Kāśikāvṛttī1: yuṣmadasmadityetayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati. yuṣmābhiḥ. asm See More
yuṣmadasmadityetayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati. yuṣmābhiḥ. asmābhiḥ.
yuṣmāsu. asmāsu. anādeśe iti kim? yuṣmat. asmat. hali ityadhikārādapyatra na
syāt. uttaratra tu anādeśagrahaṇena prayojanam yo 'ci 7-2-89 iti, tadihaiva
kriyate.
Kāśikāvṛttī2: yuṣmadasmadoranādeśe 7.2.86 yuṣmadasmadityetayoḥ anādeśe vibhaktau parataḥ ākār See More
yuṣmadasmadoranādeśe 7.2.86 yuṣmadasmadityetayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati. yuṣmābhiḥ. asmābhiḥ. yuṣmāsu. asmāsu. anādeśe iti kim? yuṣmat. asmat. hali ityadhikārādapyatra na syāt. uttaratra tu anādeśagrahaṇena prayojanam yo 'ci 7.2.89 iti, tadihaiva kriyate.
Nyāsa2: yuṣmadasmadoranādeśe. , 7.2.86 "yuṣmat(), asmat()" iti. "pañcamyā See More
yuṣmadasmadoranādeśe. , 7.2.86 "yuṣmat(), asmat()" iti. "pañcamyā at()" 7.1.31 iti pañcamībhyaso'dādeśaḥ, "śeṣe lopaḥ" 7.2.9 ityantalope kṛte "ato guṇe" 6.1.94 pararūpatvam().
yadi ca halītyadhikārādatrāpyāttvaṃ na syāt(), tat? kimarthamanādeśagrahaṇam()? ityāha--"uttaratra tu" ityādi. uttaratra "yo'ci" 7.2.89 iti sūtre'nādeśasya prayojanamiti. yadyevaṃ tatraiva katrtavyam(), iha kimarthaṃ kriyate? vispaṣṭārthamityabhiprāyaḥ॥
Laghusiddhāntakaumudī1: anayorātsyādanādeśe halādau vibhaktau. yuvābhyām. āvābhyām. yuṣmābhiḥ.
asmābhiḥ Sū #323
Laghusiddhāntakaumudī2: yuṣmadasmadoranādeśe 323, 7.2.86 anayorātsyādanādeśe halādau vibhaktau. yuvābhyā See More
yuṣmadasmadoranādeśe 323, 7.2.86 anayorātsyādanādeśe halādau vibhaktau. yuvābhyām. āvābhyām. yuṣmābhiḥ. asmābhiḥ॥
Bālamanoramā1: yuṣmadasmadoranādeśe. `aṣṭana ā vibhaktau' ityata ā iti vibhaktāviti cānuva See More
yuṣmadasmadoranādeśe. `aṣṭana ā vibhaktau' ityata ā iti vibhaktāviti cānuvartate. `rāyo
halī'tyato halītyanuvṛttaṃ vibhaktiviśeṣaṇam. tadādividhiḥ. tadāha-anayoriti.
yuṣmadasmadorantyasyetyarthaḥ. vastutastu halīti nānuvartanīyam. `yo'ci' ityajādau
yatvavidhānena pariśeṣādeva tatsiddheḥ. yuvābhyām āvābhyāmiti. yuṣmad bhyām,
asmad bhyāmiti sthite yuvāvādeśayordakārasya ātve savarṇadīrgha iti bhāvaḥ. ?tra
halītyanuvṛttau `yo'cī'tyajgrahaṇaṃ māstu. halādāvātvasya viśeṣavihitatvādeva
yatvanivṛttisiddheriti bhāṣye spaṣṭam. yuṣmābhiḥ asmābhiriti.
`yuṣmadasmadoranādeśe' ityātve savarṇadīrgha iti bhāvaḥ. atha caturthī. yuṣmad e,
asmad e iti sthitau `tvamāvekavacane' iti prāpte-.
Bālamanoramā2: yuṣmadasmadoranādeśe , 7.2.86 yuṣmadasmadoranādeśe. "aṣṭana ā vibhaktau&quo See More
yuṣmadasmadoranādeśe , 7.2.86 yuṣmadasmadoranādeśe. "aṣṭana ā vibhaktau" ityata ā iti vibhaktāviti cānuvartate. "rāyo halī"tyato halītyanuvṛttaṃ vibhaktiviśeṣaṇam. tadādividhiḥ. tadāha-anayoriti. yuṣmadasmadorantyasyetyarthaḥ. vastutastu halīti nānuvartanīyam. "yo'ci" ityajādau yatvavidhānena pariśeṣādeva tatsiddheḥ. yuvābhyām āvābhyāmiti. yuṣmad bhyām, asmad bhyāmiti sthite yuvāvādeśayordakārasya ātve savarṇadīrgha iti bhāvaḥ.?tra halītyanuvṛttau "yo'cī"tyajgrahaṇaṃ māstu. halādāvātvasya viśeṣavihitatvādeva yatvanivṛttisiddheriti bhāṣye spaṣṭam. yuṣmābhiḥ asmābhiriti. "yuṣmadasmadoranādeśe" ityātve savarṇadīrgha iti bhāvaḥ. atha caturthī. yuṣmad e, asmad e iti sthitau "tvamāvekavacane" iti prāpte-.
Tattvabodhinī1: yuṣmadasmadoramādeśe. ādeśe kim?yuṣmabhyam. na cā'bhyampakṣe ādeśo
halādirnatya Sū #350 See More
yuṣmadasmadoramādeśe. ādeśe kim?yuṣmabhyam. na cā'bhyampakṣe ādeśo
halādirnatyanādeśagrahaṇaṃ tyaktu śakyamiti vācyaṃ, `yo'cīcyactrā'nuvṛttyarthaṃ
tasyāvaśyakatvāt. halādau pare iti. `yo'cī'tyajgrahaṇātpariśeṣasiddhamidam, `rāyau
halī'tyato'nuvṛttyā labdhaṃ vā.
Tattvabodhinī2: yuṣmadasmadoranādeśe 350, 7.2.86 yuṣmadasmadoramādeśe. ādeśe kim()yuṣmabhyam. na See More
yuṣmadasmadoranādeśe 350, 7.2.86 yuṣmadasmadoramādeśe. ādeśe kim()yuṣmabhyam. na cā'bhyampakṣe ādeśo halādirnatyanādeśagrahaṇaṃ tyaktu śakyamiti vācyaṃ, "yo'cīcyactrā'nuvṛttyarthaṃ tasyāvaśyakatvāt. halādau pare iti. "yo'cī"tyajgrahaṇātpariśeṣasiddhamidam, "rāyau halī"tyato'nuvṛttyā labdhaṃ vā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents