Kāśikāvṛttī1: kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśca vasau iḍāgamo bhavati.
See More
kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśca vasau iḍāgamo bhavati.
ādivān. āśivān. pecivān. śekivān. dhātvabhyāsayoḥ ekādeśe kṛte
etvābhyāsalopayośca kṛtayoḥ kṛtadvirvacanā ete ekāco bhavanti āt yayivān.
tasthivān. ghas jakṣivān. siddhe satyārambho niyamārthaḥ, ekājād ghasām eva
vasāviḍāgamo bhavati na anayeṣām. bibhidvān. cicchidvān. babhūvān. śiśrivān.
krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate. ādgrahaṇam
anekājgrahaṇārtham. dvirvacane hi kṛte iṭi hi sati āto lopena bhavitavyam.
daridrātes tu kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam.
daridrāñcakāra. athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaśca
pratyayavidhau iti prāgeva pratyayotpatterākāre lupte iḍāgamasya nimittaṃ vihataṃ
iti na iḍāgamo bhavati, dadaridrvāniti bhavitavyam. ghaserapi yadi grahaṇam iha na kriyate
tadā dvirvacanāt paratvād ghasibhasorhali ca 6-4-100 iti upadhālope kṛte
dvirvacanam eva na syāt, anackatvāt. iha tu ghasigrahaṇādupadhālopam api
paratvātiḍāgamo bādhate. tatra kṛte gamahanajanakhanaghasām 6-4-98 iti upadhālopaḥ. sa ca
dvirvacane 'ci 1-1-59 iti dvirvacane kartavye sthānivad bhavati, tena
jakṣivāniti sidhyati.
Kāśikāvṛttī2: vasvekājādghasām 7.2.67 kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśc See More
vasvekājādghasām 7.2.67 kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśca vasau iḍāgamo bhavati. ādivān. āśivān. pecivān. śekivān. dhātvabhyāsayoḥ ekādeśe kṛte etvābhyāsalopayośca kṛtayoḥ kṛtadvirvacanā ete ekāco bhavanti āt yayivān. tasthivān. ghas jakṣivān. siddhe satyārambho niyamārthaḥ, ekājād ghasām eva vasāviḍāgamo bhavati na anayeṣām. bibhidvān. cicchidvān. babhūvān. śiśrivān. krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate. ādgrahaṇam anekājgrahaṇārtham. dvirvacane hi kṛte iṭi hi sati āto lopena bhavitavyam. daridrātes tu kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam. daridrāñcakāra. athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaśca pratyayavidhau iti prāgeva pratyayotpatterākāre lupte iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvāniti bhavitavyam. ghaserapi yadi grahaṇam iha na kriyate tadā dvirvacanāt paratvād ghasibhasorhali ca 6.4.100 iti upadhālope kṛte dvirvacanam eva na syāt, anackatvāt. iha tu ghasigrahaṇādupadhālopam api paratvātiḍāgamo bādhate. tatra kṛte gamahanajanakhanaghasām 6.4.98 iti upadhālopaḥ. sa ca dvirvacane 'ci 1.1.58 iti dvirvacane kartavye sthānivad bhavati, tena jakṣivāniti sidhyati.
Nyāsa2: vasvekājādghasām?. , 7.2.67 "kṛtadvirvacanānāṃ dhātūnāmekācām()" iti. See More
vasvekājādghasām?. , 7.2.67 "kṛtadvirvacanānāṃ dhātūnāmekācām()" iti. kuta etadavasitam()? ekājgrahaṇasāmathryāt(). na hi kaścidakṛte dvirvacane'nekājasti, yannivṛttyarthamekāngrahaṇaṃ kriyate. nanu ca jāgarttirasti, atastannivṛttyartha tat? syāt()? naitadasti; na hrekamūdāharaṇaṃ prati yogārambhaṃ prayojayati. yadyetat? prayojanaṃ syāt(), "jāgro na" ityevaṃ brāūyāt(). tadāpyayamarthaḥ--pratipattigauravaṃ parihmataṃ bhavati. nanu corṇoternivṛttyarthamapi syāt()? naitat(); uktaṃ hi prāk--"vācyauurṇorṇuvadbhāvaḥ" (kārikā.7.2.11) iti. tasmādyuktamuktam()--kṛtadvirvacanānāṃ dhātūnāmekācāmiti. "ādivān()āśivān()" iti. "ada bhakṣaṇe" (dhā.pā.1011), "aśa bhojane" (dhā.pā.1523). liṭaḥ "kvasuśca" 3.2.107 iti kvasuḥ, dvirvacanam(), abhyāsakārthañca, "ata ādeḥ 7.4.70 iti dīrghatvam(). savarṇadīrghatvam(), iṭ(), "ugidacam()" 7.2.70 iti num(), "sāntamahataḥ" 6.4.10 ityādinā dīrghaḥ, halṅyādi-6.1.66saṃyogāntalopau 8.2.23. "pecivan(), śokivān()" iti. "ata ekahalmadhye" 6.4.120 ityādinaittvābhyāsalopau. "dhātvabhyāsayorekādeśe kṛte" ityādi. nanu ca ṣāṣṭhike dvirṣacanavidhau "dviṣprayogo dvirvacanam()" ityeva pakṣo vṛttikāreṇāśritaḥ, evaṃ cākṛte dātvabhyāsayorekadeśe'kṛtayorapi caitvābhyāsalopayoḥ kṛtadvirvacanā apyeta ekāco bhavanti. sthāne dvirvacane hi śabdāntaramanekājatidiśyata iti syādeṣāṃ kṛtadvirvacanānāmanekāctvam, na tu dviṣprayoge dvirvacane; tatra hi sa eva dhāturdvirucyate, na cāsau śatakṛtvo'pyuccāryamāṇa ekāctvaṃ jahāti, kiṃpunarddhirucyamānaḥ, tat? krimucyate--dhātvabhyāsayorekādeśa etvābhyāsalopayośca kṛtayoḥ kṛtadvirvacanā eta ekāco bhavantīti? āvṛttikṛtamekāco bedamāśrityaivamuktamityadoṣaḥ. bhavati hi dharmabhedādapi dharmiṇo bhedavyavahāraḥ? tathā hi, vaktāro vadanti--parudbhāvān? paṭurāsīt(), paṭutaraścaiṣamaḥ, paṭutamaḥ parāri, so'nya evāsi saṃvṛtta iti. atha vā--sthāne dvirvacanapakṣo'pi tatrāśritaḥ, dviṣprayogaśca dvirvacanamiti kṛtvā. cakārāt? sthāne dvirvacanamapīti sthāne dvirvacanapakṣasyāpi tatra sūcanāt(). ye tu tatpakṣabhāvino doṣaste tatra prativihitā eva. "tasthivān()" iti. "śarpūrvāḥ khathaḥ" 7.4.61 iti khyaḥ śeṣaḥ; "ato lopa iṭi ca" 6.4.64 ityākāralopaḥ. "jakṣivān()" iti. pūrvavadaderghaslādeśaḥ, iṭ? "gamahana" 6.4.98 ityādinopadhālopaḥ, "kuhoścuḥ" 7.4.62 iti cutvam()--dhakārasya jhakāraḥ, "abhyāse carcca" 8.4.53 iti jhakārasya jakāraḥ. parasya dhakārasya "khari ca" 8.4.54 iti catrvam()--kakāraḥ, "śāsivasi" 8.3.60 ityādinā ṣatvam().
nanu cātra krādiniyamādiḍāgamaḥ siddha eva, tat kimartho'yamārambhaḥ? ityāha--"siddhe" ityādi. "krādiniyamāt? prasaktaḥ" ityādinā "siddhe satyārambho niyamārthaḥ" (kāta.pa.59) ityetadeva spaṣṭīkaroti. "prasaktaḥ" iti. prāpta ityarthaḥ. "niyamyate" iti. dhātvantarebhyo vyāvarttyekājādiṣveva vyavasthāpyata ityarthaḥ.
athādgrahaṇaṃ kimartham(), yāvatā'kārāntā apyato lope kṛte kṛtadvirvacanā ekāco bhavantyeva, tatraikājgrahaṇenaiva siddham()? ityāha--"ādgrahaṇamanekājgrahaṇārtham()" iti. kathaṃ punasteṣāmanekāctvam()? ityata āha--"dvirvacane" ityādi. iṇnimittatvādākāralopasyeṭi sati teṣāmākāralopena bhavitavyam(), nāsati, ato yāvadiṇna kriyate tāvadākāralopābhāvāt? kṛtadvirvacanā ete'nekāca ityasatyādgrahaṇe ["ityasatyādigrahaṇe"--iti mudritaḥ pāṭhaḥ] teṣāṃ grahaṇaṃ na syāt(). tasmādanekājarthamādgrahaṇaṃ katrtavyam().
yadyevam(), daridrāterapīṭ? prasajyeta? ityata āha--"daridrātestu" ityādi. daridrāteḥ kvaso sambhava eva nāsti, yataḥ "kāsyanekāngrahaṇam()" (vā.305) iti vacanāddaridrāterāmā bhavitavyam(), ta()smaśca sati "āmaḥ" (2.4.81) iti lerlukā bhavitavyam? tatkuto'yamiṭprasaṅgaḥ! "daridrāñcakara" iti. "kṛñcānuprayujyate" 3.1.40 iti liṭparasya kṛño'nuprayogaḥ. abhyupagamyapi daridrāterāmo'bhāvaṃ parīhārāntaramāha--"athāpyāmna kriyate" ityādi. ākārāntānāṃ dhātūnāmiheṅ()vidhīyate. daradrāterārdhadhātuke "lopaḥ siddhaśca pratyayavidhau" iti vacanāt? prāgeva pratyayotpatterākāro lupta itīḍāgamo'smānnimittābhāvānna bhavati.
kriyatāṃ nāmādgrahaṇam(), ghasigrahaṇaṃ na katrtavyamiti, asya dvirvacane kṛte "ghasibhasohaṃli ca" (6.4.100) ityupadhālope kṛte caikāca ityevaṃ siddha iḍāgamaḥ? ityāha--"ghaserapi" ityādi. "anackatvāt()" iti. dvirvacanābhāvahetuḥ. ekāco dvirvacanamucyate; "ekācaḥ" 6.1.1 ityadhikārāt(). tasmādupadhālope kṛte'nackatvānna dvirvacanaṃ syāt(), tataśca jakṣivāniti na sidhyatītyabhiprāyaḥ. atha kriyamāṇe'pi ghasigrahaṇe kasmādeva doṣo va bhavati? ityāha--"kriyamāṇe" ["nāsti kāśikāyām(). padamañjaryāṃ tu "kriyamāṇe tu" iti pratīkamupalabhyate] ityādi. subodham()॥
Bālamanoramā1: vasve. `vasu' ityavibhaktiko nirdeśaḥ. tathā ca vyākhyāsyati– vasoriti.
ni Sū #899 See More
vasve. `vasu' ityavibhaktiko nirdeśaḥ. tathā ca vyākhyāsyati– vasoriti.
nityatvāddvitve kṛte ekāctvameva neti kathamiṭ syādityata āha-
- kṛtadvirvacanānāmekācāmiti. kṛte'pi dvitve ekāca eva ye avaśiṣynate
teṣāmityarthaḥ. `neḍvaśi kṛtī'ti niṣedhaṃ bādhitvā krādiniyamātsarvatra prāptasya
iṭo niyamo'yamityāha– nānyeṣāmiti. ādivāniti. ada bhakṣaṇe.
dvitvahalādiseṣā'bhyāsadīrghasavarṇadīrgheṣu kṛteṣu kṛtadvitvo'pyamekājeveti iṭ.
ārivāniti. `ṛ gatau' `ṛcchatyṛ?tā'miti guṇe kṛte pūrvatkṛteṣu ayamekāc.
dādivāniti. ḍu dāñ dāne. kṛte dvitve nā'yamekāc. iṇnimittaścā''to lopo
nā'sati tasmin bhavatīti anekājarthamādgrahaṇam. jakṣivāniti.
`liṭa\ufffjñatarasyā'mityaderghaslādeśaḥ. dvitve kṛte nāyamekājiti ghasigrahaṇam.
Bālamanoramā2: vasvekājāddhasām 899, 7.2.67 vasve. "vasu" ityavibhaktiko nirdeśaḥ. ta See More
vasvekājāddhasām 899, 7.2.67 vasve. "vasu" ityavibhaktiko nirdeśaḥ. tathā ca vyākhyāsyati-- vasoriti. nityatvāddvitve kṛte ekāctvameva neti kathamiṭ syādityata āha-- kṛtadvirvacanānāmekācāmiti. kṛte'pi dvitve ekāca eva ye avaśiṣynate teṣāmityarthaḥ. "neḍvaśi kṛtī"ti niṣedhaṃ bādhitvā krādiniyamātsarvatra prāptasya iṭo niyamo'yamityāha-- nānyeṣāmiti. ādivāniti. ada bhakṣaṇe. dvitvahalādiseṣā'bhyāsadīrghasavarṇadīrgheṣu kṛteṣu kṛtadvitvo'pyamekājeveti iṭ. ārivāniti. "ṛ gatau" "ṛcchatyṛ()tā"miti guṇe kṛte pūrvatkṛteṣu ayamekāc. dādivāniti. ḍu dāñ dāne. kṛte dvitve nā'yamekāc. iṇnimittaścā''to lopo nā'sati tasmin bhavatīti anekājarthamādgrahaṇam. jakṣivāniti. "liṭa()nyatarasyā"mityaderghaslādeśaḥ. dvitve kṛte nāyamekājiti ghasigrahaṇam.
Tattvabodhinī1: vasve. `vasvi' tyavibhaktiko nirdeśastathā ca vyākhyāsyate–vasoriti.
nitya Sū #739 See More
vasve. `vasvi' tyavibhaktiko nirdeśastathā ca vyākhyāsyate–vasoriti.
nityatvāddvitve kṛte ekāctvameva neti kathamiṭ syādityata āha-
- kṛtadvirvacanānāmekācāmiti. kṛte'pi dvitve ekāca eva ye avaśiṣyante
teṣāmityarthaḥ. `neḍvaśi kṛtī'ti niṣedhaṃ bādhitvā krādiniyamātsarvatra
prāprasyeṭo niyamo'yamityāha– nānyeṣāmiti. ādivāniti. ada bhakṣaṇe,
dvitvahalādiśeṣābhyāsadīrghasavarṇadīrgheṣu kṛteṣu
kṛtadvitvo'pyayamekājevetīḍbhavati. ārivāniti. ṛ gatau. `ṛcchatyṛ?tā'miti guṇe kṛte
dvitvādiṣa #upūrvavatkṛteṣvayamapyekāc. dadivāniti. ḍudāñ dāne. kṛte dvitve
nāyamekāc, iṇnimittaścāto lopo nā'sati tasminbhavatītyanekājarthamādgrahaṇam.
jakṣivāniti. `liṭa\ufffjñatarasyā'mityadarghaslādeśaḥ. dvitve kṛte nā'yamekājiti
ghasigrahaṇam. atra vyācakhyuḥ– dvitvātpūrvaṃ paratvāt
`ghasibhasorhalī'tyupadhālopaḥ syātta\ufffdsmaśca kṛte'nackatvāddvitvameva na
syāt. na cā'sya dvitve kartavye `dvirvacane'cī'tyanena sthānivdabhāvo, niṣedho
vā śaṅkyaḥ, dvitvanimittasyā'co'bhāvāt. tataśca nā'yaṃ kṛtadvirvacana ekājbhavatīti
ghasigrahaṇaṃ, tatsāmatryāttu paratvādupadhālopamiḍāgamo bādhate, kṛte tviḍāgame
`gamahane'tyupadhālopastasya cā'jnimittatvena sthānivattvāddvitvam. yadvā
`dvirvacane'cī'ti niṣedhapakṣe tūpadhālopātprāgeva dvitvaṃ, paścādupadhālopaḥ
`śāsivasighasīnāṃ ce'ti ṣatvaṃ cartvaṃ kṣaḥ. `abhyāse carce' tyabhyāsaghakārasya
jaśtvamiti.
Tattvabodhinī2: vasvekājāddhasām 739, 7.2.67 vasve. "vasvi" tyavibhaktiko nirdeśastath See More
vasvekājāddhasām 739, 7.2.67 vasve. "vasvi" tyavibhaktiko nirdeśastathā ca vyākhyāsyate--vasoriti. nityatvāddvitve kṛte ekāctvameva neti kathamiṭ syādityata āha-- kṛtadvirvacanānāmekācāmiti. kṛte'pi dvitve ekāca eva ye avaśiṣyante teṣāmityarthaḥ. "neḍvaśi kṛtī"ti niṣedhaṃ bādhitvā krādiniyamātsarvatra prāprasyeṭo niyamo'yamityāha-- nānyeṣāmiti. ādivāniti. ada bhakṣaṇe, dvitvahalādiśeṣābhyāsadīrghasavarṇadīrgheṣu kṛteṣu kṛtadvitvo'pyayamekājevetīḍbhavati. ārivāniti. ṛ gatau. "ṛcchatyṛ()tā"miti guṇe kṛte dvitvādiṣa #upūrvavatkṛteṣvayamapyekāc. dadivāniti. ḍudāñ dāne. kṛte dvitve nāyamekāc, iṇnimittaścāto lopo nā'sati tasminbhavatītyanekājarthamādgrahaṇam. jakṣivāniti. "liṭa()nyatarasyā"mityadarghaslādeśaḥ. dvitve kṛte nā'yamekājiti ghasigrahaṇam. atra vyācakhyuḥ-- dvitvātpūrvaṃ paratvāt "ghasibhasorhalī"tyupadhālopaḥ syātta()smaśca kṛte'nackatvāddvitvameva na syāt. na cā'sya dvitve kartavye "dvirvacane'cī"tyanena sthānivdabhāvo, niṣedho vā śaṅkyaḥ, dvitvanimittasyā'co'bhāvāt. tataśca nā'yaṃ kṛtadvirvacana ekājbhavatīti ghasigrahaṇaṃ, tatsāmatryāttu paratvādupadhālopamiḍāgamo bādhate, kṛte tviḍāgame "gamahane"tyupadhālopastasya cā'jnimittatvena sthānivattvāddvitvam. yadvā "dvirvacane'cī"ti niṣedhapakṣe tūpadhālopātprāgeva dvitvaṃ, paścādupadhālopaḥ "śāsivasighasīnāṃ ce"ti ṣatvaṃ cartvaṃ kṣaḥ. "abhyāse carce" tyabhyāsaghakārasya jaśtvamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents