Kāśikāvṛttī1:
rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rābhyām. rābhiḥ. hali
See More
rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rābhyām. rābhiḥ. hali iti kim?
rāyau. rāyaḥ. vibhaktau iti kim? raitvam. raitā. mṛjer vṛddhiḥ 7-2-114 ityataḥ
prāg vibhaktyadhikāraḥ.
Kāśikāvṛttī2:
rāyo hali 7.2.85 rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rāb
See More
rāyo hali 7.2.85 rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rābhyām. rābhiḥ. hali iti kim? rāyau. rāyaḥ. vibhaktau iti kim? raitvam. raitā. mṛjer vṛddhiḥ 7.2.114 ityataḥ prāg vibhaktyadhikāraḥ.
Nyāsa2:
rāyo hali. , 7.2.85
Laghusiddhāntakaumudī1:
Sū #216
Laghusiddhāntakaumudī2:
rāyo hali 216, 7.2.85 asyākārādeśo hali vibhaktau. rāḥ. rāyau. rāyaḥ. rāmyāmityā
See More
rāyo hali 216, 7.2.85 asyākārādeśo hali vibhaktau. rāḥ. rāyau. rāyaḥ. rāmyāmityādi॥ glauḥ. glāvau. glāvaḥ. glaubhyāmityādi॥
Bālamanoramā1:
tasya halādivibhaktiṣu viśeṣaṃ darśayati–rāyo hali. `rāya' iti `rai' Sū #284
See More
tasya halādivibhaktiṣu viśeṣaṃ darśayati–rāyo hali. `rāya' iti `rai' śabdasya
ṣaṣṭhayantam. `aṣṭana ā vibhaktau' ityata `ā' iti vibhaktā'viti cānuvartate. `halītyanena
vibhaktāviti viśeṣyate, tatastadādividhiḥ. tadāha–raiśabdasyeti. halgrahaṇādaci ātvaṃ
na, kiṃ tu āyādeśa evaityata āha–acīti. rāḥ ātve rutvavisargau. aci
āyādeśamudāṃharaṃti–rāyo rāya iti. ityāditi. rābhiḥ. rāye rābhyām rābhyaḥ. rāya
rābhyām rābhyaḥ. rāyaḥ rāyoḥ rāyām. rāyi rāyoḥ rāsu. raiśabdaḥ chāndasa iti
bhāṣyam. kyajanta eva chāndasa iti pakṣāntaram. ityaidantāḥ.\r\natha audantāḥ.
glauśabdaścandravācī. `glaurmṛgāṅkaḥ klānidhiḥ' ityamaraḥ. tasya halādau na
kaścidvikāraḥ. aci tu āvādeśa iti mattvāha–malaurglāvau glāva iti. glāvam,
glāvau, glāvaḥ. glāvā, glaubhyām, glaubhiḥ. glāve, glaubhyām, glaubhyaḥ.
glāvaḥ, glaubhyām, glaubhyaḥ. glāvaḥ, glāvoḥ, glāvām.
glāvi,glāvoḥ,glauṣu.
sāvaṇryādaukārasyāpi grahaṇādamśasorglauśabdasyā''tvaṃ kuto na syādityata āha–
auto'm?śasoritīha na pravartata iti. aiaujityādigranthastu saṃjñāprakaraṇe vyākhyātaḥ.
evaṃ janānavatīti janauḥ. kvip. jvaratvaretyūṭha. etyedhatīti vṛddhiḥ. janāvau. janāva
ityādi. ityaudantāḥ॥
puṃliṅgāḥ*
iti ramā. `rami krīḍāyām' pacādyaci `ajādyataṣṭāp'.
pratyayāntatvādaprātipadikatve'pi `ṅyāpprātipadikā'diti ṅyāpoḥ
pṛthaggrahaṇāt, liṅgaviśiṣṭaparibhāṣayā vā svādayaḥ. `halṅyā'biti sulopaḥ.\t
Bālamanoramā2:
rāyo hali 284, 7.2.85 tasya halādivibhaktiṣu viśeṣaṃ darśayati--rāyo hali. "
See More
rāyo hali 284, 7.2.85 tasya halādivibhaktiṣu viśeṣaṃ darśayati--rāyo hali. "rāya" iti "rai" śabdasya ṣaṣṭhayantam. "aṣṭana ā vibhaktau" ityata "ā" iti vibhaktā"viti cānuvartate. "halītyanena vibhaktāviti viśeṣyate, tatastadādividhiḥ. tadāha--raiśabdasyeti. halgrahaṇādaci ātvaṃ na, kiṃ tu āyādeśa evaityata āha--acīti. rāḥ ātve rutvavisargau. aci āyādeśamudāṃharaṃti--rāyo rāya iti. ityāditi. rābhiḥ. rāye rābhyām rābhyaḥ. rāya rābhyām rābhyaḥ. rāyaḥ rāyoḥ rāyām. rāyi rāyoḥ rāsu. raiśabdaḥ chāndasa iti bhāṣyam. kyajanta eva chāndasa iti pakṣāntaram. ityaidantāḥ.atha audantāḥ. glauśabdaścandravācī. "glaurmṛgāṅkaḥ klānidhiḥ" ityamaraḥ. tasya halādau na kaścidvikāraḥ. aci tu āvādeśa iti mattvāha--malaurglāvau glāva iti. glāvam, glāvau, glāvaḥ. glāvā, glaubhyām, glaubhiḥ. glāve, glaubhyām, glaubhyaḥ. glāvaḥ, glaubhyām, glaubhyaḥ. glāvaḥ, glāvoḥ, glāvām. glāvi,glāvoḥ,glauṣu.nanu "auto'mśasoḥ" ityatra odgrahaṇena sāvaṇryādaukārasyāpi grahaṇādamśasorglauśabdasyā''tvaṃ kuto na syādityata āha--auto'm()śasoritīha na pravartata iti. aiaujityādigranthastu saṃjñāprakaraṇe vyākhyātaḥ. evaṃ janānavatīti janauḥ. kvip. jvaratvaretyūṭha. etyedhatīti vṛddhiḥ. janāvau. janāva ityādi. ityaudantāḥ॥*****iti bālamanoramāyāmajantāḥ puṃliṅgāḥ**********atha ajantastrīliṅga prakaraṇam*****rameti. ramate iti ramā. "rami krīḍāyām" pacādyaci "ajādyataṣṭāp". pratyayāntatvādaprātipadikatve'pi "ṅyāpprātipadikā"diti ṅyāpoḥ pṛthaggrahaṇāt, liṅgaviśiṣṭaparibhāṣayā vā svādayaḥ. "halṅyā"biti sulopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents