Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: युष्मदस्मदोरनादेशे yuṣmadasmadoranādeśe
Individual Word Components: yuṣmadasmadoḥ anādeśe
Sūtra with anuvṛtti words: yuṣmadasmadoḥ anādeśe aṅgasya (6.4.1), ā (7.2.84), vibhaktau (7.2.84)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ā)) is substituted for the final of ((yuṣmad)) and ((asmad)) before a case-ending, beginning with a consonant, when it is not a substitute. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme long ā 84 replaces the áṅga 6.4.1 final 1.1.52 phoneme of the pronominal stems 4.1.1] yuṣmád- `you' and asmád- `we' [before 1.1.66 vibhákti 84 affixes 3.1.1 beginning with a consonant 95] and are not subject themselves to replacement (án-ā-deś-e according to 1.27ff.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:anādeśagrahaṇam śakyam akartum |
2/3:katham hali iti anuvartate na ca ādeśaḥ halādiḥ asti |
3/3:tat etat anādeśagrahaṇam tiṣṭhatu tāvat sānnyāsikam
See More


Kielhorn/Abhyankar (III,304.17-18) Rohatak (V,159.5-6)


Commentaries:

Kāśikāvṛttī1: yuṣmadasmadityetayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati. yuṣmābhiḥ. asm   See More

Kāśikāvṛttī2: yuṣmadasmadoranādeśe 7.2.86 yuṣmadasmadityetayoḥ anādeśe vibhaktau parataākār   See More

Nyāsa2: yuṣmadasmadoranādeśe. , 7.2.86 "yuṣmat(), asmat()" iti. "pañcam   See More

Laghusiddhāntakaumudī1: anayorātsyādanādeśe halādau vibhaktau. yuvābhyām. āvābhyām. yuṣmābhiḥ. asmābhiḥ Sū #323

Laghusiddhāntakaumudī2: yuṣmadasmadoranādeśe 323, 7.2.86 anayorātsyādanādeśe halādau vibhaktau. yubh   See More

Bālamanoramā1: yuṣmadasmadoranādeśe. `aṣṭana ā vibhaktau' ityata ā iti vibhaktāviti nuva   See More

Bālamanoramā2: yuṣmadasmadoranādeśe , 7.2.86 yuṣmadasmadoranādeśe. "aṣṭana ā vibhaktau&quo   See More

Tattvabodhinī1: yuṣmadasmadoramādeśe. ādeśe kim?yuṣmabhyam. na cā'bhyampakṣe ādeśo hadirnatya Sū #350   See More

Tattvabodhinī2: yuṣmadasmadoranādeśe 350, 7.2.86 yuṣmadasmadoramādeśe. ādeśe kim()yuṣmabhyam. na   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions