Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रथमायाश्च द्विवचने भाषायाम् prathamāyāśca dvivacane bhāṣāyām
Individual Word Components: prathamāyāḥ ca dvivacane bhāṣāyām
Sūtra with anuvṛtti words: prathamāyāḥ ca dvivacane bhāṣāyām aṅgasya (6.4.1), ā (7.2.84), vibhaktau (7.2.84), yuṣmadasmadoḥ (7.2.86), anādeśe (7.2.86)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ā)) is substituted for the final of ((yuṣmad)) and ((asmad)) before the ending of the Nom. Du. in the Secular literature. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme long ā 84] also (ca) replaces [the áṅga 6.4.1 final 1.1.52 phoneme of the pronominal stems yuṣmád- `you' and asmád- `we' 86 before 1.1.66] the first dual (prathamā-y-ās=ca dvi-vac-an-é) [vibhákti 84 sUP triplet] in the domain of the spoken language (bhāṣā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.86


Commentaries:

Kāśikāvṛttī1: prathamāyāśca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati.    See More

Kāśikāvṛttī2: prathamāyāś ca dvivacane bhāṣāyām 7.2.88 prathamāyāśca dvivacane parato bṣā   See More

Nyāsa2: prathamāyāśca dvivacane bhāṣāyām?. , 7.2.88 idamapyādeśārthaṃ vacanam(). "y   See More

Laghusiddhāntakaumudī1: auṅyetayorātvaṃ loke. yuvām. āvām.. Sū #317

Laghusiddhāntakaumudī2: prathamāyāśca dvivacane bhāṣāyām 317, 7.2.88 auṅyetayorātvaṃ loke. yuvām. āvām

Bālamanoramā1: yuva-ad, āva-aditi sthite `śeṣe lopaḥ' iti prāpte–prathamāyāśca dvivacane.    See More

Bālamanoramā2: prathamāyāścādvivacane bhāṣāyām , 7.2.88 yuva-ad, āva-aditi sthite &quoteṣe lo   See More

Tattvabodhinī1: yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimiti. adhikārasūtraṃ kimarthamiti Sū #346   See More

Tattvabodhinī2: dvivacane bhāṣāyām 346, 7.2.88 yuvaṃ vastrāṇīti. śeṣe lopaḥ. maparyantasya kimit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions