Kāśikāvṛttī1:
ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyati. hariṣyati. hanisya
See More
ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyati. hariṣyati. hanisyati.
svarater veṭtvātṛddhanoḥ sye ityetad bhavati vipratiṣedhena. svariṣyati. taparakaraṇaṃ
vispaṣṭārtham.
Kāśikāvṛttī2:
ṛddhanoḥ sye 7.2.70 ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyat
See More
ṛddhanoḥ sye 7.2.70 ṛkārāntānāṃ dhātūnāṃ hanteśca sye iḍāgamo bhavati. kariṣyati. hariṣyati. hanisyati. svarater veṭtvātṛddhanoḥ sye ityetad bhavati vipratiṣedhena. svariṣyati. taparakaraṇaṃ vispaṣṭārtham.
Nyāsa2:
ṛddhanoḥ sye. , 7.2.70 vibhāṣeti nivṛttam(). ṛkārāntānāṃ hanteścānudāttatvāt? &q
See More
ṛddhanoḥ sye. , 7.2.70 vibhāṣeti nivṛttam(). ṛkārāntānāṃ hanteścānudāttatvāt? "ekācaḥ" 7.2.10 ityādinā pratiṣiddhasyedaḥ sye vidhānārthametat(). atha svarateḥ svaratyādisūtreṇa (7.2.44) pakṣa iṭ? athānena nityamityāha--"svarateḥ" sye vidhānārthametat(). atha svarateḥ svaratyādisūtreṇa 7.2.44 pakṣa iṭ(), athānena nityāmityāha--"svarateḥ" ityādi. svaraterdhātoryat? svaratyādi7.2.44sūtreṇa veṭtvaṃ vihitaṃ tasmādanena sye ṛkārāntebhyo vidhīyamānaṃ nityeṭtvaṃ bhavati vipratiṣadhena. añcārthaḥ svaratyādisūtra ukte'pi vismaraṇaśīlānāmanugrahāya punarihocyate.
atha taparakaraṇaṃ kimartham()? dīrghāṇāṃ mā bhūditi cet()? naitadasti; udāttatvāddhi teṣāṃ bhavitavyameveṭā. evaṃ tahrrasati taparakaraṇe yathā "smipūṅrañjvaśāṃ sani" (7.2.74) ityatra svaratyādisāhacaryāt? "ṛḥ" ityetasya dhātogrrahaṇam(), tathehāpi hantinā sāhacāryāt? "ṛ" ityetasya dhātogrrahaṇaṃ syāt(). taparatve tu sati varṇagrahaṇametadvijñāyate. varṇanirdeśe hi taparatvaṃ prasiddham(). varṇagrahaṇe ca varṇagrahaṇāni sarvatra tadantavidhiṃ prayojayantīti ṛkārāntānāmiṭa siddho bhavati॥
Bālamanoramā1:
lṛṭi sye iṇniṣedhe prāpte– ṛddhanoḥ. ṛt han
anayodrvandvātpañcamyarte ṣaṣṭhī. ` Sū #203
See More
lṛṭi sye iṇniṣedhe prāpte– ṛddhanoḥ. ṛt han
anayodrvandvātpañcamyarte ṣaṣṭhī. `sye'ṣaṣṭha\ufffdrthe saptamī.
`ādrdhadhātusye'ḍityata iḍityanuvartate. tadāha–ṛta ityādinā. `ekāca'
itīṇaniṣedhasyāpavādaḥ. bhariṣyatīti. bhariṣyate. bharatu bharatām. abharat abharata. bharet bhareta.
Bālamanoramā2:
ṛddhanoḥ sye 203, 7.2.70 lṛṭi sye iṇniṣedhe prāpte-- ṛddhanoḥ. ṛt han anayodrvan
See More
ṛddhanoḥ sye 203, 7.2.70 lṛṭi sye iṇniṣedhe prāpte-- ṛddhanoḥ. ṛt han anayodrvandvātpañcamyarte ṣaṣṭhī. "sye"ṣaṣṭha()rthe saptamī. "ādrdhadhātusye"ḍityata iḍityanuvartate. tadāha--ṛta ityādinā. "ekāca" itīṇaniṣedhasyāpavādaḥ. bhariṣyatīti. bhariṣyate. bharatu bharatām. abharat abharata. bharet bhareta.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents