Kāśikāvṛttī1:
ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍāgamo bhavati sarveṣām
See More
ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍāgamo bhavati sarveṣām
ācāryāṇāṃ matena. ādat. ādaḥ. apṛktasya ityeva, atti. atsi.
Kāśikāvṛttī2:
adaḥ sarveṣām 7.3.100 ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍ
See More
adaḥ sarveṣām 7.3.100 ada bhakṣaṇe, asmāduttarasya apṛktasya sārvadhātukasya aḍāgamo bhavati sarveṣām ācāryāṇāṃ matena. ādat. ādaḥ. apṛktasya ityeva, atti. atsi.
Nyāsa2:
adaḥ sarveṣām?. , 7.3.100 sarveṣāṃgrahaṇaṃ pūjārtham(), na tu nityārtham(); gāgr
See More
adaḥ sarveṣām?. , 7.3.100 sarveṣāṃgrahaṇaṃ pūjārtham(), na tu nityārtham(); gāgryagālavagrahasyāvikalpārthatvāt()॥
Laghusiddhāntakaumudī1:
adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena. ādat. āttām. ādan. ādaḥ.
ā Sū #559
See More
adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena. ādat. āttām. ādan. ādaḥ.
āttam. ātta. ādam. ādva. ādma. adyāt. adyātām. adyuḥ. adyāt.
adyāstām. adyāsuḥ..
Laghusiddhāntakaumudī2:
adaḥ sarveṣām 559, 7.3.100 adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena.
See More
adaḥ sarveṣām 559, 7.3.100 adaḥ parasyāpṛktasārvadhātukasya aṭ syātsarvamatena. ādat. āttām. ādan. ādaḥ. āttam. ātta. ādam. ādva. ādma. adyāt. adyātām. adyuḥ. adyāt. adyāstām. adyāsuḥ॥
Bālamanoramā1:
adaḥ sarveṣām. `ada' iti pañcamī. `tasmādityuttarasye'ti paribhāṣayā Sū #257
See More
adaḥ sarveṣām. `ada' iti pañcamī. `tasmādityuttarasye'ti paribhāṣayā parasyeti
labhyate. `guṇo'pṛkte' ityataḥ `apṛkte' iti, `turustuśamyamaḥ' ityataḥ
`sārvadhātuke' iti cānuvartate. saptamīdvayaṃ ca ṣaṣṭha\ufffdā vipariṇamyate. `ah
gāgryagālavayo'ritto'ḍityanuvartate. `gāgryagālavayo'ritsyānuvṛttinivṛttaye
`sarveṣā'miti. tadāha–adaḥ parasyetyādinā. ṭittvādādyavayaḥ. tadāha–ādaditi.
āttāmiti. apṛktagrahaṇānnā'ḍāgama iti bhāvaḥ. vidhiliṅi rūpamāha–adyāditi. śapo luki
ataḥ paratvā'bhāvāt `ato yeyaḥ' iti neti bhāvaḥ.mipaḥ ami yāsuṭi salope savarṇadīrghe—
adyām. adyāva adyāma. āśīrliṅi adyāditi siddhavatkṛtyāha–adyāstāmiti.
luṅi ad s t iti sthite–
Bālamanoramā2:
adaḥ sarveṣām 257, 7.3.100 adaḥ sarveṣām. "ada" iti pañcamī. "tas
See More
adaḥ sarveṣām 257, 7.3.100 adaḥ sarveṣām. "ada" iti pañcamī. "tasmādityuttarasye"ti paribhāṣayā parasyeti labhyate. "guṇo'pṛkte" ityataḥ "apṛkte" iti, "turustuśamyamaḥ" ityataḥ "sārvadhātuke" iti cānuvartate. saptamīdvayaṃ ca ṣaṣṭha()ā vipariṇamyate. "ah gāgryagālavayo"ritto'ḍityanuvartate. "gāgryagālavayo"ritsyānuvṛttinivṛttaye "sarveṣā"miti. tadāha--adaḥ parasyetyādinā. ṭittvādādyavayaḥ. tadāha--ādaditi. āttāmiti. apṛktagrahaṇānnā'ḍāgama iti bhāvaḥ. vidhiliṅi rūpamāha--adyāditi. śapo luki ataḥ paratvā'bhāvāt "ato yeyaḥ" iti neti bhāvaḥ.mipaḥ ami yāsuṭi salope savarṇadīrghe---adyām. adyāva adyāma. āśīrliṅi adyāditi siddhavatkṛtyāha--adyāstāmiti. luṅi ad s t iti sthite--
Tattvabodhinī1:
adaḥ sarveṣām. `aṅgāgryagālavayoḥ' ityato'ḍityanuvartate.
gāgryagālavayori Sū #226
See More
adaḥ sarveṣām. `aṅgāgryagālavayoḥ' ityato'ḍityanuvartate.
gāgryagālavayorityasay tvanuvṛtti śaṅkāṃ nivārayituṃ sarveṣāṃgrahaṇam.
Tattvabodhinī2:
adaḥ sarveṣām 226, 7.3.100 adaḥ sarveṣām. "aṅgāgryagālavayoḥ" ityato'ḍ
See More
adaḥ sarveṣām 226, 7.3.100 adaḥ sarveṣām. "aṅgāgryagālavayoḥ" ityato'ḍityanuvartate. gāgryagālavayorityasay tvanuvṛtti śaṅkāṃ nivārayituṃ sarveṣāṃgrahaṇam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents