Kāśikāvṛttī1:
sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate. añcitvāgne
saniṃsasan
See More
sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate. añcitvāgne
saniṃsasanivāṃsam. iḍāgama etvābhyāsalopaśca nipātyate. saniṅpūrvātanyatra senivāṃsam
ityeva bhavati. chandasi idaṃ nipātanaṃ vijñāyate. bhāṣāyāṃ senivāṃsam iti bhavati.
Kāśikāvṛttī2:
saniṃsasanivāṃsam 7.2.69 sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipāty
See More
saniṃsasanivāṃsam 7.2.69 sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate. añcitvāgne saniṃsasanivāṃsam. iḍāgama etvābhyāsalopaśca nipātyate. saniṅpūrvātanyatra senivāṃsam ityeva bhavati. chandasi idaṃ nipātanaṃ vijñāyate. bhāṣāyāṃ senivāṃsam iti bhavati.
Nyāsa2:
saniṃsasanivāṃsam?. , 7.2.69 "sanoteḥ" iti. "ṣaṇu dāne" (dhā
See More
saniṃsasanivāṃsam?. , 7.2.69 "sanoteḥ" iti. "ṣaṇu dāne" (dhā.pā.1464) ityasya saniṃpūrvasya dvitīyāntasyoccāraṇena niyatā mānupūrvīmupalakṣayati. yatraiṣānupūrvī niyatā tatraiva yathā syāt(). iyaṃ cānupūrvīṃ chandasyaiva niyateti tadviṣayamevaitannipānaṃ vijñāyate. ata eva vṛttikṛtā chāndasaḥ prayogo darśitaḥ. "senivāṃsam()" iti. pūrvavadettvābhyāmyāsalopau. "vasvekā jād()dhasām()" 7.2.67 itīṭ()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents