Kāśikāvṛttī1:
tri caturityetayoḥ striyāṃ vartamānayoḥ tisṛ catasṛ ityetāvādeśau bhavato vibhak
See More
tri caturityetayoḥ striyāṃ vartamānayoḥ tisṛ catasṛ ityetāvādeśau bhavato vibhaktau
parataḥ. tisraḥ. catasraḥ. tisṛbhiḥ. catasṛbhiḥ. striyām iti kim? trayaḥ. catvāraḥ.
trīṇiṃ. catvāri. striyām iti ca etat tricaturoreva viśeṣaṇaṃ na aṅgasya. tena yadā
tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apyādeśau bhavata eva. priyāḥ
tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ. priyatisrau,
priyatisraḥ. priyatisṛ brāhmaṇakulam, priyatisṛṇī, priyatisṛ\u0304ṇi.
priyacatasā, priyacatasrau, priyacatasraḥ. priyacatasṛ, priyacatasṛṇī, priyacatasṛ\u0304ṇi.
nadyṛtaśca 5-4-153 iti samāsānto na bhavati, vibhaktyāśrayatvena tisṛbhāvasya
bahiraṅgalakṣaṇatvāt. yadā tu tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā
ādeśau na bhavataḥ. priyāḥ trayo 'syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā
priyatriḥ. priyatrī, priyatrayaḥ. priyacatvā, priyacatvārau, priyacatvāraḥ.
tisṛbhāve saṃjñāyāṃ kanyupasaṅkhyānaṃ kartavyam. tisṛkā nāma grāmaḥ.
catasaryādyudāttanipātanaṃ kartavyam. catastraḥ paśya ityatra caturaḥ śasi 6-1-137
ityeṣa svaro mā bhūt. catasṛṇām ityatra tu ṣaṭtricaturbhyo halādiḥ 6-1-179
ityeva svaro bhavati. halādigrahaṇasāmarthyān nipātanasvaro bādhyate.
Kāśikāvṛttī2:
tricaturoḥ striyāṃ tisṛcatasṛ 7.2.99 tri caturityetayoḥ striyāṃ vartamānayoḥ ti
See More
tricaturoḥ striyāṃ tisṛcatasṛ 7.2.99 tri caturityetayoḥ striyāṃ vartamānayoḥ tisṛ catasṛ ityetāvādeśau bhavato vibhaktau parataḥ. tisraḥ. catasraḥ. tisṛbhiḥ. catasṛbhiḥ. striyām iti kim? trayaḥ. catvāraḥ. trīṇiṃ. catvāri. striyām iti ca etat tricaturoreva viśeṣaṇaṃ na aṅgasya. tena yadā tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apyādeśau bhavata eva. priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ. priyatisrau, priyatisraḥ. priyatisṛ brāhmaṇakulam, priyatisṛṇī, priyatisṝṇi. priyacatasā, priyacatasrau, priyacatasraḥ. priyacatasṛ, priyacatasṛṇī, priyacatasṝṇi. nadyṛtaśca 5.4.153 iti samāsānto na bhavati, vibhaktyāśrayatvena tisṛbhāvasya bahiraṅgalakṣaṇatvāt. yadā tu tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ. priyāḥ trayo 'syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā priyatriḥ. priyatrī, priyatrayaḥ. priyacatvā, priyacatvārau, priyacatvāraḥ. tisṛbhāve saṃjñāyāṃ kanyupasaṅkhyānaṃ kartavyam. tisṛkā nāma grāmaḥ. catasaryādyudāttanipātanaṃ kartavyam. catastraḥ paśya ityatra caturaḥ śasi 6.1.132 ityeṣa svaro mā bhūt. catasṛṇām ityatra tu ṣaṭtricaturbhyo halādiḥ 6.1.173 ityeva svaro bhavati. halādigrahaṇasāmarthyān nipātanasvaro bādhyate.
Nyāsa2:
tricaturīḥ striyāṃ tusṛcatasṛ. , 7.2.99 "trayaḥ" iti. "jasi ca&qu
See More
tricaturīḥ striyāṃ tusṛcatasṛ. , 7.2.99 "trayaḥ" iti. "jasi ca" 7.3.109 iti guṇaḥ. "catvāraḥ" iti. "caturanaḍuhorāmudāttaḥ" 7.1.98 ityām().
"trīṇi" iti. "jaśśasoḥ śiḥ" 7.1.20 iti śibhāvaḥ, "napuṃsakasya jhalacaḥ" 7.1.72 num(), "nopadhāyāḥ" 6.4.7, "saravanāmasthāne cāsambuddhau" 6.4.8 iti dīrghaḥ.
"striyāmiti caitat? tricaturorviśeṣaṇam()" iti. tayoreva śrutatvāt(). "nāṅgasya" iti. evakārasya vyavacchedyaṃ darśayati--"tena" iti. viśeṣaṇaviśeṣyabhāvena. yadi hi striyāmityanenāṅgameva viśeṣyate,["viśeṣyeta"--mudritapāṭhaḥ] tato yadā tricatuśabdau puṃsi napuṃsake vā vatrtete, aṅgaṃ ["aṅge"--mudritapāṭhaḥ] tu striyām(), tadāpyetāvādeśau syātām(). "tricaturoḥ striyām()" ityanena viśeṣyamāṇayorna bhavataḥ.
"priyatriḥ" ityādi. striyā anyapadārthatvādaṅgaṃ striyāṃ vatrtate, tricatuḥśabdau liṅgāntare. yadā tvaṅgaṃ puṃsi napuṃsake vā vatrtate, tricatuḥśabdau tu striyām(), tadā bhavata eva. priyāstiruāo bāhraṇyo'syeti priyatisā, priyatiruāau, priyatisnaḥ. priyatisṛ brāāhṛṇakulam(), priyatisṛṇo, priyatisṛṇi. priyacatasṛ brāāhṛṇakulam(), priyacatasṛṇī, priyacatasṛṇi.
"tisṛbhāve" ityādi. triśabdāt? saṃjñāyāṃ kan()" 5.3.87 iti kani kṛte vibhaktyabhāvānna prāpnotītīdamārabhyate. upasaṃkhyānaśabdasya pratipādanamarthaḥ. tatredaṃ pratapādanam()--pūrvasūtrādiha cakāro'navatrtate, sa cānuktasamuccayārthaḥ. tena saṃjñāyāṃ kanyapi bhaviṣyati. "tisṛkā" iti. grāmasyaiṣā saṃjñā.
"catasaryādyudāttatvanipātanam()" iti. cataruāḥ paśyetyatra "caturaḥ śasi" 6.1.161 ityantodāttatvaṃ prāpnoti, ādyudāttañceṣyate, tadarthamādyudāttatvanipātanaṃ katrtavyam(). nipātanasvareṇa bādhitatvādantodāttatvaṃ mā bhūdityevamartham(). yathaivaṃ tarhi nipātanasvaraḥ śasisvaraṃ bādhate, tathā "ṣaṭ()tricaturbhyo halādiḥ" 6.1.173 ityamena yadavibhakterādyudāttatvaṃ vidhīyate tadapi bādheta, tataścatasṛṇāmityatrāma udāttatvaṃ na syat()? ityata āha--"catasṛṇāmityatra tu" ityādi. "halādigrahaṇasāmathryāt()" iti. tatraivāyaṃ hetuḥ. halādigrahaṇaṃ hi tatrājādinivṛttyartha kriyate. catuḥśabdaścāyaṃ huvacanaviṣayaḥ. sarvāṇi bahuvacāni prathamādvitīyāṣaṣṭhībahuvacanebhyo'nyāni halādīni. tatrāmo numaciratṛjvadbhāvebhyo pūrvavipratiṣedhena nuṭi kṛte bhavitavyamādyudāttatvena; halāditatvāt(). jasastu "añjeśchandasyasarvanāmasthānām()" 6.1.164 ityato'sarvanāmasthānagrahaṇasyānuvatrtamānatvādādyudāttatvaṃ ["grahaṇānuvartamānatvāt()"--mudritaḥ pāṭhaḥ] na bhavati. tasmācchaso mā bhūdityevamarthaṃ tatra halādigrahaṇaṃ kṛtam. yadi ca nipātanasvaro na bhaviṣyati. tasmānmā bhūddhalādigrahaṇasya va#aiyathryam(). iha halādigrahamasamathryādvibhaktisvareṇa nipātatasvaro bādhyata iti, tena catasṛṇāmityatrāntodāttatvaṃ bhavati॥
Laghusiddhāntakaumudī1:
strīliṅgayoretau sto vibhaktau.. Sū #225
Laghusiddhāntakaumudī2:
tricaturoḥ striyāṃ tisṛcatasṛ 225, 7.2.99 strīliṅgayoretau sto vibhaktau॥
Bālamanoramā1:
tricaturoḥ. etayoretāviti. tricaturostisṛ catasṛ ityetāvityarthaḥ.
vibhaktāviti Sū #296
See More
tricaturoḥ. etayoretāviti. tricaturostisṛ catasṛ ityetāvityarthaḥ.
vibhaktāviti. `aṣṭana ā vibhaktau' ityatastadanuvṛtteriti bhāvaḥ. jaśśasoḥ-tisṛ as iti
sthite.
Bālamanoramā2:
tricaturoḥ striyāṃ tisṛcatasṛ 296, 7.2.99 tricaturoḥ. etayoretāviti. tricaturost
See More
tricaturoḥ striyāṃ tisṛcatasṛ 296, 7.2.99 tricaturoḥ. etayoretāviti. tricaturostisṛ catasṛ ityetāvityarthaḥ. vibhaktāviti. "aṣṭana ā vibhaktau" ityatastadanuvṛtteriti bhāvaḥ. jaśśasoḥ-tisṛ as iti sthite.
Tattvabodhinī1:
tricaturoḥ. `aṣṭana ā vibhaktā'vityato'nuvartanādāha—-vibhaktau parata iti Sū #258
See More
tricaturoḥ. `aṣṭana ā vibhaktā'vityato'nuvartanādāha—-vibhaktau parata iti.
`vibhaktau kim? `tribhāryaḥ caturbhārya'iti kecit. tanmandam. `striyā-
puṃva'diti puṃvadbhāvenāpīṣṭasiddheḥ. kiṃtu priyādau pakataḥ puṃvadbhāvo neti
`tripriya'ityādyudāhartavyamiti navyāḥ.
Tattvabodhinī2:
tricaturoḥ striyāṃ tisṛcatasṛ 258, 7.2.99 tricaturoḥ. "aṣṭana ā vibhaktā&qu
See More
tricaturoḥ striyāṃ tisṛcatasṛ 258, 7.2.99 tricaturoḥ. "aṣṭana ā vibhaktā"vityato'nuvartanādāha----vibhaktau parata iti. "vibhaktau kim? "tribhāryaḥ caturbhārya"iti kecit. tanmandam. "striyā- puṃva"diti puṃvadbhāvenāpīṣṭasiddheḥ. kiṃtu priyādau pakataḥ puṃvadbhāvo neti "tripriya"ityādyudāhartavyamiti navyāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents