Kāśikāvṛttī1:
āne parato 'ṅgasyātaḥ mugāgamo bhavati. pacamānaḥ. yajamānaḥ. akāramātrabhakto '
See More
āne parato 'ṅgasyātaḥ mugāgamo bhavati. pacamānaḥ. yajamānaḥ. akāramātrabhakto 'yaṃ
mukadupadeśagrahaṇena gṛhyate iti adupadeśāditi lasārvadhātukānudattatvaṃ bhavati. yadyevam
āto ṅitaḥ 7-2-81 ityayam api cidhiḥ prāpnoti? taparanirdeśān na bhaviṣyati. muki
sati adhyardhamātro bhavati. lasārvadhātukānudāttatvam api tarhi na prāpnoti? na eṣa
doṣaḥ. upadeśagrahaṇaṃ tatra kriyate. tena upadeśādūrdhaṃ satyapi kālabhede bhavitavyam. tathā
ca pacavaḥ, pacāmaḥ ityatra api bhavati.
Kāśikāvṛttī2:
āne muk 7.2.82 āne parato 'ṅgasyātaḥ mugāgamo bhavati. pacamānaḥ. yajamānaḥ. ak
See More
āne muk 7.2.82 āne parato 'ṅgasyātaḥ mugāgamo bhavati. pacamānaḥ. yajamānaḥ. akāramātrabhakto 'yaṃ mukadupadeśagrahaṇena gṛhyate iti adupadeśāditi lasārvadhātukānudattatvaṃ bhavati. yadyevam āto ṅitaḥ 7.2.81 ityayam api cidhiḥ prāpnoti? taparanirdeśān na bhaviṣyati. muki sati adhyardhamātro bhavati. lasārvadhātukānudāttatvam api tarhi na prāpnoti? na eṣa doṣaḥ. upadeśagrahaṇaṃ tatra kriyate. tena upadeśādūrdhaṃ satyapi kālabhede bhavitavyam. tathā ca pacavaḥ, pacāmaḥ ityatra api bhavati.
Nyāsa2:
āne muk?. , 7.2.82 "aṅgasyātaḥ" iti. vyādhikaraṇe ṣaṣṭha()o--āṅgasya y
See More
āne muk?. , 7.2.82 "aṅgasyātaḥ" iti. vyādhikaraṇe ṣaṣṭha()o--āṅgasya yo't? tasaya mugagamo bhavatīti. tadihādgrahaṇaṃ tarhi kriyatām()? na katrtavyam(); "ato yeyaḥ" 7.2.80 ityato'ta ityanuvarttiṣyate. nanu ca pañcamīnirdiṣṭaṃ tatra, ṣaṣṭhīnirdiṣṭena cehārthaḥ? naitadasti; ata ityeṣā tu pañcamī tatreyādeśe caritārthā, "āne" ityeṣā tu saptamyakṛtārthā. tasmādāna ityeṣā saptamyata ityasyāḥ pañcamī tatrepādeśe caratārthā, "āne ityeṣā tu saptamyakṛtārthā. tasmādāna ityeṣā saptamyata ityasyāḥ pañcamyāḥ ṣaṣṭhītvaṃ parikalpabayiṣyati, "tasminniti nirddiṣṭe pūrvasya" 1.1.65 iti niyamāt(). nanu cākārovarṇo makāro'pi varṇa eva, mugayaṃ tvantaliṅgaḥ, antaścāvayavaḥ, na ca varṇo "varṇasyāvayavo ["varṇasyāvayavī--mudrita pāṭhaḥ] yujyate, tenānārabdhatvāt(), tasmādayuktamuktam()--ato mugāgamo bhavatati? naiṣa doṣaḥ; sarvatraiva hi yasyāgamo vidhīyate, yaścāgamo vidhīyate tatsamudāyāpekṣayā''ditvamantatvaṃ vā vidhīyate. tasmādatto mugāgamo bhavatītyasyārtho'yaṃ vivakṣitaḥ--akārādirayaṃ samudāyo sakārāntaśca bhavatīti. "pacamānaḥ" iti. laṭ(), tasya śānac().
āne parato'hgasyāto mugāgamo bhavatītyukte samānādhikaraṇe ete ṣaṣṭha()āviti manyamāno'kārāntasya āne parato mugagagamo bhavatītīdaṃ sūtrārtha gṛhītvā ya evaṃ deśayet()--yadyakārāntamaṅgamāgami, pacamāna ityatra "adupadeśāllasārvadhātukamanudāttam()" 6.1.180 ityanudāttatvaṃ na syāt(); akārasya mukā vyavahitatvāt(). akāro ya upadeśa ityevaṃ hi tatara vyavasthitam(), na tvakārānto'yamupadeśa iti. na ca śakyate vaktum()--aṅgabhakto'yaṃ nuk(), ato nāsti vyavadānamiti; aṅgabhakto hrayamaṅgameva na vyavadadhyāt(), akāraṃ tu vyavadadhātyeva. avayavo hi samudāyasya vyavadhāyako na bhavati. avayavāntarasya tu vyavadhāyako bhavatyevetyata āha--"akāramātrabhakto hrayam()" ityādi. mātraśabdo'yamaṅgabhaktatvavyavacchedāya. aṅgañcātrākāraviśeṣaṇam(). akāra evāgamī, nāṅgam(). tasmāt? tadabhaktatvāt? tadagrahaṇenaiva mug? gṛhayata iti vyavadhānābhāvāllasārvadhātukamanudattaṃ bhavati. nanu cākārāntabhakte'pi muki bhavitavyameva "lasārvadhātukamanudāttamahanviṅoḥ" 6.1.180 ityanudāttatvena, "svaravidhau vyañjanamavidyamānavat()" (vyā.pa.37) iti muko'vidyamānavattvādvyavadhānābhāvāt()? evaṃ manyate--naiṣā paribhāṣā bhāṣyakārasya sammatā. tathā hi--tenemāṃ paribāṣāṃ pratyākhyāyeyamanyā paribhāṣā gṛhītā--"halaḥsvaraprāptau ["halsvaraprāptau--nī.pa.vṛ] vyañjanamavidyamānavat()" (nī.pā.vṛ.68), iti. na cātra halaḥ svaraprāpatirasti, kiṃ tarhi? acaḥ. "yadyevam()" ityādi. yadyakārabhakto'ya mukaṃ tadgrahahaṇena gṛhra ityevaṃ styavyavadhāyakatvādeva tasya pacamāna ityatrākārādanantarasyāna iti, tasya "āto ṅitaḥ" 7.2.81 itīyadeśaḥ prāpnotītyata āta--"taparakaraṇanirdeśānna bhavati" iti. akāro hratra mātrākālastaparo niradiṣṭo muki satayardhamātro bhavati. ataḥ kālabhedānna bhaviṣyati. adhikamadrdha yasyāḥ sā'dhyadrdhā, adhyadrdhā mātrā yasyā so'dyadrdhamātraḥ. lasārvadhātukamanudāttamapi tarhi na prāpnotīti tadvidhāvapi taparanirdeśāt(). "upadeśagrahaṇam()" ityādi. upadeśagrahaṇa tatra kriyate prāgavasthopalaśraṇārtham(). tena upadeśāvasthāyāṃ mātrākālastasya yadyapyuttarakālaṃ muki kṛte kālabhedo'sti, tathāpayupadeśāvasthāyāṃ mātrākālatvādbhavatyevātrānudāttatvam(). "tathā ca" ityādi. yatastatropadeśādūdhrvaṃ satyapi kālabhede'nudāttatvena bhavitavyam(), evañca kṛtvā yatrāpi "ato dīrgho yañi" 7.3.101 iti da#īrghatve kṛte kālabhedo'sti--pacāva ityādau, tatrāpi bhavati॥
Laghusiddhāntakaumudī1:
adantāṅgasya mugāgamaḥ syādāne pare. pacamānaṃ caitraṃ paśya. laḍityanuvartamān Sū #835
See More
adantāṅgasya mugāgamaḥ syādāne pare. pacamānaṃ caitraṃ paśya. laḍityanuvartamāne
punarlaḍgrahaṇāt prathamāsāmānādhikaraṇye'pi kvacit. san dvijaḥ..
Laghusiddhāntakaumudī2:
yuvāvau dvivacane 316, 7.2.82 dvayoruktāvanayormaparyantasya yuvāvau sto vibhakt
Bālamanoramā1:
āne muk. `aṅgasye'tyadhikṛtam `ato yeyaḥ' iti pūrvasūtrādanuvṛttena
ṣ Sū #903
See More
āne muk. `aṅgasye'tyadhikṛtam `ato yeyaḥ' iti pūrvasūtrādanuvṛttena
ṣaṣṭha\ufffdā vipariṇatena atā viśeṣyate. tadantavidhiḥ. tadāha– adantasyeti. muki kakāra
it, ukāra uccāraṇārthaḥ, kittvādantāvayavaḥ. anuvartamāne iti. `vartamāne la'ḍiti
pūrvasūtrādanuvṛttasya laḍityasya ṣaṣṭha\ufffdā viparimāṇena uktārthalābhe
satītyarthaḥ. adhiketi. sūtrākṣarā'nārūḍhasyāpi arthasya lābhārthamityarthaḥ. san
brāāhṛṇa iti. `asa bhuvi' śatṛpratyaye śapo luk, śnasorallopaḥ. māṅīti. māṅi
prayujyamāne ākrośe gamye laṭaḥ śatṛśānacāviti vaktavyamityarthaḥ. mā jīvanniti. na
jīvatyayam. anupakāritvānmṛtaprāya ityarthaḥ. `mā pacamāna' ityapyudāhāryam. `laṭaḥ
śatṛśānacau' ityeva siddheḥ kimarthamidamityata āha– māṅi luṅitīti.
Bālamanoramā2:
āne muk 903, 7.2.82 āne muk. "aṅgasye"tyadhikṛtam "ato yeyaḥ"
See More
āne muk 903, 7.2.82 āne muk. "aṅgasye"tyadhikṛtam "ato yeyaḥ" iti pūrvasūtrādanuvṛttena ṣaṣṭha()ā vipariṇatena atā viśeṣyate. tadantavidhiḥ. tadāha-- adantasyeti. muki kakāra it, ukāra uccāraṇārthaḥ, kittvādantāvayavaḥ. anuvartamāne iti. "vartamāne la"ḍiti pūrvasūtrādanuvṛttasya laḍityasya ṣaṣṭha()ā viparimāṇena uktārthalābhe satītyarthaḥ. adhiketi. sūtrākṣarā'nārūḍhasyāpi arthasya lābhārthamityarthaḥ. san brāāhṛṇa iti. "asa bhuvi" śatṛpratyaye śapo luk, śnasorallopaḥ. māṅīti. māṅi prayujyamāne ākrośe gamye laṭaḥ śatṛśānacāviti vaktavyamityarthaḥ. mā jīvanniti. na jīvatyayam. anupakāritvānmṛtaprāya ityarthaḥ. "mā pacamāna" ityapyudāhāryam. "laṭaḥ śatṛśānacau" ityeva siddheḥ kimarthamidamityata āha-- māṅi luṅitīti.
Tattvabodhinī1:
āne muk. `ato yeyaḥ' iti pūrvasūtrādanuvṛttaṃ pañcamyantamapyata iti padaṃ Sū #744
See More
āne muk. `ato yeyaḥ' iti pūrvasūtrādanuvṛttaṃ pañcamyantamapyata iti padaṃ
ṣaṣṭha\ufffdā vipariṇamyate, `āne' iti saptamībalāt. na cā'ta iti pañcamībalādāna iti
saptamyantaṃ paṃ ṣaṣṭha\ufffdā vipariṇamyate iti śaṅkyaṃ, pañcamyāḥ pūrvasūtre
caritārthatvātsaptamyāścā'caritārthatvāt. tadetadāha– aṅgasyā'ta iti. prācā
tvadantaṅgasyeti vyākhyātaṃ, tadayuktam. `pacamāna' ityādau
`adupadeśāllasārvadhātukamanudātta'miti śānacaḥ svarasyā'siddhiprasaṅgāt.
`adantāṅgasye'ti pakṣe hi `aṅgabhakto muk sa cāṅgameva na vyavadadhyāt ,
tadavayavamakāraṃ tu vyavadadhyādeva. akāramātrabhaktatve tu tadavayavatvānnāsti
vyavadhānamityadoṣaḥ. nanu `svaravidhau vyañjanamavidyamānava'diti paribhāṣayā
muko'vidyamānavattvena vyavadhānā'bāvātsyādevānudāttatvamiti cet. atrāhuḥ- halaḥ
svaraprāptau vyañjanamavidyamānavannānyatretyākarārūḍham. na cā'tra halaḥ
svaraprāptirastīti prakṛte paribhāṣeyaṃ nopayujyate. anyathā maruttvanityādāvapi
`hyasvanuḍ?bhyāṃ matu'viti matupa udāttatvaṃ syāditi dik. liḍiti. yadyapi
prathamāntaṃ prakṛtaṃ, tathāpi dhātorityadhikārātpañcamyantātparaṃ prathamāntaṃ
ṣaṣṭha\ufffd#ā vipariṇamyata iti bhāvaḥ. na ca `vartamāne la'ḍityatraivoktarītyā
vipariṇāmo'stviti śaṅkyaṃ, pratyayavidhau pañcamyāḥ prakalpakatvaṃ nāstīti
`guptijkidbhyaḥ sa'nityatra bhāṣyakāraiḥ svīkṛtvāt.
prathamāsāmānādhikaraṇye'pīti. upalakṣamamidam. aprathamāntena
sāmānādhikaraṇyā'bhāve'pītyarthaḥ. upalakṣaṇamidam. aprathamāntena
sāmānādhikaraṇyā'bhāve'pītyarthaḥ. tena kurvato'patyaṃ kaurvataḥ. kurvato bhaktiḥ
kurvadbhaktiḥ,kurvāṇabhaktiriti pratyayottarapadayorapi sidhyati. anyathā
kurvato'patyamityādautaddhitasamāsau na syātām.
Tattvabodhinī2:
āne muk 744, 7.2.82 āne muk. "ato yeyaḥ" iti pūrvasūtrādanuvṛttaṃ pañc
See More
āne muk 744, 7.2.82 āne muk. "ato yeyaḥ" iti pūrvasūtrādanuvṛttaṃ pañcamyantamapyata iti padaṃ ṣaṣṭha()ā vipariṇamyate, "āne" iti saptamībalāt. na cā'ta iti pañcamībalādāna iti saptamyantaṃ paṃ ṣaṣṭha()ā vipariṇamyate iti śaṅkyaṃ, pañcamyāḥ pūrvasūtre caritārthatvātsaptamyāścā'caritārthatvāt. tadetadāha-- aṅgasyā'ta iti. prācā tvadantaṅgasyeti vyākhyātaṃ, tadayuktam. "pacamāna" ityādau "adupadeśāllasārvadhātukamanudātta"miti śānacaḥ svarasyā'siddhiprasaṅgāt. "adantāṅgasye"ti pakṣe hi "aṅgabhakto muk sa cāṅgameva na vyavadadhyāt , tadavayavamakāraṃ tu vyavadadhyādeva. akāramātrabhaktatve tu tadavayavatvānnāsti vyavadhānamityadoṣaḥ. nanu "svaravidhau vyañjanamavidyamānava"diti paribhāṣayā muko'vidyamānavattvena vyavadhānā'bāvātsyādevānudāttatvamiti cet. atrāhuḥ- halaḥ svaraprāptau vyañjanamavidyamānavannānyatretyākarārūḍham. na cā'tra halaḥ svaraprāptirastīti prakṛte paribhāṣeyaṃ nopayujyate. anyathā maruttvanityādāvapi "hyasvanuḍ()bhyāṃ matu"viti matupa udāttatvaṃ syāditi dik. liḍiti. yadyapi prathamāntaṃ prakṛtaṃ, tathāpi dhātorityadhikārātpañcamyantātparaṃ prathamāntaṃ ṣaṣṭha()#ā vipariṇamyata iti bhāvaḥ. na ca "vartamāne la"ḍityatraivoktarītyā vipariṇāmo'stviti śaṅkyaṃ, pratyayavidhau pañcamyāḥ prakalpakatvaṃ nāstīti "guptijkidbhyaḥ sa"nityatra bhāṣyakāraiḥ svīkṛtvāt. prathamāsāmānādhikaraṇye'pīti. upalakṣamamidam. aprathamāntena sāmānādhikaraṇyā'bhāve'pītyarthaḥ. upalakṣaṇamidam. aprathamāntena sāmānādhikaraṇyā'bhāve'pītyarthaḥ. tena kurvato'patyaṃ kaurvataḥ. kurvato bhaktiḥ kurvadbhaktiḥ,kurvāṇabhaktiriti pratyayottarapadayorapi sidhyati. anyathā kurvato'patyamityādautaddhitasamāsau na syātām.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents