
ṣaṣṭha\ufffdekavacanasya ṅasaḥ syādeśe tasya sthānivadbhāvena suptvātsvato
jhalāditvācca tasmin parata etve prāpte tannivṛttyarthaṃ bahuvacanagrahaṇamityarthaḥ.
saṃnipātaparibhāṣā tu `sarveṣā'miti nirdeśādetvavidhau na pravartata ityāhuḥ. jhali
kimiti. `uto vṛddhirluki halītyato halī'tyanuvarttya halādau bahuvacane supi
etvamityeva vyākhyātu śakyate. tāvataiva `rāmā' ityādyajādibahuvacane etvanirāsāditi
praśnaḥ. rāmāṇāmiti. `halādau baha#uvacane supi etva'mityuktau
rāmāṇāmityatrāpyetvaṃ syāt. tannivṛttyarthaṃ jhalgrahaṇamityarthaḥ. yadyapyatra
saṃnipātaparibhāṣayā hyasvāntāṅgasaṃnipātamupajīvya pravṛttsya nuṭastadvighātakametvaṃ
prati nimittatvā'saṃbhavādeva etvaṃ na bhaviṣyati, tathāpi jhalgrahaṇametve saṃnipāta
paribhāṣāyā apravavṛttijñāpanārtham. tena `hali sarveṣā'miti nirdeśātsarvaśabde
etvasiddhāvapi vi\ufffdoṣāmityādāvepyatvaṃ bhavati. pacadhvamiti. dhvamo
jhalādibahuvacanatve'pi suptvā'bhāvānna tasmin parata etvamityarthaḥ. naca `bahuvacane
jhalī'gityovāstu. kittvādantāvayave ādguṇe ca `rāmebhya' ityādisiddheriti
vācyam, evaṃ sati `osi ce'tyuttarasūtre'pi igāgamavidhau jñānayorityatra `iko'ci
vibhaktā'viti numāpatteḥ. \r\natha pañcamīvibhaktiḥ. tatra `upadeśe'janunāsika i'diti
ṅaserikāra it. tasya lopaḥ. ṅakārastu laśakviti it. tasya lopaḥ. ṅakārastu laśakviti
it. tasya lopaḥ. tadubhayoccāraṇaṃ tu `ṅasiṅyoḥ' `gherṅitī'tyādyartham.
`ṭāṅasiṅasā'miti āt. savarṇadīrghaḥ. jaśtvamiti. `jhalāṃ jaśo.ñante' iti nityatayā
jaśtvaṃ prāptam. tadapavādaścatrvavikalpa ārabhyata ityarthaḥ.
Bālamanoramā2:
bahuvacane jhalyet 203, 7.3.103 bhyasi na vibhaktāviti sasya nettvam. supi ceti
See More
bahuvacane jhalyet 203, 7.3.103 bhyasi na vibhaktāviti sasya nettvam. supi ceti dīrghe prāpte--bahuvacane jhalyet. "ato dīrgho yañī"tyataḥ "supi ce"tyataśca "ata" iti "supī"ti cānuvartate. "jhalī"tyanena "supī"ti viśeṣyate. "yasmin vidhi"riti tadādividhistadāha--jhalādāviti. ato'ṅgasyeti. adantasyāṅgasyetyarthaḥ. etve sati rutvavisargau siddhavatkṛtyāha--rāmebhya iti. rāma iti. ayogavāhānāmakāropari śarṣu copasaṃkhyātatvena visargasya jhaltvātsthānivadbhāvena suptvācca tasmin parata etvaṃ prāptaṃ, rutvavisargayorasiddhatve'pi rāma--siti daśāyāṃ jhalādisupparatvāt. ato bahuvacanagrahaṇamityarthaḥ. rāmasyeti. bahuvacanagrahaṇasya prayojanāntaram. ṣaṣṭha()ekavacanasya ṅasaḥ syādeśe tasya sthānivadbhāvena suptvātsvato jhalāditvācca tasmin parata etve prāpte tannivṛttyarthaṃ bahuvacanagrahaṇamityarthaḥ. saṃnipātaparibhāṣā tu "sarveṣā"miti nirdeśādetvavidhau na pravartata ityāhuḥ. jhali kimiti. "uto vṛddhirluki halītyato halī"tyanuvarttya halādau bahuvacane supi etvamityeva vyākhyātu śakyate. tāvataiva "rāmā" ityādyajādibahuvacane etvanirāsāditi praśnaḥ. rāmāṇāmiti. "halādau baha#uvacane supi etva"mityuktau rāmāṇāmityatrāpyetvaṃ syāt. tannivṛttyarthaṃ jhalgrahaṇamityarthaḥ. yadyapyatra saṃnipātaparibhāṣayā hyasvāntāṅgasaṃnipātamupajīvya pravṛttsya nuṭastadvighātakametvaṃ prati nimittatvā'saṃbhavādeva etvaṃ na bhaviṣyati, tathāpi jhalgrahaṇametve saṃnipāta paribhāṣāyā apravavṛttijñāpanārtham. tena "hali sarveṣā"miti nirdeśātsarvaśabde etvasiddhāvapi vi()oṣāmityādāvepyatvaṃ bhavati. pacadhvamiti. dhvamo jhalādibahuvacanatve'pi suptvā'bhāvānna tasmin parata etvamityarthaḥ. naca "bahuvacane jhalī"gityovāstu. kittvādantāvayave ādguṇe ca "rāmebhya" ityādisiddheriti vācyam, evaṃ sati "osi ce"tyuttarasūtre'pi igāgamavidhau jñānayorityatra "iko'ci vibhaktā"viti numāpatteḥ. atha pañcamīvibhaktiḥ. tatra "upadeśe'janunāsika i"diti ṅaserikāra it. tasya lopaḥ. ṅakārastu laśakviti it. tasya lopaḥ. ṅakārastu laśakviti it. tasya lopaḥ. tadubhayoccāraṇaṃ tu "ṅasiṅyoḥ" "gherṅitī"tyādyartham. "ṭāṅasiṅasā"miti āt. savarṇadīrghaḥ. jaśtvamiti. "jhalāṃ jaśo.ñante" iti nityatayā jaśtvaṃ prāptam. tadapavādaścatrvavikalpa ārabhyata ityarthaḥ.
Tattvabodhinī1:
rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipātaribhāṣayāpyettvaṃ supariharam, Sū #171
See More
rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipātaribhāṣayāpyettvaṃ supariharam,
tathāpi `adaḥ sarveṣā'miti nirdeśādettvavidhau saṃnipātaparibhāṣā na pravartata
ityāśayenoktamiti sthitasya gatiḥ samarthanīyā.
Tattvabodhinī2:
bahuvacane jhalyet 171, 7.3.103 rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipāt
See More
bahuvacane jhalyet 171, 7.3.103 rāmaḥ. rāmasyeti. yadyapi rāmasyetyatra saṃnipātaribhāṣayāpyettvaṃ supariharam, tathāpi "adaḥ sarveṣā"miti nirdeśādettvavidhau saṃnipātaparibhāṣā na pravartata ityāśayenoktamiti sthitasya gatiḥ samarthanīyā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents