Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ईशः से īśaḥ se
Individual Word Components: īśaḥ se (luptaṣaṣṭhyantanirdeśaḥ)
Sūtra with anuvṛtti words: īśaḥ se (luptaṣaṣṭhyantanirdeśaḥ) aṅgasya (6.4.1), iṭ (7.2.35), valādeḥ (7.2.35), sārvadhātuke (7.2.76)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The sârvadhâtuka affix ((se)) (the ending of the second Person Present and Imperative Atmanepada) gets the augment ((iṭ)) after ((īś)) (Ad. 10) Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is inserted at the head of the sārvadhātuka 76 l-substitute] sé [introduced after 3.1.2 the verbal áṅga 6.4.1] īś- `rule, govern' (II 10). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.76

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:kimarthaḥ yogavibhāgaḥ na iśīḍajanām sdhve iti eva ucyeta |
2/13:īśaḥ dhve mā bhūt iti |
3/13:iṣyate eva : īśidhve iti |
4/13:īḍajanoḥ tarhi se mā bhūt iti |
5/13:iṣyate eva |
See More


Kielhorn/Abhyankar (III,302.13-18) Rohatak (V,152.13-153.4)


Commentaries:

Kāśikāvṛttī1: īśa uttarasya se ityetasya sārvadhātukasya iḍāgamo bhavati. īśiṣe. īśiṣva.

Kāśikāvṛttī2: īśaḥ se 7.2.77 īśa uttarasya se ityetasya sārvadhātukasya iḍāgamo bhavati. īśiṣ   See More

Nyāsa2: īśaḥ se. , 7.2.77 "se" iti. "supāṃ suluk()" 7.1.39 itiaṣṭh   See More

Bālamanoramā1: īśaḥ se. Sū #270

Bālamanoramā2: īśaḥ se 270, 7.2.77 īśaḥ se.

Tattvabodhinī1: īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īśidhvamiti na sidhye Sū #236   See More

Tattvabodhinī2: īśaḥ se 236, 7.2.77 īśaḥ se. yathāśrutasūtranyāse īso dhve śabde pare īśidhve īś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions