Kāśikāvṛttī1: babhūtha ātatantha jagṛbhma vavartha ityetāni nipātyante nigamaviṣaye. nigamo ve See More
babhūtha ātatantha jagṛbhma vavartha ityetāni nipātyante nigamaviṣaye. nigamo vedaḥ. tvaṃ hi
hotā prathamo babhūtha. babhūvitha iti bhāṣāyām. ātatantha yenānatarikṣamurvātatantha. ātenitha
iti bhāṣāyām. jagṛbhma jagṛbhmā te dakṣiṇamindra hastam. jagṛhima iti bhāṣāyām.
vavartha vavartha tvaṃ hi jyotiṣā. vavaritha iti bhāṣāyām. krādisūtrādeva asya
pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti.
Kāśikāvṛttī2: vabhūthā'tatanthajagṛbhmavavartha iti nigame 7.2.64 babhūtha ātatantha jagṛbhma See More
vabhūthā'tatanthajagṛbhmavavartha iti nigame 7.2.64 babhūtha ātatantha jagṛbhma vavartha ityetāni nipātyante nigamaviṣaye. nigamo vedaḥ. tvaṃ hi hotā prathamo babhūtha. babhūvitha iti bhāṣāyām. ātatantha yenānatarikṣamurvātatantha. ātenitha iti bhāṣāyām. jagṛbhma jagṛbhmā te dakṣiṇamindra hastam. jagṛhima iti bhāṣāyām. vavartha vavartha tvaṃ hi jyotiṣā. vavaritha iti bhāṣāyām. krādisūtrādeva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti.
Nyāsa2: babhūthātatanthajagṛbhmavavartheti nigame. , 7.2.64 babhūthetyādau sarvatra krād See More
babhūthātatanthajagṛbhmavavartheti nigame. , 7.2.64 babhūthetyādau sarvatra krādiniyamādiṭaḥ prāptasyābhāvo nipātyate. "babhūtha" iti. "bhavateraḥ" 7.4.73 ityabhyāsasyākārasyātvam(). "babhūvitha" iti. "bhuvo vugluṅliṭoḥ" 6.4.88 iti vuk(). "ātatantha" iti. "tanu vistāre" (dhā.pā.1463), āṅpūrvaḥ. "atenitha" iti. "thali ca seṭi" 6.4.121 ityettvābhyāsalopau. "jagṛbhma" iti. "bhuvo vugluṅ()liṭoḥ" (6.488) iti vuk(). "ātatantha" iti. "tanu vistāre" (dhā.pā.1463), āṅpūrvaḥ. "atenitha" iti. "thali ca seṭi" 6.4.121 ityettvābhyāsalopau. "jagṛbhma" iti. graherliṭ(), "parasmaipadānām()" 3.4.82 ityādinā maso mādeśaḥ, "grahijyā" 6.1.16 iti sūtreṇa samprasāraṇam(). "vavapartha" iti. "vṛñ? vadaṇe" (dhā.pā.1254)॥
Bālamanoramā1: nigamo- vedaḥ. tadāha– eṣāṃ vede iti. nanu `kṛsṛbhṛvṛ' itiniṣedhādeva thal Sū #357 See More
nigamo- vedaḥ. tadāha– eṣāṃ vede iti. nanu `kṛsṛbhṛvṛ' itiniṣedhādeva thali vavartheti
siddhe kimarthaṃ vavarthagrahaṇamityata āha– tena bhāṣāyāṃ thalīḍiti. nigame eva vṛṇotesthali
iṇniṣedha iti niyamalābhāditi bhāvaḥ. vrave vravāte. vavṛṣe. `vṛ?to vā' iti matvāha -
- varitāvarīteti.
Bālamanoramā2: babhūthātatanthajagṛbhmavavartheti nigame 357, 7.2.64 nigamo- vedaḥ. tadāha-- eṣ See More
babhūthātatanthajagṛbhmavavartheti nigame 357, 7.2.64 nigamo- vedaḥ. tadāha-- eṣāṃ vede iti. nanu "kṛsṛbhṛvṛ" itiniṣedhādeva thali vavartheti siddhe kimarthaṃ vavarthagrahaṇamityata āha-- tena bhāṣāyāṃ thalīḍiti. nigame eva vṛṇotesthali iṇniṣedha iti niyamalābhāditi bhāvaḥ. vrave vravāte. vavṛṣe. "vṛ()to vā" iti matvāha -- varitāvarīteti.
Tattvabodhinī1: babhūthātatantha. bhūdhātostanoteśca thali iḍabhāvo nipātyate. `tvaṃ hi hotā pr Sū #312 See More
babhūthātatantha. bhūdhātostanoteśca thali iḍabhāvo nipātyate. `tvaṃ hi hotā prathamo
babhūtha'. `yenāntarikṣamurvā tatantha'. bhāṣāyāṃ tu babhūvitha tenitha. `jagṛmbhā
tedakṣiṇamindra hastam'. bhāṣāyāṃ tu jagṛhima. vṛṇotesthali krādisūtreṇeṇniṣedhe
siddhe'pi nigama eva niṣedho nānyatreti. niyamārthaṃ vavarthagrahaṇam. `vavartha tvaṃ hi
jyotiṣām'. bhāṣāyāṃ tu vavaritha. vavṛṣe.
Tattvabodhinī2: babhūthātatanthajagṛbhmavavartheti nigame 312, 7.2.64 babhūthātatantha. bhūdhāto See More
babhūthātatanthajagṛbhmavavartheti nigame 312, 7.2.64 babhūthātatantha. bhūdhātostanoteśca thali iḍabhāvo nipātyate. "tvaṃ hi hotā prathamo babhūtha". "yenāntarikṣamurvā tatantha". bhāṣāyāṃ tu babhūvitha tenitha. "jagṛmbhā tedakṣiṇamindra hastam". bhāṣāyāṃ tu jagṛhima. vṛṇotesthali krādisūtreṇeṇniṣedhe siddhe'pi nigama eva niṣedho nānyatreti. niyamārthaṃ vavarthagrahaṇam. "vavartha tvaṃ hi jyotiṣām". bhāṣāyāṃ tu vavaritha. vavṛṣe.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents