Grammatical Sūtra: यमरमनमातां सक् च yamaramanamātāṃ sak ca
Individual Word Components: yamaramanamātām sak ca Sūtra with anuvṛtti words: yamaramanamātām sak ca aṅgasya (6.4.1 ), ārdhadhātukasya (7.2.35 ), iṭ (7.2.35 ), valādeḥ (7.2.35 ), sici (7.2.71 ), parasmaipadeṣu (7.2.72 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The ((sic)) of the Aorist in the Parasmaipada takes the augment ((iṭ)) after ((yam )), ((ram)), ((nam)) and roots ending in long ((ā)), and ((s)) (((sak))) is added at the end of these stems. Source: Aṣṭādhyāyī 2.0
[The initial increment 1.1.46 iṬ 35 is inserted at the head of the ārdhadhātuka 35 Aorist marker 3.1.44 si̱C 71 introduced after 3.1.2 the verbal áṅga-s 6.4.1] yam - `restrain, control' (1.1.33 ), ram- `sport' (I 906), nám- `bend down, bow' (I 867) and those [ending in 1.1.72] the phoneme long ā(T), and [the final increment 1.1.46] sa̱K is inserted after the verbal [áṅga 6.4.1 before 1.1.66 Parasmaipadá l-substitutes 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/19:kim udāharaṇam | 2/19:ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt |3/19:na etat asti | 4/19:na asti atra viśeṣaḥ sati vā iṭi asati vā | 5/19:idam tarhi | See More
1/19:kim udāharaṇam | 2/19:ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt | 3/19:na etat asti | 4/19:na asti atra viśeṣaḥ sati vā iṭi asati vā | 5/19:idam tarhi | 6/19:ayaṃsiṣṭām , ayaṃsiṣuḥ , vyaraṃsiṣṭām , vyaraṃsiṣuḥ , anaṃsiṣṭām , anaṃsiṣuḥ , ayāsiṣṭām , ayāsiṣuḥ , avāsiṣṭām , avāsiṣuḥ | 7/19:idam ca api udāharaṇam | 8/19:ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt | 9/19:nanu ca uktam na asti atra viśeṣaḥ sati vā iṭi asati vā iti | 10/19:ayam asti viśeṣaḥ | 11/19:yadi atra iṭ na syāt vṛddhiḥ prasajyeta | 12/19:iṭi punaḥ sati na iṭi iti pratiṣedhaḥ siddhaḥ bhavati | 13/19:mā bhūt evam hmyantānām iti evam bhaviṣyati | 14/19:atra api na iṭi iti anuvartate | 15/19:tat ca avaśyam iḍgrahaṇam anuvartyam adhākṣīt iti evamartham | 16/19:ākārāntāḥ ca api padapūrvāḥ ekavacane udāharaṇam | 17/19:mā hi yāsīt | 18/19:yadi atra iṭ na syāt anudāttasya īṭaḥ śravaṇam prasajyeta | 19/19:iṭi punaḥ sati uktam etat arthavat tu sicaḥ citkaraṇasāmarthyāt hi iṭaḥ udāttatvam iti tatra ekādeśaḥ udāttena udāttaḥ iti udāttatvam siddham bhavati
Collapse Kielhorn/Abhyankar (III,301.21-302.10) Rohatak (V,151.14-152.10)
Commentaries:
Kāśikāvṛttī1 : yama rama nama ityeṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaip ad e si ci See More
yama rama nama ityeṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici,
iḍāgamaśca. yam ayaṃsīt, ayaṃsiṣṭām ayaṃsiṣṭāṃ, ayaṃsiṣuḥ. ram araṃsīt,
araṃsiṣṭām, araṃsiṣuḥ. nam anaṃsīt, anaṃsiṣṭām anaṃsiṣuḥ. akārāntānām
ayāsīt, ayāsiṣṭām, ayāsiṣuḥ. yamādīnāṃ halantalakṣaṇā vṛddhiḥ prāptā sā neṭi
pratiṣidhyate. parasmaipadeṣu ityeva, ayaṃsta. araṃsta. anaṃsta.
Kāśikāvṛttī2 : yamaramanamā'tāṃ sak ca 7.2.73 yama rama nama ityeṣām aṅgānām ākārāntān āṃ c a sa See More
yamaramanamā'tāṃ sak ca 7.2.73 yama rama nama ityeṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici, iḍāgamaśca. yam ayaṃsīt, ayaṃsiṣṭām ayaṃsiṣṭāṃ, ayaṃsiṣuḥ. ram araṃsīt, araṃsiṣṭām, araṃsiṣuḥ. nam anaṃsīt, anaṃsiṣṭām anaṃsiṣuḥ. akārāntānām ayāsīt, ayāsiṣṭām, ayāsiṣuḥ. yamādīnāṃ halantalakṣaṇā vṛddhiḥ prāptā sā neṭi pratiṣidhyate. parasmaipadeṣu ityeva, ayaṃsta. araṃsta. anaṃsta.
Nyāsa2 : yamaramanamātaṃ sak? ca. , 7.2.73 "yama uparame" (dhā.pā.984), & qu ot ;r See More
yamaramanamātaṃ sak? ca. , 7.2.73 "yama uparame" (dhā.pā.984), "ramu krīḍāyām()" (dhā.pā.853), "ṇama prahvatve śabde ca" (dhā.pā.981). ākārāntāḥ "yā prāpaṇe" (dhā.pā.1049) ityevamādayaḥ. sarveṣāmanudattatvādiṭpratiṣedhe prāpte'yamārambhaḥ. atra ṣaṣṭhīnirdeśādyamādīnāṃ sagbhavati, iṭ? punarārdhadhātukādhikārāt? sica eva. "vyaraṃsīt()" iti. "vyāṅparibhyo ramaḥ" 1.3.83 iti parasmaipadam().
dvivacanabahuvacanayoryuktamudāharaṇam(); asti hi tatra sagiṭoḥ śrutau viśeṣaḥ; ekavacanasya tvayuktam(), viśeṣābhāvāt()--iti yo veśayet(), taṃ prati tatrāpi vṛddhipratiṣedho viśeṣo'stīti darśayitumāha--"yamādīnām()" ityādi. "āyaṃsta" ["ayaṃsta"--kāśikā, padamañjayamipi--"āyaṃsta" ityeva pratīkīddhāraḥ] iti. "āṅo yamahanaḥ" 1.3.28 ityātmanepadam(). "araṃsta" iti. atrāpi "anudātta" 1.3.12 ityādinā॥
Laghusiddhāntakaumudī1 : eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu. aglāsīt. aglāsyat.. hvṛ
k au ṭi ly Sū #497 See More
eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu. aglāsīt. aglāsyat.. hvṛ
kauṭilye.. 18.. hvarati..
Laghusiddhāntakaumudī2 : yamaramanamātāṃ sak ca 497, 7.2.73 eṣāṃ sak syādebhyaḥ sica iṭ syātparas ma ip ad eṣ See More
yamaramanamātāṃ sak ca 497, 7.2.73 eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu. aglāsīt. aglāsyat॥ hvṛ kauṭilye॥ 18॥ hvarati॥
Bālamanoramā1 : sico lugabhāvapakṣe āha– yamarama. yama, rama, nama, āt-eṣāṃ dvandvātṣa ṣṭ hī ba hu Sū #214 See More
sico lugabhāvapakṣe āha– yamarama. yama, rama, nama, āt-eṣāṃ dvandvātṣaṣṭhībahuvacanam.
`ā'dityanena ādantaṃ gṛhrate. tadāha–eṣāṃ sagiti. saki kakāra it. akāra uccāraṇārthaḥ.
kittvādantāvayavaḥ. cakāreṇa `iḍattyartī'tyata iḍiti, `stusudhūñbhyaḥ' ityataḥ
parasmaipadeṣviti cānukṛṣyate. `añjeḥ sicī'tyataḥ sicīti ca.tacca ṣaṣṭha\ufffdā
vipariṇamyate. tadāha–sica iṭ ceti. adhāsīditi. dhātoḥ sagāgamaḥ. sica iṭ, īṭ. `iṭa
īṭi' iti sijlopaḥ. adhāsiṣṭāmiti. apṛktatvā'bhāvādīḍabhāvānna sijlopaḥ.sasya ṣatve
takārasya ṣṭutvena ṭaḥ. āthāsiṣuriti. adhāsīḥ adhāsiṣṭam adhāsiṣṭa. adhāsiṣam
adhāsiṣva adhāsiṣma. yadyapi adhāsīdityatra sagiṭorvidhivryartha eva, tathāpi
adhāsiṣṭāmityādyarthamātaḥ sagiḍvidhānam. yamādīnaṃ tu ayaṃsīdityādau
halantalakṣaṇavṛddherabhāvārtham, ayaṃsiṣṭāmityādyarthaṃ ca.tadetattattaddhātuṣu
spaṣṭībhaviṣyati. adhāsyat. glai mlai. dhātukṣaya iti. balakṣaya ityarthaḥ. aniṭāvimau.
glāyatīti. śapi āyādeśaḥ. śidviṣayatvādāttvaṃ na. jaglāviti. ṇali āttve `āta ṇau
ṇala' iti aubhāve vṛddhiriti bāvaḥ. atusādau dvitve kṛte āto lopaḥ. jaglatuḥ jagluḥ.
bhāradvājaniyamātthali veḍityāha– jaglitha jaglātheti. iṭpakṣe āllopaḥ. jaglathuḥ
jagla. jaglau jagliva jaglima. glātā. glāsyati. glāyatu. aglāyat.
glāyet.
Bālamanoramā2 : yamaramanamātāṃ sak ca 214, 7.2.73 sico lugabhāvapakṣe āha-- yamarama. y am a, r am See More
yamaramanamātāṃ sak ca 214, 7.2.73 sico lugabhāvapakṣe āha-- yamarama. yama, rama, nama, āt-eṣāṃ dvandvātṣaṣṭhībahuvacanam. "ā"dityanena ādantaṃ gṛhrate. tadāha--eṣāṃ sagiti. saki kakāra it. akāra uccāraṇārthaḥ. kittvādantāvayavaḥ. cakāreṇa "iḍattyartī"tyata iḍiti, "stusudhūñbhyaḥ" ityataḥ parasmaipadeṣviti cānukṛṣyate. "añjeḥ sicī"tyataḥ sicīti ca.tacca ṣaṣṭha()ā vipariṇamyate. tadāha--sica iṭ ceti. adhāsīditi. dhātoḥ sagāgamaḥ. sica iṭ, īṭ. "iṭa īṭi" iti sijlopaḥ. adhāsiṣṭāmiti. apṛktatvā'bhāvādīḍabhāvānna sijlopaḥ.sasya ṣatve takārasya ṣṭutvena ṭaḥ. āthāsiṣuriti. adhāsīḥ adhāsiṣṭam adhāsiṣṭa. adhāsiṣam adhāsiṣva adhāsiṣma. yadyapi adhāsīdityatra sagiṭorvidhivryartha eva, tathāpi adhāsiṣṭāmityādyarthamātaḥ sagiḍvidhānam. yamādīnaṃ tu ayaṃsīdityādau halantalakṣaṇavṛddherabhāvārtham, ayaṃsiṣṭāmityādyarthaṃ ca.tadetattattaddhātuṣu spaṣṭībhaviṣyati. adhāsyat. glai mlai. dhātukṣaya iti. balakṣaya ityarthaḥ. aniṭāvimau. glāyatīti. śapi āyādeśaḥ. śidviṣayatvādāttvaṃ na. jaglāviti. ṇali āttve "āta ṇau ṇala" iti aubhāve vṛddhiriti bāvaḥ. atusādau dvitve kṛte āto lopaḥ. jaglatuḥ jagluḥ. bhāradvājaniyamātthali veḍityāha-- jaglitha jaglātheti. iṭpakṣe āllopaḥ. jaglathuḥ jagla. jaglau jagliva jaglima. glātā. glāsyati. glāyatu. aglāyat. glāyet.
Tattvabodhinī1 : yamaramanamātām. iha `ādrdhadhātukasyeḍvalāde'ritītaḍanuvartate. ` añ je ḥ si Sū #186 See More
yamaramanamātām. iha `ādrdhadhātukasyeḍvalāde'ritītaḍanuvartate. `añjeḥ sicī'tyataḥ
sijgrahaṇaṃ, `stusudhūñbhya' ityataḥ parasmaipadagrahaṇaṃ ca. tadāha— ebhyaḥ sica
iḍityādi. ayaṃsīt. ayaṃsiṣṭām. vyaraṃsīt. vyaraṃsiṣṭām. anaṃsīt.
anaṃsiṣṭām. parasmaipadeṣu kim ?. udāyaṃsta bhāram. araṃsta. araṃsātām.
Tattvabodhinī2 : yamaramanamātāṃ sak ca 186, 7.2.73 yamaramanamātām. iha "ādrdhadhāt uk as ye ḍv See More
yamaramanamātāṃ sak ca 186, 7.2.73 yamaramanamātām. iha "ādrdhadhātukasyeḍvalāde"ritītaḍanuvartate. "añjeḥ sicī"tyataḥ sijgrahaṇaṃ, "stusudhūñbhya" ityataḥ parasmaipadagrahaṇaṃ ca. tadāha--- ebhyaḥ sica iḍityādi. ayaṃsīt. ayaṃsiṣṭām. vyaraṃsīt. vyaraṃsiṣṭām. anaṃsīt. anaṃsiṣṭām. parasmaipadeṣu kim?. udāyaṃsta bhāram. araṃsta. araṃsātām.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications