Kāśikāvṛttī1:
aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ. aṣṭābhyaḥ. aṣṭānām. aṣṭāsu
See More
aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ. aṣṭābhyaḥ. aṣṭānām. aṣṭāsu.
vibhaktau iti kim? aṣṭatvam. aṣṭatā. ā iti vyaktinirdeśo 'yam. ākṛtinirdeśe
tu nakārasthane 'nunāsikākāraḥ syāt. vikalpena ayam ākāro bhavati, etaj jñāpitam
aṣṭano dīrghāt 6-1-172) iti dīrghagrahaṇāt, aṣṭābhya auś (*7,1.21 iti ca
kṛtātvasya nirdeśāt. tena aṣṭabhiḥ, aṣṭabhyaḥ ityapi bhavati. tadantavidhiśca atra
iṣyate. priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ. priyāṣṭau.
Kāśikāvṛttī2:
aṣṭana ā vibhaktau 7.2.84 aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ.
See More
aṣṭana ā vibhaktau 7.2.84 aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ. aṣṭābhyaḥ. aṣṭānām. aṣṭāsu. vibhaktau iti kim? aṣṭatvam. aṣṭatā. ā iti vyaktinirdeśo 'yam. ākṛtinirdeśe tu nakārasthane 'nunāsikākāraḥ syāt. vikalpena ayam ākāro bhavati, etaj jñāpitam aṣṭano dīrghāt 6.1.166 iti dīrghagrahaṇāt, aṣṭābhya auś 7.1.21 iti ca kṛtātvasya nirdeśāt. tena aṣṭabhiḥ, aṣṭabhyaḥ ityapi bhavati. tadantavidhiśca atra iṣyate. priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ. priyāṣṭau.
Nyāsa2:
aṣṭana ā vibhaktau. , 7.2.84 "ā iti vyaktinirdeśo'yam()" iti. śuddhāyā
See More
aṣṭana ā vibhaktau. , 7.2.84 "ā iti vyaktinirdeśo'yam()" iti. śuddhāyā niranunāsikāyā ākārasya vyaktereva nirdeśa ityarthaḥ. athākṛtinirdeśe ko doṣaḥ syāt(), yatastatparīhārārtho vyaktinirdeśo'yamāśritaḥ? ityata āha--"ākṛtinirdeśe hi" ityādi. jātirihākṛtirvivakṣitā, na tu saṃsthānam(). jātinirdeśe sati śuddhāyā jāternirdeṣṭumaśakyatvāt? tadādhārabhūtāsu vyaktiṣu kāryaṃ vijñāyate. tatra yadīha jātinirdeśa āśrīyeta, tadā sarvāsvakāravyaktiṣu jātyāvāratvamupagatāsu "alo'ntyasya" 1.1.51 iti nakārasya vidhopamāna ākāra āntaratamyādanunāsikasya sthāne'nunāsika eva syāt(). vyaktinirdeśe tveṣa doṣo na bhavati; ityādi na sidhyati, na hratra vikalpābhidhāyi vacanamasti, napi prakṛtam()? ityata āha--"vikalpena" ityādi. "aṣṭano dīrghāt()" 6.1.166 ityanenāṣṭanī dīrghādasarvanāmasthānāvibhakterudāttatvaṃ vidhīyate. yadi ca nityamāttvaṃ syāt(), dīrghāditi viśeṣaṇaṃ nirarthakaṃ syāt(). aṣṭābhya auś()" 7.1.21ityatra ca kṛtāttvasya nirdeśo'narthakaḥ syāt(). vyavacchedyābhāvadaṣṭana ityevaṃ brāūyāt(). tasmāddīrghagrahena kṛtāttvanirdeśena vikalpenedamāttvaṃ bhavatīti jña#āpitam(). tenāṣṭabhirityādyapi pakṣe upāttaḥ; ekavacananirdeśāt(). anyathā hi bahvarthatvādaṣṭānāmityevaṃ brāūyāt(). tasmāt? svarūpadhānoyam(). tatrāṅge prakṛte'nena viśeṣyamāṇe tadantavidhirlabhyate. viśeṣaṇena hi tadantavidhirbhatītyuktam(). "priyāṣṭā" [nedamadāharaṇaṃ mūle dṛśyate] iti. "sarvanāmasthāne" 6.4.8 ityādinā dīrghaḥ॥
Laghusiddhāntakaumudī1:
halādau vā syāt.. Sū #301
Laghusiddhāntakaumudī2:
aṣṭana ā vibhaktau 301, 7.2.84 halādau vā syāt॥
Bālamanoramā1:
tasya viśeṣamāha–aṣṭana ā vibhaktau. `rāyo halī'tyo halītyapakṛṣyate. tacca
See More
tasya viśeṣamāha–aṣṭana ā vibhaktau. `rāyo halī'tyo halītyapakṛṣyate. tacca
vibhakterviśeṣaṇaṃ, tadādividhiḥ. tadāha–aṣṭana ātvamityādinā. grahaṇakasūtre'grahaṇena
vārṇasamāmnāyikānāmeva grahaṇādākārasyā'naṇtvādbhāvyamānatvācca śuddha eva nakārasya
ākāraḥ.
Bālamanoramā2:
aṣṭana ā vibhaktau , 7.2.84 tasya viśeṣamāha--aṣṭana ā vibhaktau. "rāyo hal
See More
aṣṭana ā vibhaktau , 7.2.84 tasya viśeṣamāha--aṣṭana ā vibhaktau. "rāyo halī"tyo halītyapakṛṣyate. tacca vibhakterviśeṣaṇaṃ, tadādividhiḥ. tadāha--aṣṭana ātvamityādinā. grahaṇakasūtre'grahaṇena vārṇasamāmnāyikānāmeva grahaṇādākārasyā'naṇtvādbhāvyamānatvācca śuddha eva nakārasya ākāraḥ.
Tattvabodhinī1:
aṣṭana ā vibhaktau. sautratvādihā'llopo na kṛtaḥ. `kaninyuṣitakṣī9;tyataḥ ` Sū #332
See More
aṣṭana ā vibhaktau. sautratvādihā'llopo na kṛtaḥ. `kaninyuṣitakṣī'tyataḥ `kaniḥ
nityanuvartamāne 'sapyaśūbhyāṃ tuṭ ce`tyanena saptannaṣṭanśabdau niṣpannau. `rāyau
halī tyuttarasūtrāddhalītyapakṛṣyate, tacca vibhakterviśeṣaṇamityabhipretya
vyācaṣṭe—halādāviti. `halī'tyasyānapapakarṣaṇe tvaṣṭānāmiti na sidhyet.
paratvānnityatvācca nuṭaḥ prāgātve kṛte anāntatvena
ṣaṭsaṃjñā'bhāvāntuṭo'pravṛtteḥ.na ca yathoddeśapakṣe'ntakaṅgatvātprāgeva kṛtā
ṣaṭsaṃjñā ekadeśavikṛtanyāyena kṛtātve'pi sulabheti vācyam, alvidhau
uktanyāya'yaugt. kiṃca `priyāṣṭānau'`priyaṣṭānaḥ'priyaṣṭnaḥ'
`priyaṣṭne'tyādyapi na sidhyet, uktarītyā tatrāpyātvapravṛtteriti
bodhyam.
Tattvabodhinī2:
rāyo hali 246, 7.2.84 rāyo hali. "aṣṭena ā vibhaktau"ityata "ā&qu
See More
rāyo hali 246, 7.2.84 rāyo hali. "aṣṭena ā vibhaktau"ityata "ā"iti, "vibhaktā"viti ca vartate. tadāha--ākāro'ntādeśa ityādi. "artharaivibhavā apī"tyamaraḥ. "rāyaśchāndasaḥ"iti bhāṣyam, tacca kyajantasya raiśabdasya chāndasatvaparaṃ natu kelasyāpīti "vanto yī"ti sūtre kaiyaṭaḥ. saeva kevalopi cchāndasa iti pakṣāntaramapyāha. ityaidantāḥ. glauriti. "glaurmṛgāṅkaḥ kalānidhi"rityamaraḥ. evaṃ janānavatīte "janauḥ". "jvaratvare"tyūṭh. "etyedatyūṭh"sviti vṛddhiḥ. acyāvādeśaḥ."janāvau""janāva"ityādi. na pravartate iti. he glaurityatra saṃbuddhilopaḥ, "glāva"ityatra "ṅasiṅasośce"ti pūrvarūpaṃ ca na pravartate ityāpi bodhyam. sāvaṇryāvajñāpanāditi. sati tu sāvaṇrye ecaścaturviśateḥ saṃjñā bhavantīti "vṛddhirādai"jityetadvṛddhirādeṅiti paṭhituṃ śakyatvādaiaujisūtraṃ vyarthaṃ satsāvaṇryā'bhāvaṃ jñāpayati. ataeva "edaitorodautośca na mithaḥ sāvaṇryam, aiaujiti sūtrārambhasāmathryā"dityādyaṇuditsavrṇasyeti sūtra evoktamiti bhāvaḥ. nanvaiaujiti sūtrā'bhāve "na yvābhyā"miti sūtre "tābhyāmai"jiti pratyāhāro'yaṃ na sidhyet,"pūrvau tu tābhyāme"ṅityukte tu vidhīyamānasya savarṇā'grāhakatayā "vaiyākaraṇaḥ"sauvaśca ityādāvedotāvevāgamau sto na tvaidautau. tataścaṭa vaiyathryā'bhāvādai aujiti sūtrārambhaḥ sāvaṇryā'bhāvaṃ na jñāpayatīti cainmaivaṃ, "pūrvau tu tābhyāmai au"iti paṭhanenāpi iṣṭasiddhestatsūtravaiyathryasya tadavasthatvāt. sthitasya gatipradarśanamidam. vastutastu "e o"ṅiti sūtrārambhasāmathryā"dityukte tu "tābhyāmai"jityatrānupapattirnāstyeva. na ca "e o "ṅiti sūtrā'bhāve "ādeṅguṇaḥ""eṅi pararūpam,eṅaḥ padāntādati"ityādāveṅapratyāhāraḥ kathaṃ sidhyediti vācyaṃ, sati tu sāvaṇrye "adejguṇaḥ, "eci pararūpam"ecaḥ padāntādatī"ti paṭhituṃ śakyatvāt. atiprasaṅgasya"e"jgrahaṇe'pi tulyatvāt. na caivamapyecāṃ caturṇā" kramādāyādyadeśasihrartham "aiau"jiti sūtradvayamapyāvaśyakamiti vācyaṃ; "sthāne'ntaratamaḥ"ityanenaiva ecāṃ kramādayādayaḥ sidhyantīti prāgevāsmābhirūpapāditatvāti. yadā hi "svarāṇāmṛṣmāṇāṃ caive"tyādidiprāguktaśikṣāvacanānurodhādeṅau vivṛtataparau, ecau vivṛtatamau" ityabhyupagamyate, tadātvedaitorodautośca mithaḥ sāvaṇryaprasaktireva nāstīti "aiau"jiti "eo"jiti "aio"ṅiti vā sūtraṃ noktajñāpakamiti jñeyam. kecittu vivṛtatarayoreṅa#orvivṛtatamatvā'bhāve'pi vivṛtatare vivṛtatameva vivṛtatvasya sattvāttadādāya tulyaprayatnatvameṅoraicoścāstīti sāvaṇryaparsaktāvuktajñāpakāśrayaṇaṃ samyagevetyāhuḥ. tadapare na kṣamante. tathāhi sati "iko guṇavṛddhī"iti sūtrasthaśabdakaustubhagranthena sasaha virodhaprasaṅgāt. tatra hi---"svarāṇāmūṣmaṇāṃ ce" tyādiśikṣānurodhā "ccetā""nete"tyādau guṇā'pravṛttiḥ syāt, vivṛtavivṛtataratvarūpavailakṣaṇyasya, sattvāditi na śaṅkayaṃ, vidhernirviṣayatvāpatteḥ. "jayaḥ karaṇam""dhānyānāṃ bhavane"ityādinirdeśairikārādiṣu guṇaparvṛttyanumānācceti prakārāntare samāhitam. taduktarītyā tulyaprayatnavattve tu "cetā""nete"tyādau guṇā'pravṛttiśaṅkā nirālambanaina syāt. tasmādīṣadvivṛtabhedena svarāṇāmūṣmaṇāmiva vivṛtataravivṛtatamabhedena sāvaṇryā'bhāvo'tra suvaca iti dik. ityajantā pum̐lliṅgāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents