Grammatical Sūtra: ईडजनोर्ध्वे च īḍajanordhve ca
Individual Word Components: īḍajanoḥ dhve (luptaṣaṣṭhyantanirdeśaḥ) ca Sūtra with anuvṛtti words: īḍajanoḥ dhve (luptaṣaṣṭhyantanirdeśaḥ) ca aṅgasya (6.4.1 ), iṭ (7.2.35 ), valādeḥ (7.2.35 ), sārvadhātuke (7.2.76 ), se (7.2.77 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
The sârvadhâtuka affix ((se)) and ((dhve)), (the endings of the Present and Imperative Atmanepadi) get the augment ((iṭ)) after the roots ((ī )) (Ad. 9) and ((jan))| | Source: Aṣṭādhyāyī 2.0
[The initial increment 1.1.46 iṬ 35 is inserted at the head of the sārvadhatuka 76 l-substitute ] dhvé (3.4.79) as well as [sé 77, introduced after 3.1.2 the verbal áṅga-s 6.4.1] īḍ- `praise, laud' (II 9) and jan- `be born' (IV 34). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : īḍa jana ityetābhyām uttarasya dhve ityetasya, sye ityetasya ca sarvadhā tu ka sy a
See More
īḍa jana ityetābhyām uttarasya dhve ityetasya, sye ityetasya ca sarvadhātukasya
iḍāgamo bhavati. īḍidhve. īḍidhvam. īḍiṣe. īḍiṣva. janidhve. janidhvam. janiṣe.
janiṣva. janī prādurbhāve ityasya chāndasatvāt śyano lukupadhālopābhāvaśca. jana janane
ityasya api śluvikaraṇasya grahaṇam atra iṣyate. tasya karmavyatihāre vyatijajñiṣe,
vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati. dhveśabde īśerapi
iḍāgama iṣyate īśidhve īśidhvam iti. tadarthaṃ kecitīḍijanoḥ sdhve ca iti sūtraṃ
paṭhanti. tatra sakārādeḥ seśabdasya sūtra eva upādānāc caśabdo bhinnakramaḥ
īśeranukarṣaṇārtho vijñāyate. īśīḍijanāṃ sedhvayoḥ ityekam eva sūtraṃ na paṭhitam?
vicitrā hi sūtrasya kṛtiḥ paṇineḥ iti. dhve iti kṛtaṭeretvasya grahaṇāt laṅi
dhvami na bhavitavyamiṭā. loṭi punarekadeśavikṛtasya ananyatvāt bhavitavyamiṭā.
Kāśikāvṛttī2 : īḍajanor dhve ca 7.2.78 īḍa jana ityetābhyām uttarasya dhve ityetasya, sy e it ye See More
īḍajanor dhve ca 7.2.78 īḍa jana ityetābhyām uttarasya dhve ityetasya, sye ityetasya ca sarvadhātukasya iḍāgamo bhavati. īḍidhve. īḍidhvam. īḍiṣe. īḍiṣva. janidhve. janidhvam. janiṣe. janiṣva. janī prādurbhāve ityasya chāndasatvāt śyano lukupadhālopābhāvaśca. jana janane ityasya api śluvikaraṇasya grahaṇam atra iṣyate. tasya karmavyatihāre vyatijajñiṣe, vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati. dhveśabde īśerapi iḍāgama iṣyate īśidhve īśidhvam iti. tadarthaṃ kecitīḍijanoḥ sdhve ca iti sūtraṃ paṭhanti. tatra sakārādeḥ seśabdasya sūtra eva upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate. īśīḍijanāṃ sedhvayoḥ ityekam eva sūtraṃ na paṭhitam? vicitrā hi sūtrasya kṛtiḥ paṇineḥ iti. dhve iti kṛtaṭeretvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā. loṭi punarekadeśavikṛtasya ananyatvāt bhavitavyamiṭā.
Nyāsa2 : īḍajanordhve ca. , 7.2.78 "dhve" iti. pūrvavadevāvibhaktiko'ya ṃ ni rd de See More
īḍajanordhve ca. , 7.2.78 "dhve" iti. pūrvavadevāvibhaktiko'yaṃ nirddeśaḥ. "īḍidhve" iti. "īḍa stutau" (dhā.pā.1019), pūrvavadātmanepadam(), pūrvavacchapo luk(). "īḍidhvam()" iti. loṭ(), "savābhyāṃ vāmau" 3.4.91 ityamādeśaḥ. "janiṣvam()" iti. pūrvadātamanepadam(). chāndasatvācchyanī lṛk? "bahulaṃ chandasi" 3.2.88 ityanena. "upadhālopābhāvaśca" iti. "gamahana" 6.4.98 ityādinopadhālopaḥ prāpnoti, tadabhāvaśchābdasatvādeva, "sarve vidhayaśchandasi vikalpyante" (pu.pa.vṛ.56) iti.
"jana janana ityasya" ityādi. nanu sānubandhakatvādasyaiva["cānubandhakatvāt()"--mudritaḥ pāṭhaḥ.] grahaṇena bhavitavyam(), na pūrvasya, uccāraṇārtho'kāraḥ, nānubandhaḥ? naiṣa doṣaḥ; iha hi ladhvakṣaratvājjanaśabdasya pūrvanipāte prāpte paranipāto lakṣaṇavyabhicārāya. tena niranubandhakaparibhāṣāyā (vyā.pa.53) ihānupasthānādubhayorapi grahaṇaṃ bhavati. "vyatijajñidhvam()" iti. "katrtari karmavyatīhāre" 1.3.14 iti ātmanepadam().
"tatra" ityādi. tatraivaṃ sūtrapāṭhe "yasmin? vidhistadāvāvalgrahaṇe" (vyā.pa.127) iti sakāragrahaṇe sakārādeḥ seśabdasya grahaṇam(). sa ca sakārādiśabdaḥ sārvadhātukasaṃjñākaḥ seśabda eva sambhavati; anyasyā'sambhavāt(). nanu ca svaśabdo'pi sambhavati? naitadevam(); ekadeśavikṛtasyānanyatvāt? (vyā.pa.16) so'pi seśabda eva, atastadgrahaṇenāpi bhavitavyam().
"ye tu "īḍajanodhrye ca" iti. sūtraṃ paṭhanti, te "īśaḥ sa" 7.2.77 ityasyaiva yogasyānukarvaṇārtha cakāraṃ kurvanti. teneśerapi dhveśabda iḍāgamo bhavati. yadi tarhīśera()pi dhva iḍāgama iṣyate, tadā "īśīḍajanāṃ sedhvayoḥ" ityekameva sūtraṃ kasmānna paṭhanti, evaṃ pṛthagvibhaktirnoccārayitavyā, cakāraśca na katrtavyo bhavati? ityāha--"vicitrā sūtrasya" ityādi.
"dhva iti kṛtaṭerettvasya" ityādi. kṛtaṭerettvasyaitadeva prayojanam()--yatra ṭerettvaṃ kṛtaṃ tatraiva yathā syāt(). na ca laṅi ṭeretttavamasiti, atastatreṭā na bhavitavyam(). yadyevam(), loṭa()pi na bhavitavyam(), amādeśe kṛte ṭerettvasyābhāvāt()? ityāha--"loṭi punaḥ" ityādi॥
Bālamanoramā1 : īḍajanordhve ca. `iḍatyartī'tyata iḍiti, `rudādibhyaḥ' ityata ḥ sā rv ad Sū #271 See More
īḍajanordhve ca. `iḍatyartī'tyata iḍiti, `rudādibhyaḥ' ityataḥ sārvadātuka iti
cānuvartate. se dhve iti luptaṣaṣṭhīke ityabhipretya sūtradvayaṃ vyākhyāne tu īśo
dhveśabde pare na syāt, īḍajanoḥ saśabde pare na syāditi bhāvaḥ. nanu tarhi `īśīḍajanāṃ
sedhvayo'rityekameva sūtraṃ kutona kṛtamityata āha– yogavibhāgo vaicitryārthaṃ iti.
`se' ityasya uttaratrānuvṛttiḥ, `dhve' ityasya pūrvatrāpakarṣa iti
vaicitryadyotanārtha ityarthaḥ. svatantrecchasya maharṣerniyantumaśakyatvāditi
bhāvaḥ. īḍiṣe iti. iḍe īḍvahe īḍ?mahe. liṭi tu īḍācakre ityādi. īḍitā. īḍiṣyate.
īḍām. natu īḍiṣvetyatra kathamiṭ, seśabdā'bhāvāt. tatrāha– ekadeśeti.
ekadeśavikṛtatvātkhaśabdasya iṭi īḍidhva iti rūpamityarthaḥ. nanu tarhi īḍḍhvamityatra
kathaṃ neṭ, dhvasvarūpāpekṣayā `dhva'mityasya ekadeśavikṛtatvādityata āha– vikṛtīti.
prakṛtigrahaṇe tadekadeśavikṛtasya grahaṇam, na tu vikṛtigrahaṇe tadekadeśavikṛtāyā api
prakṛtegrrahaṇam. `puruṣamānaye'tyukte hi andho'nandho vā puru, ānīyate.
`andhamānaye' tyatra tu andha evānīyate na tvanandhaḥ. tathā ca dhvama etve kṛte
dhveśabdaḥ, tena ca vikṛtena dhvamityasya tatprakṛtibhūtasya na grahaṇamiti neḍiti bhāvaḥ.
iḍai īḍāvahai īḍāmahai. aiḍa aiḍātām aiḍata. aiḍāḥ aiḍāthām aiḍḍhvam. aiḍi aiḍvahi aiḍmahi.
īḍīta. īḍiṣīṣṭa. aiḍiṣṭa. aiḍiṣyata. īśadhāturīḍivat. īṣṭe ityādi. śasya vraścādinā
ṣatve ṣṭutvamiti viśeṣaḥ. āsa upaveśane. āste iti. ādhyamiti. `dhi ce'ta salopaḥ. āsai
āsāvahai āsāmahai. āsta, āsātām, āsata. āsthāḥ, āsāthām, ādhvam. āsi āsvahi, āsmahi.
āsīt āsīyātām. āsiṣīṣṭa āsiṣīyāstām. āsiṣṭeti. āsiṣātāmityādi. āsiṣyata.
āṅaḥ śāsu. āṅaḥ paraḥ śāsadhāturicchāyāmityarthaḥ. namovākamiti. vacerghañi vākaḥ.
namaśśabdasya vacanaṃ kurmahe ityarthaḥ. dhātūnāmanekārthatvāt. āsivadrūpāṇi. vasa
ācchādane iti. paridhāne ityarthaḥ. vadhve iti. `dhi ce'ti salopaḥ. vavase iti.
vāditvādettvābhyāsalopau neti bhāvaḥ. vasiteti. aniṭsu śabvikaraṇasyaiva
vasegrrahaṇamiti bhāvaḥ. vasiṣyate. vastām. avasta. vasīta. vasiṣīṣṭa. avasiṣṭa.
avasiṣyata. kasi si gatīti. vasadhātuvat. idittvānnumiti viśeṣaḥ. tālavyānta iti.
tālavyoṣmānta ityarthaḥ. kaṣṭe iti. `vraśce'ti śasya ṣaḥ, ṣṭutvam. kakṣe iti.
śasya ṣaḥ, ṣasya `ṣaḍho'riti kaḥ, ṣatvam. kaḍve iti. śasya ṣaḥ, tasya jaśtvena ḍaḥ, dhasya
ṣṭutvena ḍhaḥ. ṇisi cumbane iti. ṇopadeśo'yam. numi `naśce'tyanusvāraḥ. niṃste
ityādi. niṃsse iti. numo'nusvāraḥ. thāsaḥ sebhāvaḥ. dantyānto'yamiti.
dantyoṣmānto'yamityarthaḥ. babhrāmeti. `numvisarjanīyaśavryavāye'pī'ti sūtre
vṛttyādau dantyoṣmāntatvokteriti bhāvaḥ. ṇiji śuddhāviti. ṇopadeśo'yam.
aniṭsu iritaeva grahaṇādayaṃ seṭ. niṅkte iti. numi nin?j te iti sthite jasya
kutvena gaḥ, tasya cartvena kaḥ, nasya anusvāre parasavarṇo ṅakāraḥ. niñjāte. niṅkṣe
niñjāthe niṅgdhve. niñje niñjvahe niñjmahe. liṭi
saṃyogātparatvātkittvā'bhāvānnalopo na. niniñje niniñjāte ityādi. niñjitā.
niñjiṣyate. niṅktām. aniṅktaḥ. niñjīta. niñjiṣīṣṭa. aniñjiṣṭa.
aniñjiṣyata. śijipijī apyevam. pṛji ityeke iti. ṛdupadho'yam. vṛjīdhāturṛdupadha
īdit, ato num neti bhāvaḥ. pṛcī saṃparcane iti. ṛdupadho'yam. papṛce ityādi. īrādayaḥ
pṛcyantā anudātteto gatāḥ. ṣūṅdhātuḥ ṣopadeśaḥ,seṭ. ṅittvāttaṅ. sūte iti.
suvāte suvate.sūṣe suvāthe sūdhve. suve sūvahe sūmahe. suṣuviṣe iti.
`svaratī'tīḍvikalpaṃ bādhitvā `śryukaḥ kitī'ti niṣedhe prāpte,
krādiniyamānnityamiṭ. `svaratisūtī'ti iḍvikalpaṃ matvā āha– sotā saviteti.
tiṅastāsā vyavadhānāt `bhūsuvo'riti na guṇaniṣedha iti bhāvaḥ. soṣyate saviṣyate.
sūtām. suvātām. suvatām. sūṣva sūdhvam. āṭaḥ pittvādguṇe prāpte āha–
bhūsuvoriti. suvai iti. suvāvahai suvāmahai. asūta. suvīta. saviṣīṣṭa soṣīṣṭa ityādi
spaṣṭam. śīṅ svapne. seṭ. ṅittvāttaṅ.
Bālamanoramā2 : īḍajanordhve ca 271, 7.2.78 īḍajanordhve ca. "iḍatyartī"tyata iḍ it i, & See More
īḍajanordhve ca 271, 7.2.78 īḍajanordhve ca. "iḍatyartī"tyata iḍiti, "rudādibhyaḥ" ityataḥ sārvadātuka iti cānuvartate. se dhve iti luptaṣaṣṭhīke ityabhipretya sūtradvayaṃ vyākhyāne tu īśo dhveśabde pare na syāt, īḍajanoḥ saśabde pare na syāditi bhāvaḥ. nanu tarhi "īśīḍajanāṃ sedhvayo"rityekameva sūtraṃ kutona kṛtamityata āha-- yogavibhāgo vaicitryārthaṃ iti. "se" ityasya uttaratrānuvṛttiḥ, "dhve" ityasya pūrvatrāpakarṣa iti vaicitryadyotanārtha ityarthaḥ. svatantrecchasya maharṣerniyantumaśakyatvāditi bhāvaḥ. īḍiṣe iti. iḍe īḍvahe īḍ()mahe. liṭi tu īḍācakre ityādi. īḍitā. īḍiṣyate. īḍām. natu īḍiṣvetyatra kathamiṭ, seśabdā'bhāvāt. tatrāha-- ekadeśeti. ekadeśavikṛtatvātkhaśabdasya iṭi īḍidhva iti rūpamityarthaḥ. nanu tarhi īḍḍhvamityatra kathaṃ neṭ, dhvasvarūpāpekṣayā "dhva"mityasya ekadeśavikṛtatvādityata āha-- vikṛtīti. prakṛtigrahaṇe tadekadeśavikṛtasya grahaṇam, na tu vikṛtigrahaṇe tadekadeśavikṛtāyā api prakṛtegrrahaṇam. "puruṣamānaye"tyukte hi andho'nandho vā puru, ānīyate. "andhamānaye" tyatra tu andha evānīyate na tvanandhaḥ. tathā ca dhvama etve kṛte dhveśabdaḥ, tena ca vikṛtena dhvamityasya tatprakṛtibhūtasya na grahaṇamiti neḍiti bhāvaḥ. iḍai īḍāvahai īḍāmahai. aiḍa aiḍātām aiḍata. aiḍāḥ aiḍāthām aiḍḍhvam. aiḍi aiḍvahi aiḍmahi. īḍīta. īḍiṣīṣṭa. aiḍiṣṭa. aiḍiṣyata. īśadhāturīḍivat. īṣṭe ityādi. śasya vraścādinā ṣatve ṣṭutvamiti viśeṣaḥ. āsa upaveśane. āste iti. ādhyamiti. "dhi ce"ta salopaḥ. āsai āsāvahai āsāmahai. āsta, āsātām, āsata. āsthāḥ, āsāthām, ādhvam. āsi āsvahi, āsmahi. āsīt āsīyātām. āsiṣīṣṭa āsiṣīyāstām. āsiṣṭeti. āsiṣātāmityādi. āsiṣyata. āṅaḥ śāsu. āṅaḥ paraḥ śāsadhāturicchāyāmityarthaḥ. namovākamiti. vacerghañi vākaḥ. namaśśabdasya vacanaṃ kurmahe ityarthaḥ. dhātūnāmanekārthatvāt. āsivadrūpāṇi. vasa ācchādane iti. paridhāne ityarthaḥ. vadhve iti. "dhi ce"ti salopaḥ. vavase iti. vāditvādettvābhyāsalopau neti bhāvaḥ. vasiteti. aniṭsu śabvikaraṇasyaiva vasegrrahaṇamiti bhāvaḥ. vasiṣyate. vastām. avasta. vasīta. vasiṣīṣṭa. avasiṣṭa. avasiṣyata. kasi si gatīti. vasadhātuvat. idittvānnumiti viśeṣaḥ. tālavyānta iti. tālavyoṣmānta ityarthaḥ. kaṣṭe iti. "vraśce"ti śasya ṣaḥ, ṣṭutvam. kakṣe iti. śasya ṣaḥ, ṣasya "ṣaḍho"riti kaḥ, ṣatvam. kaḍve iti. śasya ṣaḥ, tasya jaśtvena ḍaḥ, dhasya ṣṭutvena ḍhaḥ. ṇisi cumbane iti. ṇopadeśo'yam. numi "naśce"tyanusvāraḥ. niṃste ityādi. niṃsse iti. numo'nusvāraḥ. thāsaḥ sebhāvaḥ. dantyānto'yamiti. dantyoṣmānto'yamityarthaḥ. babhrāmeti. "numvisarjanīyaśavryavāye'pī"ti sūtre vṛttyādau dantyoṣmāntatvokteriti bhāvaḥ. ṇiji śuddhāviti. ṇopadeśo'yam. aniṭsu iritaeva grahaṇādayaṃ seṭ. niṅkte iti. numi nin()j te iti sthite jasya kutvena gaḥ, tasya cartvena kaḥ, nasya anusvāre parasavarṇo ṅakāraḥ. niñjāte. niṅkṣe niñjāthe niṅgdhve. niñje niñjvahe niñjmahe. liṭi saṃyogātparatvātkittvā'bhāvānnalopo na. niniñje niniñjāte ityādi. niñjitā. niñjiṣyate. niṅktām. aniṅktaḥ. niñjīta. niñjiṣīṣṭa. aniñjiṣṭa. aniñjiṣyata. śijipijī apyevam. pṛji ityeke iti. ṛdupadho'yam. vṛjīdhāturṛdupadha īdit, ato num neti bhāvaḥ. pṛcī saṃparcane iti. ṛdupadho'yam. papṛce ityādi. īrādayaḥ pṛcyantā anudātteto gatāḥ. ṣūṅdhātuḥ ṣopadeśaḥ,seṭ. ṅittvāttaṅ. sūte iti. suvāte suvate.sūṣe suvāthe sūdhve. suve sūvahe sūmahe. suṣuviṣe iti. "svaratī"tīḍvikalpaṃ bādhitvā "śryukaḥ kitī"ti niṣedhe prāpte, krādiniyamānnityamiṭ. "svaratisūtī"ti iḍvikalpaṃ matvā āha-- sotā saviteti. tiṅastāsā vyavadhānāt "bhūsuvo"riti na guṇaniṣedha iti bhāvaḥ. soṣyate saviṣyate. sūtām. suvātām. suvatām. sūṣva sūdhvam. āṭaḥ pittvādguṇe prāpte āha--bhūsuvoriti. suvai iti. suvāvahai suvāmahai. asūta. suvīta. saviṣīṣṭa soṣīṣṭa ityādi spaṣṭam. śīṅ svapne. seṭ. ṅittvāttaṅ.
Tattvabodhinī1 : īśīḍjanāmiti. vaicitryārthaṃ iti. `dhve' ityasya pūrvatrāpakarṣaḥ, ` se 03 Sū #237 See More
īśīḍjanāmiti. vaicitryārthaṃ iti. `dhve' ityasya pūrvatrāpakarṣaḥ, `se'
ityasyottaratrānuvṛttirityevaṃ vacitrabodhārtha ityarthaḥ. iha kāśikādau
janerudāharaṇamuktam. tathā hi `janī prādurbhāve' ityasmācchayanaścāndaso luk,
upadhālopā'bhāvaśca. janiṣe. janidhve. janiṣva. janidhvam. `jana janane' iti
śluvikaraṇasyāpyupadhālope vyatijajñiṣe. vyatijajñidhve. `kartari karmavyatihāre'
iti taṅ. namovākamiti. `namaste rudra manyave' ityādi namovacanam. vacerghañ.
`cajo'riti kutvam. vavase iti. vāditvādetvābhyāsalopau na. ṇikhi cumbane.
babhrāmeti. `numvisarjanīye'ti sūtre vṛttipadamañjaryādibhiruktaṃ– `numādibhiḥ
pratyekaṃ vyavāye ṣatvamiṣyate, tena nisse nistvetyatra na bhavatī'ti. taccā'sya
sāntatve yujyate, śāntatve tu `vraśce'tivatve `ṣaḍho'riti katve,
kavargātparatvena ṣatvaṃ durvāramiti pratyudāharaṇamidaṃ na saṅgacchata iti bhāvaḥ. ṇiji
śuddhau. aniḍkeṣu ṇijiriti jauhotyādikasya grahaṇādayaṃ seḍiti dhvanayati-
- niñjiteti. śiji avyakte śabde. ktapratyaye—- śiñjitam.
āvaśyakaṇinyantānṅīpi `śiñjinī'. `bhūṣaṇānāṃ tu śiñjitam'. `maurvī jya#ā
śiñjinī guṇaḥ' iti cāmaraḥ. suṣuviṣe iti. `svaratisūti' iti vikalpaṃ bādhitvā
`śryukaḥ kiti' iti niṣedhe prāpte krādiniyamānnityamiṭ. śīṅ
svapne.
Tattvabodhinī2 : īḍajanordhve ca 237, 7.2.78 īśīḍjanāmiti. vaicitryārthaṃ iti. "dhve &q uo t; i See More
īḍajanordhve ca 237, 7.2.78 īśīḍjanāmiti. vaicitryārthaṃ iti. "dhve" ityasya pūrvatrāpakarṣaḥ, "se" ityasyottaratrānuvṛttirityevaṃ vacitrabodhārtha ityarthaḥ. iha kāśikādau janerudāharaṇamuktam. tathā hi "janī prādurbhāve" ityasmācchayanaścāndaso luk, upadhālopā'bhāvaśca. janiṣe. janidhve. janiṣva. janidhvam. "jana janane" iti śluvikaraṇasyāpyupadhālope vyatijajñiṣe. vyatijajñidhve. "kartari karmavyatihāre" iti taṅ. namovākamiti. "namaste rudra manyave" ityādi namovacanam. vacerghañ. "cajo"riti kutvam. vavase iti. vāditvādetvābhyāsalopau na. ṇikhi cumbane. babhrāmeti. "numvisarjanīye"ti sūtre vṛttipadamañjaryādibhiruktaṃ-- "numādibhiḥ pratyekaṃ vyavāye ṣatvamiṣyate, tena nisse nistvetyatra na bhavatī"ti. taccā'sya sāntatve yujyate, śāntatve tu "vraśce"tivatve "ṣaḍho"riti katve, kavargātparatvena ṣatvaṃ durvāramiti pratyudāharaṇamidaṃ na saṅgacchata iti bhāvaḥ. ṇiji śuddhau. aniḍkeṣu ṇijiriti jauhotyādikasya grahaṇādayaṃ seḍiti dhvanayati-- niñjiteti. śiji avyakte śabde. ktapratyaye---- śiñjitam. āvaśyakaṇinyantānṅīpi "śiñjinī". "bhūṣaṇānāṃ tu śiñjitam". "maurvī jya#ā śiñjinī guṇaḥ" iti cāmaraḥ. suṣuviṣe iti. "svaratisūti" iti vikalpaṃ bādhitvā "śryukaḥ kiti" iti niṣedhe prāpte krādiniyamānnityamiṭ. śīṅ svapne.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications