Kāśikāvṛttī1:
prathamāyāśca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati.
See More
prathamāyāśca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati. yuvām.
āvām. prathamāyāḥ iti kim? yuvayoḥ. āvayoḥ. dvivacane iti kim? tvam. aham.
yūyam. vayam. bhāṣāyām iti kim? yuvaṃ vastrāṇi pīvasā vasāthe.
Kāśikāvṛttī2:
prathamāyāś ca dvivacane bhāṣāyām 7.2.88 prathamāyāśca dvivacane parato bhāṣāyā
See More
prathamāyāś ca dvivacane bhāṣāyām 7.2.88 prathamāyāśca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati. yuvām. āvām. prathamāyāḥ iti kim? yuvayoḥ. āvayoḥ. dvivacane iti kim? tvam. aham. yūyam. vayam. bhāṣāyām iti kim? yuvaṃ vastrāṇi pīvasā vasāthe.
Nyāsa2:
prathamāyāśca dvivacane bhāṣāyām?. , 7.2.88 idamapyādeśārthaṃ vacanam(). "y
See More
prathamāyāśca dvivacane bhāṣāyām?. , 7.2.88 idamapyādeśārthaṃ vacanam(). "yuvayoḥ, āvayoḥ" iti. nanu ca "yo'ci" (7.2.89) iti yatvamatra vādhakaṃ bhaviṣyati? prathamādvivacane'pi tarhi śeṣelopo 7.2.90 bādhakaḥ syāt(). tatra yathā vacanasāmathryāccheṣelopo'nena bādhyate, tathā yatvamapi bādhyeta. "purastādapavādā anantarān? vidhīn? bādhante nottarān" (vyā.pa.9) iti yatvamapi bādhyeta. tasmāt? "prathamāyāḥ" iti vaktavyam(). "tvam? aham()" iti. "tvāhau sau" 7.2.94 tvāhāvādeśau. "au" iti vaktavye prathamāyā dvivacanaṃ vaicitryārtham()॥
Laghusiddhāntakaumudī1:
auṅyetayorātvaṃ loke. yuvām. āvām.. Sū #317
Laghusiddhāntakaumudī2:
prathamāyāśca dvivacane bhāṣāyām 317, 7.2.88 auṅyetayorātvaṃ loke. yuvām. āvām॥
Bālamanoramā1:
yuva-ad, āva-aditi sthite `śeṣe lopaḥ' iti prāpte–prathamāyāśca dvivacane.
See More
yuva-ad, āva-aditi sthite `śeṣe lopaḥ' iti prāpte–prathamāyāśca dvivacane. `aṣṭana
ā vibhaktau' ityata āgrahaṇamanuvartate. `yuṣmadasmadoranādeśe' ityato yuṣmadasmadoriti
ca. tadāha–iheti. bhāṣāyāṃ prathamādvivacane pare ityarthaḥ. bāṣāyāmityasya tu
lokikavyavahāre ityarthaḥ. yuvām. āvāmiti. yuva ad am, āv ad am ityatra
dakārasya ātve pūrvayorakārayoḥ pararūpe tataḥ savarṇadīrghe `ami pūrvaḥ' iti bhāvaḥ.
auṅītyeva suvacamiti. dvitīyādvicane'pyātvasya iṣṭatvāditi bhāvaḥ. yuvaṃ
vastrāṇīti. yuṣmad-au iti sthite maparyantasya yuvādeśe sati śeṣalope rūpam.
maparyantasya kimiti. yuṣmadasmadoḥ samastayoreva yuvāvādeśayoḥ kṛtayorapi ātve
pūrvarūpe ca yuvām āvāmiti siddheriti praśnaḥ. sākackasyeti.
`avyavasarvanāmnā'miti ṭeḥ prāgakaciyuṣmakad-au asmakad-au iti sthite `ṅe
prathamayo'rityami `yuvāvau dvivacane' iti samastayoḥ sākackayostanmadhaypatitanyāyena
yuvāvādeśayoḥ `prathamāyāśce'ti dakārasya ātve ami pūrve ca yuvām āvāmityeva
syāt, kakāro na śrūyeta, ?to maparyantasyeti vacanamityarthaḥ. nanu samudāyādeśatve'pi
`okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakaci yuvakām āvakāmiti sidhyatyeva, atra
sākackayoryuvāvādeśāprasakterityasvarasādāha–tvayā mayeti. yadi maparyantasyeti na
syāttadā `tvamāvekavacane' iti tvamādeśau samastayoḥ syātām. tataśca tṛtīyaikavacane
yuṣmad ā, asmad ā iti sthite samastayoḥ sthāne tvamādeśayoḥ tva-ā, ma-ā iti
sthite `yo'ci' ityakārasya yatve tvyā myā iti syāt. ato `maparyantasye'ti
vacanam. sati tasmin?maparyantasya tvamādeśayoḥ kṛtayoḥ-tva ad ā, ma ad ā iti sthite
akārayo pararūpe dakārasya yatve ca tvayā mayā iti sidhyatītyarthaḥ. nanu `yo'cī'ti
sūtrasthāne `acye' iti sūtramastu. ajādivibhaktau yuṣmadasmadorantyasya ekāraḥ
syāditi tadarthaḥ. tathāca tvamayoḥ samastādeśatve'pi tadantyasyākārasya ettve
ayādeśe ca kṛte tvayā mayeti sidhyatītyasvasādāha–yuvakābhyāmāvakābhyāmiti ca na
sidhyediti. `asati maparyantavacane' iti śeṣaḥ. `okārasakāre'tyādivacanena bhyāmi ṭeḥ
prāgakaci tanmadhyapatitanyāyena sākackayoḥ sthāne yuvāvādeśayoḥ
yuvābhyāvāvābhyāmityeva syāt. kakāro na śrūyeta. yuṣmakad asmakad ityatra
maparyantasyaiva yuvāvādeśayostu `yuṣmadasmadoranādeśe' ityātve yuvakābhyām
āvakābhyāmiti nirbādhamityarthaḥ.
Bālamanoramā2:
prathamāyāścādvivacane bhāṣāyām , 7.2.88 yuva-ad, āva-aditi sthite "śeṣe lo
See More
prathamāyāścādvivacane bhāṣāyām , 7.2.88 yuva-ad, āva-aditi sthite "śeṣe lopaḥ" iti prāpte--prathamāyāśca dvivacane. "aṣṭana ā vibhaktau" ityata āgrahaṇamanuvartate. "yuṣmadasmadoranādeśe" ityato yuṣmadasmadoriti ca. tadāha--iheti. bhāṣāyāṃ prathamādvivacane pare ityarthaḥ. bāṣāyāmityasya tu lokikavyavahāre ityarthaḥ. yuvām. āvāmiti. yuva ad am, āv ad am ityatra dakārasya ātve pūrvayorakārayoḥ pararūpe tataḥ savarṇadīrghe "ami pūrvaḥ" iti bhāvaḥ. auṅītyeva suvacamiti. dvitīyādvicane'pyātvasya iṣṭatvāditi bhāvaḥ. yuvaṃ vastrāṇīti. yuṣmad-au iti sthite maparyantasya yuvādeśe sati śeṣalope rūpam. maparyantasya kimiti. yuṣmadasmadoḥ samastayoreva yuvāvādeśayoḥ kṛtayorapi ātve pūrvarūpe ca yuvām āvāmiti siddheriti praśnaḥ. sākackasyeti. "avyavasarvanāmnā"miti ṭeḥ prāgakaciyuṣmakad-au asmakad-au iti sthite "ṅe prathamayo"rityami "yuvāvau dvivacane" iti samastayoḥ sākackayostanmadhaypatitanyāyena yuvāvādeśayoḥ "prathamāyāśce"ti dakārasya ātve ami pūrve ca yuvām āvāmityeva syāt, kakāro na śrūyeta,?to maparyantasyeti vacanamityarthaḥ. nanu samudāyādeśatve'pi "okārasakārabhakārādau supi sarvanāmnaṣṭeḥ prāgakaci yuvakām āvakāmiti sidhyatyeva, atra sākackayoryuvāvādeśāprasakterityasvarasādāha--tvayā mayeti. yadi maparyantasyeti na syāttadā "tvamāvekavacane" iti tvamādeśau samastayoḥ syātām. tataśca tṛtīyaikavacane yuṣmad ā, asmad ā iti sthite samastayoḥ sthāne tvamādeśayoḥ tva-ā, ma-ā iti sthite "yo'ci" ityakārasya yatve tvyā myā iti syāt. ato "maparyantasye"ti vacanam. sati tasmin()maparyantasya tvamādeśayoḥ kṛtayoḥ-tva ad ā, ma ad ā iti sthite akārayo pararūpe dakārasya yatve ca tvayā mayā iti sidhyatītyarthaḥ. nanu "yo'cī"ti sūtrasthāne "acye" iti sūtramastu. ajādivibhaktau yuṣmadasmadorantyasya ekāraḥ syāditi tadarthaḥ. tathāca tvamayoḥ samastādeśatve'pi tadantyasyākārasya ettve ayādeśe ca kṛte tvayā mayeti sidhyatītyasvasādāha--yuvakābhyāmāvakābhyāmiti ca na sidhyediti. "asati maparyantavacane" iti śeṣaḥ. "okārasakāre"tyādivacanena bhyāmi ṭeḥ prāgakaci tanmadhyapatitanyāyena sākackayoḥ sthāne yuvāvādeśayoḥ yuvābhyāvāvābhyāmityeva syāt. kakāro na śrūyeta. yuṣmakad asmakad ityatra maparyantasyaiva yuvāvādeśayostu "yuṣmadasmadoranādeśe" ityātve yuvakābhyām āvakābhyāmiti nirbādhamityarthaḥ.
Tattvabodhinī1:
yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimiti. adhikārasūtraṃ kimarthamiti Sū #346
See More
yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimiti. adhikārasūtraṃ kimarthamiti
praśnaḥ. yuvakām. āvakāmiti. nanu yuvāvayoḥ samudāyāśatve'pi `yuvakā'mityādi
sidhyati. `okārasakārabhakārādau supi sarvanāmaṣṭeḥ prāgakac, anyatra tu subantasyaṭeḥ
prā'giti yuṣmadasmadviṣaye vyavasthāyāstvayakā mayaketyādisiddhaye
vakṣyamāṇatvāt, kimanena `maparyantasye'tyadhikāreṇetyaparitoṣādāha–tvayā
mayetyatreti. nanu tvamādeśayorapi samudāyādeśatve `tvaye'tyādi sādhayituṃ śakyata eva,
`yo'cī'ti sūtraṃ parityajya `acye'iti sūtre kṛte ajādau vibhaktau parato'ntyasya
ekāradeśe satyayādeśapravṛtteriti punaraparitoṣādāha–
Tattvabodhinī2:
dvivacane bhāṣāyām 346, 7.2.88 yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimit
See More
dvivacane bhāṣāyām 346, 7.2.88 yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimiti. adhikārasūtraṃ kimarthamiti praśnaḥ. yuvakām. āvakāmiti. nanu yuvāvayoḥ samudāyāśatve'pi "yuvakā"mityādi sidhyati. "okārasakārabhakārādau supi sarvanāmaṣṭeḥ prāgakac, anyatra tu subantasyaṭeḥ prā"giti yuṣmadasmadviṣaye vyavasthāyāstvayakā mayaketyādisiddhaye vakṣyamāṇatvāt, kimanena "maparyantasye"tyadhikāreṇetyaparitoṣādāha--tvayā mayetyatreti. nanu tvamādeśayorapi samudāyādeśatve "tvaye"tyādi sādhayituṃ śakyata eva, "yo'cī"ti sūtraṃ parityajya "acye"iti sūtre kṛte ajādau vibhaktau parato'ntyasya ekāradeśe satyayādeśapravṛtteriti punaraparitoṣādāha--
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents