Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋद्धनोः स्ये ṛddhanoḥ sye
Individual Word Components: ṛddhanoḥ sye
Sūtra with anuvṛtti words: ṛddhanoḥ sye aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((sya)) the sign of the Future and Conditional gets the augment ((iṭ)), after a root ending in short ((ṛ)) and after ((han))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 25 is inserted at the head of the ārdhadhātuka 35 tense-marker 3.1.33] syá [introduced after 3.1.2 the verbal áṅga-s 6.4.1 ending in 1.1.72] the short phoneme r̥(T) as well as han- `kill, strike' (II 2). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:svarateḥ veṭtvāt ṛtaḥ sye vipratiṣedhena |*
2/9:svaratilakṣaṇāt vāvacanāt ṛtaḥ sye iti etat bhavati vipratiṣedhena |
3/9:svaratilakṣaṇasya vāvacanasya avakāśaḥ |
4/9:svartā , svaritā |
5/9:ṛtaḥ sye iti asya avakāśaḥ |
See More


Kielhorn/Abhyankar (III,301,16-20) Rohatak (V,151.8-12)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyati. hariṣyati. hanisya   See More

Kāśikāvṛttī2: ṛddhanoḥ sye 7.2.70 ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyat   See More

Nyāsa2: ṛddhanoḥ sye. , 7.2.70 vibhāṣeti nivṛttam(). ṛkārāntānāṃ hanteścānudāttatvāt? &q   See More

Bālamanoramā1: lṛṭi sye iṇniṣedhe prāpte– ṛddhanoḥ. ṛt han anayodrvandvātpañcamyarteaṣṭhī. ` Sū #203   See More

Bālamanoramā2: ṛddhanoḥ sye 203, 7.2.70 lṛṭi sye iṇniṣedhe prāpte-- ṛddhanoḥ. ṛt han anayodrvan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions