Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अष्टन आ विभक्तौ aṣṭana ā vibhaktau
Individual Word Components: aṣṭanaḥ āḥ vibhaktau
Sūtra with anuvṛtti words: aṣṭanaḥ āḥ vibhaktau aṅgasya (6.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ā)) is substituted for the final of ((aṣṭan)) before a case-ending. Source: Aṣṭādhyāyī 2.0

The substitute phoneme long ā replaces [the áṅga 6.4.1 final 1.1.52 of the nominal stem 4.1.1] aṣṭán- `eight' [before 1.1.66] sUP triplets (1.4.103-104). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/25:aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaprasaṅgaḥ |*
2/25:aṣṭanjanādipathimathyātveṣu āntaratamyāt anunāsikaḥ prāpnoti |
3/25:aṣṭābhiḥ , aṣṭābhyaḥ , jātaḥ , jātavān , panthāḥ , manthāḥ |
4/25:siddham anaṇtvāt |*
5/25:siddham etat |
See More


Kielhorn/Abhyankar (III,304.2-15) Rohatak (V,157.2-159.3)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ. aṣṭābhyaḥ. aṣṭānām. aṣṭāsu   See More

Kāśikāvṛttī2: aṣṭana ā vibhaktau 7.2.84 aṣṭano vibhaktau parataḥ ākārādeśo bhavati. aṣṭābhiḥ.   See More

Nyāsa2: aṣṭana ā vibhaktau. , 7.2.84 "ā iti vyaktinirdeśo'yam()" iti. śudd   See More

Laghusiddhāntakaumudī1: halādau vā syāt.. Sū #301

Laghusiddhāntakaumudī2: aṣṭana ā vibhaktau 301, 7.2.84 halādau vā syāt

Bālamanoramā1: tasya viśeṣamāha–aṣṭana ā vibhaktau. `rāyo halī'tyo halītyapakṛṣyate. tacca   See More

Bālamanoramā2: aṣṭana ā vibhaktau , 7.2.84 tasya viśeṣamāha--aṣṭana ā vibhaktau. "yo hal   See More

Tattvabodhinī1: aṣṭana ā vibhaktau. sautratvādihā'llopo na kṛtaḥ. `kaninyuṣitakṣī9;tyataḥ ` Sū #332   See More

Tattvabodhinī2: rāyo hali 246, 7.2.84 rāyo hali. "aṣṭena ā vibhaktau"ityata "ā&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions