Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वस्वेकाजाद्घसाम् vasvekājādghasām
Individual Word Components: vasu (luptasaptamyantanirdeśaḥ) ekājādghasām
Sūtra with anuvṛtti words: vasu (luptasaptamyantanirdeśaḥ) ekājādghasām aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35)
Type of Rule: niyama
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial affix ((vas)) (((vas))) gets the augment ((iṭ)) only then when the reduplicated root before it consists of one syllable, or when it comes after a root ending in long ((ā)), and after ((ghas))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is inserted at the head of ārdhadhātuka 35 affix 3.1.1] (K)vásU (3.2.107) [introduced after 3.1.2 the verbal áṅga-s 6.4.1] of a (reduplicated) monosyllabic stem (ek=aC-°) and stems [ending in 1.1.72] the long vowel ā(T) as well as ghas- `eat' (I 747). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35

Mahābhāṣya: With kind permission: Dr. George Cardona

1/25:kimartham idam ucyate |
2/25:vasvekājādghasāṃvacanam niyamārtham |*
3/25:niyamārthaḥ ayam ārambhaḥ |
4/25:vasau ekājāt ghasām eva |
5/25:kva mā bhūt |
See More


Kielhorn/Abhyankar (III,300.2-16) Rohatak (V,147)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśca vasau iḍāgamo bhavati.    See More

Kāśikāvṛttī2: vasvekājādghasām 7.2.67 kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseśc   See More

Nyāsa2: vasvekājādghasām?. , 7.2.67 "kṛtadvirvacanānāṃ dhātūnāmekācām()" iti.    See More

Bālamanoramā1: vasve. `vasu' ityavibhaktiko nirdeśaḥ. tathā ca vyākhyāsyati– vasoriti. ni Sū #899   See More

Bālamanoramā2: vasvekājāddhasām 899, 7.2.67 vasve. "vasu" ityavibhaktiko nirdaḥ. ta   See More

Tattvabodhinī1: vasve. `vasvi' tyavibhaktiko nirdeśastathā ca vyākhyāsyate–vasoriti. nitya Sū #739   See More

Tattvabodhinī2: vasvekājāddhasām 739, 7.2.67 vasve. "vasvi" tyavibhaktiko nirdastath   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions