Kāśikāvṛttī1: dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati. tvām. mām. yuvām. āvām.
y See More
dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati. tvām. mām. yuvām. āvām.
yuṣmān. asmān. ādeśārthaṃ vacanam.
Kāśikāvṛttī2: dvitīyāyāṃ ca 7.2.87 dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati. tvā See More
dvitīyāyāṃ ca 7.2.87 dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati. tvām. mām. yuvām. āvām. yuṣmān. asmān. ādeśārthaṃ vacanam.
Nyāsa2: dvitīyāyāñca. , 7.2.87 "tvām(), mām()" iti. "tvamāvekavacane" See More
dvitīyāyāñca. , 7.2.87 "tvām(), mām()" iti. "tvamāvekavacane" 7.2.97 iti tvamādeśau. "yuvām(), āvām()" iti. "yavāvau1 dvivacane" 7.2.92 iti yuvāvādeśau. sarvatra "ṅe prathamaporam()" (7.1.28) ityambhāve vibhakteḥ kṛto'mi pūrvavatvam? 6.1.103॥
Laghusiddhāntakaumudī1: anayorātsyāt. tvām. mām.. Sū #320
Laghusiddhāntakaumudī2: dvitīyāyāñca 320, 7.2.87 anayorātsyāt. tvām. mām॥
Bālamanoramā1: tva ad am, ma ad am iti sthite-. dvitīyāyāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–
yu See More
tva ad am, ma ad am iti sthite-. dvitīyāyāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe–
yuṣmadasmadoriti. `yuṣmadasmadoranādeśe' ityatastadanuvṛtteriti bhāvaḥ. ākāra iti.
`aṣṭana ā vibhaktau' ityatastadanuvṛtteriti bhāvaḥ. tathāca dvitīyāvibhaktau parato
yuṣmadasmadorākāraḥ syāditi phalati. `alo'ntyasye'ti dakārasya bhavati. tva a ā am, ma
a ā amiti sthite pararūpe, savarṇadīrghe, ami pūrvarūpe ca pariniṣṭhitaṃ rūpamāha–tvāṃ
māmiti. yuvām. āvāmiti. pūrvavat. `dvitīyāyāṃ ce'tyātvamiti viśeṣaḥ.
prathamāyāśce'tyasyā'trāpravṛtteḥ.
Bālamanoramā2: dvitīyāyāṃ ca , 7.2.87 tva ad am, ma ad am iti sthite-. dvitīyāyāṃ ca. śeṣapūraṇ See More
dvitīyāyāṃ ca , 7.2.87 tva ad am, ma ad am iti sthite-. dvitīyāyāṃ ca. śeṣapūraṇena sūtraṃ vyācaṣṭe--yuṣmadasmadoriti. "yuṣmadasmadoranādeśe" ityatastadanuvṛtteriti bhāvaḥ. ākāra iti. "aṣṭana ā vibhaktau" ityatastadanuvṛtteriti bhāvaḥ. tathāca dvitīyāvibhaktau parato yuṣmadasmadorākāraḥ syāditi phalati. "alo'ntyasye"ti dakārasya bhavati. tva a ā am, ma a ā amiti sthite pararūpe, savarṇadīrghe, ami pūrvarūpe ca pariniṣṭhitaṃ rūpamāha--tvāṃ māmiti. yuvām. āvāmiti. pūrvavat. "dvitīyāyāṃ ce"tyātvamiti viśeṣaḥ. prathamāyāśce"tyasyā'trāpravṛtteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents