Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपदेशेऽत्वतः upadeśe'tvataḥ
Individual Word Components: upadeśe atvataḥ
Sūtra with anuvṛtti words: upadeśe atvataḥ aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), na (7.2.59), tāsi (7.2.60), thali (7.2.61), aniṭaḥ (7.2.61), nityam (7.2.61)
Type of Rule: atideśa
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a root which possesses a short ((a)) as its root-vowel in the original enunciation (the Dhâtupâṭha), and after which the Peri-Fut. ((tām)) is always devoid of the augment ((iṭ)), ((thal)) the Personal ending of the Perfect, like ((tās)), does not get the augment ((iṭ))|| Source: Aṣṭādhyāyī 2.0

[As in the case before 1.1.66 tās 61, the initial increment 1.1.46 iṬ 35 is not 59 inserted at the head of the ārdhadhātuka 35 l-substitute of lIṬ 3.4.82 thaL 61 introduced after 3.1.2 a verbal áṅga 6.4.1] of a stem which contains a short a(T) when first introduced (in the Dhp.: upa-deś-é) [and which does not necessarily introduce it before 1.1.66 the affix 3.1.1 tās 60]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.59, 7.2.61

Mahābhāṣya: With kind permission: Dr. George Cardona

1/38:tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaprasaṅgaḥ akāravattvāt |*
2/38:tāsau atvatpratiṣedhe ghaseḥ pratiṣedhaḥ prāpnoti |
3/38:jaghasitha |
4/38:kim kāraṇam |
5/38:akāravattvāt |
See More


Kielhorn/Abhyankar (III,298.14-299.4) Rohatak (V,143.2-144.5)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavat   See More

Kāśikāvṛttī2: upadeśe 'tvataḥ 7.2.62 upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt viva   See More

Nyāsa2: upadeśe'tvataḥ. , 7.2.62 anajantārtho'yamārambhaḥ. "iyaṣṭha" ["iy   See More

Laghusiddhāntakaumudī1: upadeśe'kāravatastāsau nityāniṭaḥ parasya thala iṇna syāt.. Sū #483

Laghusiddhāntakaumudī2: upadeśe'tvataḥ 483, 7.2.62 upadeśe'kāravatastāsau nityāniṭaḥ parasya thala iṇna

Bālamanoramā1: upadeśe'tvataḥ. `atvata' iti cchedaḥ. at = hyasvākāraḥ, so'syā'sti atvān Sū #138   See More

Bālamanoramā2: upadeśe'tvataḥ 138, 7.2.62 upadeśe'tvataḥ. "atvata" iti cchedaḥ. at =    See More

Tattvabodhinī1: upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim ?. karṣṭhā. cakarṣitha. akāravat Sū #113   See More

Tattvabodhinī2: upadeśe'tvataḥ 113, 7.2.62 upadeśe'tvataḥ. papaktha. iyaṣṭha. upadeśe kim?. karṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions