Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रायो हलि rāyo hali
Individual Word Components: rāyaḥ hali
Sūtra with anuvṛtti words: rāyaḥ hali aṅgasya (6.4.1), ā (7.2.84), vibhaktau (7.2.84)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before a case-ending beginning with a consonant, ((ā)) is substituted for the final of ((rai))|| Source: Aṣṭādhyāyī 2.0

[The substitute long vowel ā 84 replaces the áṅga 6.4.1 final 1.1.52 of the nominal stem 4.1.1] raí- `wealth, riches' [before 1.1.66 vibhákti 84 affixes (= sUP triplets) beginning with] a consonant (ha̱L-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84


Commentaries:

Kāśikāvṛttī1: rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rābhyām. rābhiḥ. hali   See More

Kāśikāvṛttī2: rāyo hali 7.2.85 rai ityetasya halādau vibhaktau parataḥ ākārādeśo bhavati. rāb   See More

Nyāsa2: rāyo hali. , 7.2.85

Laghusiddhāntakaumudī1: Sū #216

Laghusiddhāntakaumudī2: rāyo hali 216, 7.2.85 asyākārādeśo hali vibhaktau. rāḥ. rāyau. rāyaḥ. myāmit   See More

Bālamanoramā1: tasya halādivibhaktiṣu viśeṣaṃ darśayati–rāyo hali. `rāya' iti `rai' Sū #284   See More

Bālamanoramā2: rāyo hali 284, 7.2.85 tasya halādivibhaktiṣu viśeṣaṃ darśayati--rāyo hali. &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions