Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यमरमनमातां सक् च yamaramanamātāṃ sak ca
Individual Word Components: yamaramanamātām sak ca
Sūtra with anuvṛtti words: yamaramanamātām sak ca aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), sici (7.2.71), parasmaipadeṣu (7.2.72)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((sic)) of the Aorist in the Parasmaipada takes the augment ((iṭ)) after ((yam)), ((ram)), ((nam)) and roots ending in long ((ā)), and ((s)) (((sak))) is added at the end of these stems. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is inserted at the head of the ārdhadhātuka 35 Aorist marker 3.1.44 si̱C 71 introduced after 3.1.2 the verbal áṅga-s 6.4.1] yam- `restrain, control' (1.1.33), ram- `sport' (I 906), nám- `bend down, bow' (I 867) and those [ending in 1.1.72] the phoneme long ā(T), and [the final increment 1.1.46] sa̱K is inserted after the verbal [áṅga 6.4.1 before 1.1.66 Parasmaipadá l-substitutes 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.71, 7.2.72

Mahābhāṣya: With kind permission: Dr. George Cardona

1/19:kim udāharaṇam |
2/19:ayaṃsīt , vyaraṃsīt , anaṃsīt , ayāsīt , avāsīt |
3/19:na etat asti |
4/19:na asti atra viśeṣaḥ sati vā iṭi asati vā |
5/19:idam tarhi |
See More


Kielhorn/Abhyankar (III,301.21-302.10) Rohatak (V,151.14-152.10)


Commentaries:

Kāśikāvṛttī1: yama rama nama ityeṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici   See More

Kāśikāvṛttī2: yamaramanamā'tāṃ sak ca 7.2.73 yama rama nama ityeṣām aṅgānām ākārāntānāṃ ca sa   See More

Nyāsa2: yamaramanamātaṃ sak? ca. , 7.2.73 "yama uparame" (dhā.pā.984), "r   See More

Laghusiddhāntakaumudī1: eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣu. aglāsīt. aglāsyat.. hvṛ kauṭily Sū #497   See More

Laghusiddhāntakaumudī2: yamaramanamātāṃ sak ca 497, 7.2.73 eṣāṃ sak syādebhyaḥ sica iṭ syātparasmaipadeṣ   See More

Bālamanoramā1: sico lugabhāvapakṣe āha– yamarama. yama, rama, nama, āt-eṣāṃ dvandvātṣaṣṭbahu Sū #214   See More

Bālamanoramā2: yamaramanamātāṃ sak ca 214, 7.2.73 sico lugabhāvapakṣe āha-- yamarama. yama, ram   See More

Tattvabodhinī1: yamaramanamātām. iha `ādrdhadhātukasyeḍvalāde'ritītaḍanuvartate. `jesi Sū #186   See More

Tattvabodhinī2: yamaramanamātāṃ sak ca 186, 7.2.73 yamaramanamātām. iha "ādrdhadhātukasyeḍv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions