Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बभूथाततन्थजगृम्भववर्थेति निगमे babhūthātatanthajagṛmbhavavartheti nigame
Individual Word Components: babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti nigame
Sūtra with anuvṛtti words: babhūtha (luptaprathamāntanirdeśaḥ) ātatantha (luptaprathamāntanirdeśaḥ) jagṛmbha (luptaprathamāntanirdeśaḥ) vavartha (luptaprathamāntanirdeśaḥ) iti nigame aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), na (7.2.59), thali (7.2.61)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

In the Veda are found the irregular forms ((abhūtha)), ((ātatantha)), ((jagṛbhma)) and ((vavartha))|| Source: Aṣṭādhyāyī 2.0

The expressions ba-bhū-tha `thou has become', ā-ta-tán-tha `thou hast spread', ja-gr̥bh-má `we have seized', and va-vár-tha `thou hast covered' are introduced in the Vedic tradition (ni-gam-é). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.59, 7.2.61

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:vṛgrahaṇam kimartham na kṛsṛbhṛvṛstudruśrusruvaḥ liṭi iti eva siddham |
2/5:evam tarhi niyamārthaḥ ayam ārambhaḥ |
3/5:nigamaḥ eva yathā syāt |
4/5:kva mā bhūt |
5/5:vavaritha
See More


Kielhorn/Abhyankar (III,299.21-22) Rohatak (V,146.5-7)


Commentaries:

Kāśikāvṛttī1: babhūtha ātatantha jagṛbhma vavartha ityetāni nipātyante nigamaviṣaye. nigamo ve   See More

Kāśikāvṛttī2: vabhūthā'tatanthajagṛbhmavavartha iti nigame 7.2.64 babhūtha ātatantha jagṛbhma   See More

Nyāsa2: babhūthātatanthajagṛbhmavavartheti nigame. , 7.2.64 babhūthetyādau sarvatra krād   See More

Bālamanoramā1: nigamo- vedaḥ. tadāha– eṣāṃ vede iti. nanu `kṛsṛbhṛvṛ' itiniṣedhādeva thal Sū #357   See More

Bālamanoramā2: babhūthātatanthajagṛbhmavavartheti nigame 357, 7.2.64 nigamo- vedaḥ. tadāha-- eṣ   See More

Tattvabodhinī1: babhūthātatantha. bhūdhātostanoteśca thali iḍabhāvo nipātyate. `tvaṃ hi hotā pr Sū #312   See More

Tattvabodhinī2: babhūthātatanthajagṛbhmavavartheti nigame 312, 7.2.64 babhūthātatantha. bhūdto   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions