Kāśikāvṛttī1:
yuṣmadasmador maparyantasya sau pare tva aha ityetau ādeśau bhavataḥ. tvam. aham
See More
yuṣmadasmador maparyantasya sau pare tva aha ityetau ādeśau bhavataḥ. tvam. aham.
paramatvam. paramāham. atitvam. atyaham.
Kāśikāvṛttī2:
tvāhau sau 7.2.94 yuṣmadasmador maparyantasya sau pare tva aha ityetau ādeśau b
See More
tvāhau sau 7.2.94 yuṣmadasmador maparyantasya sau pare tva aha ityetau ādeśau bhavataḥ. tvam. aham. paramatvam. paramāham. atitvam. atyaham.
Nyāsa2:
tvāhau sau. , 7.2.94 "tvamāvekavacane" 7.2.97 iti vakṣyati, tasyāyamap
See More
tvāhau sau. , 7.2.94 "tvamāvekavacane" 7.2.97 iti vakṣyati, tasyāyamapavādaḥ. atha tvagrahaṇaṃ kimartham(), "ahaḥ sau" ityevocyeta, tvādeśo hi "tvamāvekavacane" (7.2.97) ityevaṃ bhaviṣyati? aśakyamevaṃ vaktum(); asati tvagrahaṇe yuṣmado'pyahādeśaḥ syāt(). atha vā--atra "asmado'haḥ sau" iteyavocyeta? evamapi gauravaṃ syāt(). tasmādyathānyā samevāstu॥
Laghusiddhāntakaumudī1:
anayormaparyantasya tvāhau ādeśau staḥ.. Sū #314
Laghusiddhāntakaumudī2:
tvāhau sau 314, 7.2.94 anayormaparyantasya tvāhau ādeśau staḥ॥
Bālamanoramā1:
tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam. yuṣmadasmadoranādeśe
See More
tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam. yuṣmadasmadoranādeśe'
ityato yuṣmadasmadorityanuvartate. tadāha–yuṣmadasmadorityādinā. tva ad am, aha
ad am iti sthitam. yadyapyatra `tvamāvekavacane' #ityeva yuṣmacchabdasya tvādeśaḥ
siddhatastathāpi yuṣmānatikrānto'titvamityatra tvādeśārthamiha
yuṣmadastvavidhānam. nahi `tatra tvamāvekavacane' ityasya pravṛttiriti, atra
yuṣmacchabdasya buhutvaviśiṣṭe vṛtteḥ. ekavacanaśabdo hi tatra
ekatvaviśiṣṭavṛttivācī, natu ekavacanasaṃjñakapratyayavācītyanupadameva vakṣyate.
Bālamanoramā2:
tvāhau sau , 7.2.94 tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam.
See More
tvāhau sau , 7.2.94 tvāhau sau. tvaśca ahaśca tvāhau. maparyantasyetyadhikṛtam. yuṣmadasmadoranādeśe" ityato yuṣmadasmadorityanuvartate. tadāha--yuṣmadasmadorityādinā. tva ad am, aha ad am iti sthitam. yadyapyatra "tvamāvekavacane" #ityeva yuṣmacchabdasya tvādeśaḥ siddhatastathāpi yuṣmānatikrānto'titvamityatra tvādeśārthamiha yuṣmadastvavidhānam. nahi "tatra tvamāvekavacane" ityasya pravṛttiriti, atra yuṣmacchabdasya buhutvaviśiṣṭe vṛtteḥ. ekavacanaśabdo hi tatra ekatvaviśiṣṭavṛttivācī, natu ekavacanasaṃjñakapratyayavācītyanupadameva vakṣyate.
Tattvabodhinī1:
tvāhau sau. yadyapi yuṣmadaḥ `tvamāvekavacane'ityevatvādeśaḥ siddhastathāp Sū #343
See More
tvāhau sau. yadyapi yuṣmadaḥ `tvamāvekavacane'ityevatvādeśaḥ siddhastathāpi
asmado'hādeśārthamidam. kiṃca `tvamau'iti sūtreṇa yuvāṃ yuṣmān
vā'tikrānto'titvamiti na sidhyati, ekārthavācitva'bhāvādyuṣmada iti bhāvaḥ.
yuṣmadasmadoriti. etacca `yuṣmadasmadoranādeśe'ityato labhyate. śeṣe. uktādanyaḥ
śeṣaḥ, ātvaṃ yatvaṃ ca prāguktam, tadviṣayādanyavibhaktiriha
śeṣaśabdārthastadetaddyācaṣṭe—-
Tattvabodhinī2:
tvāhau sau 343, 7.2.94 tvāhau sau. yadyapi yuṣmadaḥ "tvamāvekavacane"i
See More
tvāhau sau 343, 7.2.94 tvāhau sau. yadyapi yuṣmadaḥ "tvamāvekavacane"ityevatvādeśaḥ siddhastathāpi asmado'hādeśārthamidam. kiṃca "tvamau"iti sūtreṇa yuvāṃ yuṣmān vā'tikrānto'titvamiti na sidhyati, ekārthavācitva'bhāvādyuṣmada iti bhāvaḥ. yuṣmadasmadoriti. etacca "yuṣmadasmadoranādeśe"ityato labhyate. śeṣe. uktādanyaḥ śeṣaḥ, ātvaṃ yatvaṃ ca prāguktam, tadviṣayādanyavibhaktiriha śeṣaśabdārthastadetaddyācaṣṭe----
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents