Kāśikāvṛttī1: īśa uttarasya se ityetasya sārvadhātukasya iḍāgamo bhavati. īśiṣe. īśiṣva.
Kāśikāvṛttī2: īśaḥ se 7.2.77 īśa uttarasya se ityetasya sārvadhātukasya iḍāgamo bhavati. īśiṣ See More
īśaḥ se 7.2.77 īśa uttarasya se ityetasya sārvadhātukasya iḍāgamo bhavati. īśiṣe. īśiṣva.
Nyāsa2: īśaḥ se. , 7.2.77 "se" iti. "supāṃ suluk()" 7.1.39 iti ṣaṣṭh See More
īśaḥ se. , 7.2.77 "se" iti. "supāṃ suluk()" 7.1.39 iti ṣaṣṭha()ā lakaṃ kṛtvā'vibhaktiko'yaṃ nirddeśaḥ. "īśiṣe" iti. "īśa ai()ārye" (dhā.pā.1020), laṭ? anudāttetvādātmanepadam, "thāsaḥ seṭa 3.4.80, adāditvācchapo luk(). "īśiṣva" iti. loṭ(), se, "savabhyāṃ vāmau" 3.4.91 iti vādeśe kṛte "ekadeśavikṛtamananya vadbhavati" (vyā.pa.16) itīhāpi bhavati॥
Bālamanoramā1: īśaḥ se. Sū #270
Bālamanoramā2: īśaḥ se 270, 7.2.77 īśaḥ se.
Tattvabodhinī1: īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īśidhvamiti na
sidhye Sū #236 See More
īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īśidhvamiti na
sidhyedata āha—
Tattvabodhinī2: īśaḥ se 236, 7.2.77 īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īś See More
īśaḥ se 236, 7.2.77 īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īśidhvamiti na sidhyedata āha---
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents