Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्वाहौ सौ tvāhau sau
Individual Word Components: tvāhau sau
Sūtra with anuvṛtti words: tvāhau sau aṅgasya (6.4.1), vibhaktau (7.2.84), yuṣmadasmadoḥ (7.2.86), maparyantasya (7.2.91)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the Nominative Singular ((tva)) is substituted for ((yuṣm)) and ((aha)) for ((asm))|| Source: Aṣṭādhyāyī 2.0

The substitute morphemes tva- and aha- [respectively replace the whole of 1.1.55 the áṅga-s of the pronominal stems yuṣm-ád `you' and asm-ád- `we' 86 up to the part ending with m 91 before 1.1.66 the vibhákti sUP triplet 84] sU. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.86, 7.2.91


Commentaries:

Kāśikāvṛttī1: yuṣmadasmador maparyantasya sau pare tva aha ityetau ādeśau bhavataḥ. tvam. aham   See More

Kāśikāvṛttī2: tvāhau sau 7.2.94 yuṣmadasmador maparyantasya sau pare tva aha ityetau ādau b   See More

Nyāsa2: tvāhau sau. , 7.2.94 "tvamāvekavacane" 7.2.97 iti vakṣyati, tasyāyamap   See More

Laghusiddhāntakaumudī1: anayormaparyantasya tvāhau ādeśau staḥ.. Sū #314

Laghusiddhāntakaumudī2: tvāhau sau 314, 7.2.94 anayormaparyantasya tvāhau ādeśau staḥ

Bālamanoramā1: tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam. yuṣmadasmadoradeśe   See More

Bālamanoramā2: tvāhau sau , 7.2.94 tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam.    See More

Tattvabodhinī1: tvāhau sau. yadyapi yuṣmadaḥ `tvamāvekavacane'ityevatvādeśaḥ siddhastathāp Sū #343   See More

Tattvabodhinī2: tvāhau sau 343, 7.2.94 tvāhau sau. yadyapi yuṣmadaḥ "tvamāvekavacane"i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions