Kāśikāvṛttī1:
upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavat
See More
upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavati. paktā
papaktha. yaṣṭā iyaṣṭha. śktā śaśaktha. upadeśe iti kim? karṣṭā cakarṣitha. atvataḥ iti
kim? bhettā vibheditha. taparakaraṇaṃ kim? rāddhā rarādhitha. tāsvatityeva, jighṛkṣati.
jagrahitha. nityam aniṭaḥ ityeva, aṅktā, añjitā ānañjitha.
Kāśikāvṛttī2:
upadeśe 'tvataḥ 7.2.62 upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva
See More
upadeśe 'tvataḥ 7.2.62 upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavati. paktā papaktha. yaṣṭā iyaṣṭha. śktā śaśaktha. upadeśe iti kim? karṣṭā cakarṣitha. atvataḥ iti kim? bhettā vibheditha. taparakaraṇaṃ kim? rāddhā rarādhitha. tāsvatityeva, jighṛkṣati. jagrahitha. nityam aniṭaḥ ityeva, aṅktā, añjitā ānañjitha.
Nyāsa2:
upadeśe'tvataḥ. , 7.2.62 anajantārtho'yamārambhaḥ. "iyaṣṭha" ["iy
See More
upadeśe'tvataḥ. , 7.2.62 anajantārtho'yamārambhaḥ. "iyaṣṭha" ["iyaṣṭa" iti padamañjarī] iti. pūrvavadabhyāsasya samprasāram(), vraścādisūtreṇa 8.2.36 ṣatvam(), ṣṭutvam(). "cakarṣitha" iti. "kṛṣa vilekhane" (dhā.pā.990). bhavatyayamakāravān(), na tūpadeśe, kiṃ tarhi? paścādguṇe kṛte.
upadeśagrahamiha śakyamakarttum(), śakyata eva hi "ekāca upadeśe" (7.2.10) ityata upadeśagrahaṇamanuvatrtayitum()? tat? kriyate vispaṣṭārtham(). asati tasmin(), pūrvasūtre tasyānupayogānnivṛtiṃ()ta manyamānaḥ "tāsāvatvataḥ" ityevamapi kaścit? pratipadyeta. "rarādhitha" iti. "rādha sādha saṃsiddhau" (dhā.pā.1262,1263). "jighṛkṣati" iti. "sani grahaguhośca" 7.2.12 itīṭpratiṣedhādbhavati nityāniṭ(), na tu tāsau, kiṃ tarhi? saci.
"ānāñjatha" iti. "anjū "vyaktibhrakṣaṇādiṣu" ["vyaktimaraṣaṇakāntigatiṣu"--dhā.pā.] (dhā.pā.1458). "ata ādeḥ" 7.4.70 ityabhyāsasya dīrghaḥ, "tasmānnuṅ? dvihalaḥ" 7.4.71 nuṭ(), bhavatyayaṃ dhāturupadeśe'kāravān(), na tu tāsau nityāniṭ(); svaratyādisūtreṇa 7.2.44 vikalpiteṭkatvāt()॥
Laghusiddhāntakaumudī1:
upadeśe'kāravatastāsau nityāniṭaḥ parasya thala iṇna syāt.. Sū #483
Laghusiddhāntakaumudī2:
upadeśe'tvataḥ 483, 7.2.62 upadeśe'kāravatastāsau nityāniṭaḥ parasya thala iṇna
Bālamanoramā1:
upadeśe'tvataḥ. `atvata' iti cchedaḥ. at = hyasvākāraḥ, so'syā'stīti
atvān Sū #138
See More
upadeśe'tvataḥ. `atvata' iti cchedaḥ. at = hyasvākāraḥ, so'syā'stīti
atvān. `tasau matvartha' iti bhatvānna jaśtvam. aca iti varjaṃ pūrvasūtraṃ, tatra
yadanuvṛttaṃ tadapyanuvartate. tadāha– upadeśe'kāravata iti. `śaklṛ śaśaktha, `pac'
papakthetyudāharaṇam. atra krādiniyamaprāpta iṇna bhavati. upadeśe kim ?. `kṛṣa
vilekhane'. cakarṣitha. atvata iti kim ?. bibheditha. taparaḥ kim ?. rarādhitha. tāsau kim ?.
jagrahitha `jighṛkṣatī'tyatra `sani grahaguhośce'ti sani nityamaniṭ , na tu tāsau.
nityeti kim ?. `añja', ānañjatha. `ūdittvāttāsau ve'ḍiti bhāṣyam.
cakramithetyapyudāharaṇam, snukramo'riti niyamenātmanepade tāsāvaniṭkatve'pi
parasmaipade seṭkatvāt.
Bālamanoramā2:
upadeśe'tvataḥ 138, 7.2.62 upadeśe'tvataḥ. "atvata" iti cchedaḥ. at =
See More
upadeśe'tvataḥ 138, 7.2.62 upadeśe'tvataḥ. "atvata" iti cchedaḥ. at = hyasvākāraḥ, so'syā'stīti atvān. "tasau matvartha" iti bhatvānna jaśtvam. aca iti varjaṃ pūrvasūtraṃ, tatra yadanuvṛttaṃ tadapyanuvartate. tadāha-- upadeśe'kāravata iti. "śaklṛ śaśaktha, "pac" papakthetyudāharaṇam. atra krādiniyamaprāpta iṇna bhavati. upadeśe kim?. "kṛṣa vilekhane". cakarṣitha. atvata iti kim?. bibheditha. taparaḥ kim?. rarādhitha. tāsau kim?. jagrahitha "jighṛkṣatī"tyatra "sani grahaguhośce"ti sani nityamaniṭ , na tu tāsau. nityeti kim?. "añja", ānañjatha. "ūdittvāttāsau ve"ḍiti bhāṣyam. cakramithetyapyudāharaṇam, snukramo"riti niyamenātmanepade tāsāvaniṭkatve'pi parasmaipade seṭkatvāt.
Tattvabodhinī1:
upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim ?. karṣṭhā. cakarṣitha. akāravat Sū #113
See More
upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim ?. karṣṭhā. cakarṣitha. akāravata iti
kim ?. bhettā. bibheditha. taparakaraṇaṃ kam ?. rāddhā. rarādhitha. tāsau kim ?. jighṛkṣati.
jagrahitha. `sani grahaguhośce'ti sani nityamaniraṭ. krāntaḥ. cakramitha. ūdittvena
ktvāyāṃ veṭkatvāt `yasya vibhāṣe'ti niṣṭhāyāṃ neṭ. nityānityā'niṭ.
`snukramoranātmanepadanimitte' iti parasmaipade sekṭatvāt.
Tattvabodhinī2:
upadeśe'tvataḥ 113, 7.2.62 upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim?. karṣ
See More
upadeśe'tvataḥ 113, 7.2.62 upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim?. karṣṭhā. cakarṣitha. akāravata iti kim?. bhettā. bibheditha. taparakaraṇaṃ kam?. rāddhā. rarādhitha. tāsau kim?. jighṛkṣati. jagrahitha. "sani grahaguhośce"ti sani nityamaniraṭ. krāntaḥ. cakramitha. ūdittvena ktvāyāṃ veṭkatvāt "yasya vibhāṣe"ti niṣṭhāyāṃ neṭ. nityānityā'niṭ. "snukramoranātmanepadanimitte" iti parasmaipade sekṭatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents