Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ईडजनोर्ध्वे च īḍajanordhve ca
Individual Word Components: īḍajanoḥ dhve (luptaṣaṣṭhyantanirdeśaḥ) ca
Sūtra with anuvṛtti words: īḍajanoḥ dhve (luptaṣaṣṭhyantanirdeśaḥ) ca aṅgasya (6.4.1), iṭ (7.2.35), valādeḥ (7.2.35), sārvadhātuke (7.2.76), se (7.2.77)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The sârvadhâtuka affix ((se)) and ((dhve)), (the endings of the Present and Imperative Atmanepadi) get the augment ((iṭ)) after the roots ((ī )) (Ad. 9) and ((jan))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is inserted at the head of the sārvadhatuka 76 l-substitute ] dhvé (3.4.79) as well as [sé 77, introduced after 3.1.2 the verbal áṅga-s 6.4.1] īḍ- `praise, laud' (II 9) and jan- `be born' (IV 34). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.76, 7.2.77


Commentaries:

Kāśikāvṛttī1: īḍa jana ityetābhyām uttarasya dhve ityetasya, sye ityetasya ca sarvadtukasya    See More

Kāśikāvṛttī2: īḍajanor dhve ca 7.2.78 īḍa jana ityetābhyām uttarasya dhve ityetasya, sye itye   See More

Nyāsa2: īḍajanordhve ca. , 7.2.78 "dhve" iti. pūrvavadevāvibhaktiko'yanirdde   See More

Bālamanoramā1: īḍajanordhve ca. `iḍatyartī'tyata iḍiti, `rudādibhyaḥ' ityatarvad Sū #271   See More

Bālamanoramā2: īḍajanordhve ca 271, 7.2.78 īḍajanordhve ca. "iḍatyartī"tyata iḍiti, &   See More

Tattvabodhinī1: īśīḍjanāmiti. vaicitryārthaṃ iti. `dhve' ityasya pūrvatrāpakarṣaḥ, `se&#03 Sū #237   See More

Tattvabodhinī2: īḍajanordhve ca 237, 7.2.78 īśīḍjanāmiti. vaicitryārthaṃ iti. "dhve" i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions