Kāśikāvṛttī1:
kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhava
See More
kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati. śvaḥ
kalptā. kalpsyati. akalpsyat. cikḷpsati. parsmaipadeṣu ityeva,
kalpitāse. kalpiṣyate. kalpiṣīṣṭa. akalpiṣyata. cikalpiṣate.
kḷperapyātmanepadena samānapadasthasya iḍāgamaḥ iṣyate. anyatra pratiṣedhaḥ.
kṛtyapi hi parsamipadaluki ca pratiṣedho bhavati, cikḷpsitā, cikḷpsa
tvam iti.
Kāśikāvṛttī2:
tāsi ca kl̥paḥ 7.2.60 kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmai
See More
tāsi ca kl̥paḥ 7.2.60 kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati. śvaḥ kalptā. kalpsyati. akalpsyat. cikl̥psati. parsmaipadeṣu ityeva, kalpitāse. kalpiṣyate. kalpiṣīṣṭa. akalpiṣyata. cikalpiṣate. kl̥perapyātmanepadena samānapadasthasya iḍāgamaḥ iṣyate. anyatra pratiṣedhaḥ. kṛtyapi hi parsamipadaluki ca pratiṣedho bhavati, cikl̥psitā, cikl̥psa tvam iti.
Nyāsa2:
tāsi ca klṛpaḥ. , 7.2.60 "kṛpū sāmarthye" (dhā.pā.762). tasmādūdittvād
See More
tāsi ca klṛpaḥ. , 7.2.60 "kṛpū sāmarthye" (dhā.pā.762). tasmādūdittvādvikalpeneṭi prāpte pratiṣedho'yamārabyate. "kalptā" iti. luṭ(), "luṭi ca klṛpaḥ" 1.3.93 iti parasmaipadaṃ vikalpena, "kṛpo ro laḥ" 8.2.18 iti latvam(). "ciklṛpsati" iti. pūrvavatkittvam().
"klṛperapi" ityādi. ayamartho vṛdādīnāmanuvṛttarlabhyate, tadanuvattau satyāmevābhisambandhaḥ kariṣyate--yathā vṛdādīnā pratiṣedho bhavati, tathā'yamapi klṛperiti. yadi tarhi vṛdadīnāṃ grahaṇamihānuvatrtate, tadā vṛdādīnāmapi tāsau pratiṣedhaḥ prāpnoti? yogavibhāgakaraṇasāmathryānna bhaviṣyati. yadi vṛdādīnāmapi tāsau syāt(), tadā "na vṛdbhyaḥ pañcabhyastāsi ca" ityekaraṇe kuryāt()॥
Bālamanoramā1:
tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. `se'sici kṛta'ityataḥ `se Sū #191
See More
tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. `se'sici kṛta'ityataḥ `se' iti,
`ādrdhadhātukasye'tyata ādrdhadhātukasyeḍiti cānuvartate. `na vṛdbhyaścaturtha ityato
neti ca, `gameri'ḍityataḥ parasmaipadamiti ca. tadāha– klṛpeḥ
parasyetyādinā.kalptāsīti. `luṭi ca klṛpa' iti parasmapaipadapakṣe
ūdillakṣaṇamiḍvikalpaṃ bādhitvā `tāsi ca klṛpaḥ' iti iṇniṣedhe guṇa raparatve latve
rūpam. parasmapaidā'bhāvapakṣe tu ūdillakṣamamiḍvivikalpaṃ matvā āha– kalpitāse
kalptāse iti. lṛṭi tu `luṭi ca klṛpaḥ' iti parasmaipadapakṣe ūdillakṣaṇamiḍvikalpaṃ
bādhitvā `tāsi ca klṛpaḥ' iti iṇniṣedhaṃ matvā āha– kalpsyatīti. parasmapaidā'bhāve
tu ūdittvādiḍavikalpaṃ matvā āha– kalpiṣyate kalpsyata iti. kalpatām. akalpa.
kalpeta. āśīrliṅi ūdillakṣaṇamiḍvikalpaṃ matvā āha– kalpiṣīṣṭeti,
klṛpsīṣṭeti ca. iḍabhāve `liṅsicāvātmanepadeṣu' iti kittvānna guṇaḥ.
aklṛpaditi. `dyudbhyo luṅī'ti parasmaipadapakṣe dyutādilakṣaṇe aṅi sati
ṅittvānna guṇaḥ. aṅabhāve tu ūdilakṣaṇamiḍvikalpaṃ matvā āha– akalpiṣṭeti,
aklṛpteti ca. akalpsyaditi. lṛṅi sye `luṭi ca klṛpa' ita#i parasmaipadapakṣe
ūdilakṣaṇamiḍvikalpaṃ bādhitvā `tāsi ca klṛpa' iti iṇniṣedha iti bhāvaḥ.
paraspaipadā'bhāvapakṣe tu ūdillakṣaṇamiḍvikalpaṃ matvā āha– kalpiṣyata akalpsyateti.
vṛditi. vṛtteḥ samāptyrathakātkartari kvip. tadāha– vṛtta iti.
`gatyarthākarmake' ti kartari ktaḥ. vṛttaśabdasya vivaraṇaṃ— sampūrṇa iti. dyutādayaḥ
kṛpūparyantā anudātteto gatāḥ. atha tvaratyantā iti. `ñi tvarā saṃbhrame' ityantā
ityarthaḥ. ṣitaśceti. ṣitsaṃjñakā ityarthaḥ. ṣitkāryabhāja iti vā. `ñi tvarā
saṃbhrame ityuktvā `ghaṭādayaḥ ṣitaḥ'iti vakṣyamāṇatvāditi bhāvaḥ. ṣitphalaṃ tu tviti.
mittvaphalaṃ tu `mitāṃ hyasvaḥ' iti ṇau hyasvaḥ' iti ṇau hyasvaḥ,
`ciṇṇamulordīrghaḥ' iti dīrghaśca vakṣyate. `dhātupāṭhe arthanirdeśa
upalakṣaṇa'mityuktam. tataścārthāntaravṛtterapi ghaṭadātorghaṭādikāryaṃ bhavatyeva. tadāha-
-ghaṭayati vighaṭayatīti. saṃśleṣayati viśleṣayatītyarthaḥ. ṇau hyasvodāharaṇamidam. aghaṭi
aghāṭīti. ciṇyudāharaṇam. ghāṭaṃghāṭam, ghaṭaṃghaṭamiti ṇyantāṇṇamuli
dīrghavikalpasyodāharaṇam. `nityavīpsayo'riti dvirvacanam. nanu
yadyarthāntaravṛtterapi ghaṭadhātormittvaṃ tadā `udghāṭanaṃ' `pravighāṭiyate' tyatra
vikāsanārthakasyāpi ghaṭadhātorṇau mittvāddhrasvaḥ syādityākṣipati– kathaṃ tarhīti.
śṛṇviti. `samādhānamiti śeṣaḥ. caurādikasyeti. curādau `ghaṭa saṅghāte' iti paṭhitam.
tadidaṃ ghāṭādikāddhaṭadhātordhātvantarameva. tasya ṇau mittvā'bhāvāddhrasvā'bhāve
`udghaṭanaṃ' `pravighāṭayite'ti nirbādhameva, arthanirdeśasyopalakṣaṇatayā saṅghātādanyatra
vikasane'pi caurādikasya vṛttisaṃbhavāditi bhāvaḥ. nanu ghaṭādigaṇādanyatra arthāntare
paṭhitānāṃ dhātūnāmiha dhātūnāmiha ghaṭādigaṇe pāṭho ghaṭādigaṇanirdiṣṭaevārthe
mittvārtho'nuvāda eva,natu dhātubhedaḥ. anyathā ghāṭādikatvaṃ, gaṇāntarasthatvaṃ cādāya
mittvatadabhāvayorvikalpāpatteḥ. ye tu dhātavo ghaṭādigaṇa eva paṭhitā na tu gaṇāntare,
te,#āmantvarthāntaravṛttāvapi mittvamiti dhātuvṛttyādigrantheṣu siddhāntaḥ.
ghaṭadhātustu `ghaṭa saṅghāte' iti curādau paṭhitaḥ. atastasyaivātra gaṇe ceṣṭāyāmarthe
mittvārtho?'nuvāda iti labdham. evaṃ ca `vighaṭayatī'tyādāvarthāntaravṛttau ṇyantasya
kathaṃ mittvamityāśaṅkya nirākaroti—naceti. tasyaiva– caurādikasyaiva,
ghaṭadhātośceṣṭātmake arthaviśeṣe vṛttau mittvārtho'nuvādaḥ syāditi na
vācyamityarthaḥ. kuta ityata āha– nānye mito'hetāviti. curādyantargaṇasūtramidam.
tatra hi `jñapa micca' `yama ca pariveṣaṇe' `caha pariveṣaṇe' `caha parikalkane' `raha tyāge'
`bala prāṇane' `ciñ cayane' iti pañcadhātūn paṭhitvā `nānye mito'hetau' iti paṭhitam.
tatra `caha parikalkane' ityasya sthāne `cape'ti kecitpaṭhanti. tathāca pañcatvasya na
virodhaḥ. eṣu pañcasvapi midityanuvartate. `ahetā'viti cchedaḥ. kasmādanye
ityapekṣāyāṃ saṃnihitatvājjñāpādipañcabhya iti labhyate. hetuśabdena `hetumati
ce'ti sūtravihito ṇijlabhyate. tadbhinno ṇic svārthiko'hetuḥ. tadāha— ahetau
svarthe ṇicīti. jñapa ādiryeṣāmiti atadguṇasaṃvijñāno bahuvrīhiḥ.
jñapadhātostaduttarebhyaśca pañcabhya ityevaṃ ṣa?ḍbhyo'nye ye curādayaste mito neti
phalitam. evaṃ ca curādau jñapādipañcakavyatiriktānāṃ mittvā'bhāvāt `\tghaṭa
ceṣṭāyā'miti nirdeśaścaurādikasya `ghaṭa saṅghāte' ityasya ceṣṭāyāṃ vṛttau
mittvārtho'nuvāda iti na yujyate, kiṃtu ihaiva ghaṭādigaṇe `ghaṭa
ceṣṭāyā'mityapūrvo'yaṃ dhātuḥ. tasya cā'rthāntaravṛttāvapi mittvamastyeveti
`vighaṭayatī'tyādau mittavāddhrarvo nirbādha iti bha#āvaḥ.
Bālamanoramā2:
tāsi ca klṛpaḥ 191, 7.2.60 tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. "
See More
tāsi ca klṛpaḥ 191, 7.2.60 tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. "se'sici kṛta"ityataḥ "se" iti, "ādrdhadhātukasye"tyata ādrdhadhātukasyeḍiti cānuvartate. "na vṛdbhyaścaturtha ityato neti ca, "gameri"ḍityataḥ parasmaipadamiti ca. tadāha-- klṛpeḥ parasyetyādinā.kalptāsīti. "luṭi ca klṛpa" iti parasmapaipadapakṣe ūdillakṣaṇamiḍvikalpaṃ bādhitvā "tāsi ca klṛpaḥ" iti iṇniṣedhe guṇa raparatve latve rūpam. parasmapaidā'bhāvapakṣe tu ūdillakṣamamiḍvivikalpaṃ matvā āha-- kalpitāse kalptāse iti. lṛṭi tu "luṭi ca klṛpaḥ" iti parasmaipadapakṣe ūdillakṣaṇamiḍvikalpaṃ bādhitvā "tāsi ca klṛpaḥ" iti iṇniṣedhaṃ matvā āha-- kalpsyatīti. parasmapaidā'bhāve tu ūdittvādiḍavikalpaṃ matvā āha-- kalpiṣyate kalpsyata iti. kalpatām. akalpa. kalpeta. āśīrliṅi ūdillakṣaṇamiḍvikalpaṃ matvā āha-- kalpiṣīṣṭeti, klṛpsīṣṭeti ca. iḍabhāve "liṅsicāvātmanepadeṣu" iti kittvānna guṇaḥ. aklṛpaditi. "dyudbhyo luṅī"ti parasmaipadapakṣe dyutādilakṣaṇe aṅi sati ṅittvānna guṇaḥ. aṅabhāve tu ūdilakṣaṇamiḍvikalpaṃ matvā āha-- akalpiṣṭeti, aklṛpteti ca. akalpsyaditi. lṛṅi sye "luṭi ca klṛpa" ita#i parasmaipadapakṣe ūdilakṣaṇamiḍvikalpaṃ bādhitvā "tāsi ca klṛpa" iti iṇniṣedha iti bhāvaḥ. paraspaipadā'bhāvapakṣe tu ūdillakṣaṇamiḍvikalpaṃ matvā āha-- kalpiṣyata akalpsyateti. vṛditi. vṛtteḥ samāptyrathakātkartari kvip. tadāha-- vṛtta iti. "gatyarthākarmake" ti kartari ktaḥ. vṛttaśabdasya vivaraṇaṃ--- sampūrṇa iti. dyutādayaḥ kṛpūparyantā anudātteto gatāḥ. atha tvaratyantā iti. "ñi tvarā saṃbhrame" ityantā ityarthaḥ. ṣitaśceti. ṣitsaṃjñakā ityarthaḥ. ṣitkāryabhāja iti vā. "ñi tvarā saṃbhrame ityuktvā "ghaṭādayaḥ ṣitaḥ"iti vakṣyamāṇatvāditi bhāvaḥ. ṣitphalaṃ tu tviti. mittvaphalaṃ tu "mitāṃ hyasvaḥ" iti ṇau hyasvaḥ" iti ṇau hyasvaḥ, "ciṇṇamulordīrghaḥ" iti dīrghaśca vakṣyate. "dhātupāṭhe arthanirdeśa upalakṣaṇa"mityuktam. tataścārthāntaravṛtterapi ghaṭadātorghaṭādikāryaṃ bhavatyeva. tadāha--ghaṭayati vighaṭayatīti. saṃśleṣayati viśleṣayatītyarthaḥ. ṇau hyasvodāharaṇamidam. aghaṭi aghāṭīti. ciṇyudāharaṇam. ghāṭaṃghāṭam, ghaṭaṃghaṭamiti ṇyantāṇṇamuli dīrghavikalpasyodāharaṇam. "nityavīpsayo"riti dvirvacanam. nanu yadyarthāntaravṛtterapi ghaṭadhātormittvaṃ tadā "udghāṭanaṃ" "pravighāṭiyate" tyatra vikāsanārthakasyāpi ghaṭadhātorṇau mittvāddhrasvaḥ syādityākṣipati-- kathaṃ tarhīti. śṛṇviti. "samādhānamiti śeṣaḥ. caurādikasyeti. curādau "ghaṭa saṅghāte" iti paṭhitam. tadidaṃ ghāṭādikāddhaṭadhātordhātvantarameva. tasya ṇau mittvā'bhāvāddhrasvā'bhāve "udghaṭanaṃ" "pravighāṭayite"ti nirbādhameva, arthanirdeśasyopalakṣaṇatayā saṅghātādanyatra vikasane'pi caurādikasya vṛttisaṃbhavāditi bhāvaḥ. nanu ghaṭādigaṇādanyatra arthāntare paṭhitānāṃ dhātūnāmiha dhātūnāmiha ghaṭādigaṇe pāṭho ghaṭādigaṇanirdiṣṭaevārthe mittvārtho'nuvāda eva,natu dhātubhedaḥ. anyathā ghāṭādikatvaṃ, gaṇāntarasthatvaṃ cādāya mittvatadabhāvayorvikalpāpatteḥ. ye tu dhātavo ghaṭādigaṇa eva paṭhitā na tu gaṇāntare, te,#āmantvarthāntaravṛttāvapi mittvamiti dhātuvṛttyādigrantheṣu siddhāntaḥ. ghaṭadhātustu "ghaṭa saṅghāte" iti curādau paṭhitaḥ. atastasyaivātra gaṇe ceṣṭāyāmarthe mittvārtho()'nuvāda iti labdham. evaṃ ca "vighaṭayatī"tyādāvarthāntaravṛttau ṇyantasya kathaṃ mittvamityāśaṅkya nirākaroti---naceti. tasyaiva-- caurādikasyaiva, ghaṭadhātośceṣṭātmake arthaviśeṣe vṛttau mittvārtho'nuvādaḥ syāditi na vācyamityarthaḥ. kuta ityata āha-- nānye mito'hetāviti. curādyantargaṇasūtramidam. tatra hi "jñapa micca" "yama ca pariveṣaṇe" "caha pariveṣaṇe" "caha parikalkane" "raha tyāge" "bala prāṇane" "ciñ cayane" iti pañcadhātūn paṭhitvā "nānye mito'hetau" iti paṭhitam. tatra "caha parikalkane" ityasya sthāne "cape"ti kecitpaṭhanti. tathāca pañcatvasya na virodhaḥ. eṣu pañcasvapi midityanuvartate. "ahetā"viti cchedaḥ. kasmādanye ityapekṣāyāṃ saṃnihitatvājjñāpādipañcabhya iti labhyate. hetuśabdena "hetumati ce"ti sūtravihito ṇijlabhyate. tadbhinno ṇic svārthiko'hetuḥ. tadāha--- ahetau svarthe ṇicīti. jñapa ādiryeṣāmiti atadguṇasaṃvijñāno bahuvrīhiḥ. jñapadhātostaduttarebhyaśca pañcabhya ityevaṃ ṣa()ḍbhyo'nye ye curādayaste mito neti phalitam. evaṃ ca curādau jñapādipañcakavyatiriktānāṃ mittvā'bhāvāt " ghaṭa ceṣṭāyā"miti nirdeśaścaurādikasya "ghaṭa saṅghāte" ityasya ceṣṭāyāṃ vṛttau mittvārtho'nuvāda iti na yujyate, kiṃtu ihaiva ghaṭādigaṇe "ghaṭa ceṣṭāyā"mityapūrvo'yaṃ dhātuḥ. tasya cā'rthāntaravṛttāvapi mittvamastyeveti "vighaṭayatī"tyādau mittavāddhrarvo nirbādha iti bha#āvaḥ.
Tattvabodhinī1:
tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. klṛpsīṣṭeti.
`liṅsicāvātmane Sū #162
See More
tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. klṛpsīṣṭeti.
`liṅsicāvātmanepadeṣu' iti kittvānna guṇaḥ. (ga.) vṛta. vṛditi. vṛtu vartane
ityasmātkvip. `ñitvarā saṃbhrame' ityasyānantaraṃ `ghaṭādayaḥ ṣitaḥ'
ityuktatvāttvaratyantāruāyodasaiva ṣito na tu phaṇāntāḥ sarve'pīti siddhaṃ,tathāpi
spaṣṭapratipattyarthamāha– ṣitaśceti. prayojanaṃ tu ṣidbhidādibhyaḥ' ityaṅi ṭāp.
ghaṭā vyathetyādirūpasiddhiḥ. ye dhātavo'nyatrādhītāsteṣamiha pāṭho'rthaniyamāya. ye
tvihaiva paṭha\ufffdnte teṣāmupasargādinā'rthāntaraparatve'pi mittvamastyeveti
dhātuvṛttyādiṣu sthitaṃ. tadetaddhvanayannudāharati– vighaṭayatīti.
Tattvabodhinī2:
tāsi ca klṛpaḥ 162, 7.2.60 tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. kl
See More
tāsi ca klṛpaḥ 162, 7.2.60 tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. klṛpsīṣṭeti. "liṅsicāvātmanepadeṣu" iti kittvānna guṇaḥ. (ga.) vṛta. vṛditi. vṛtu vartane ityasmātkvip. "ñitvarā saṃbhrame" ityasyānantaraṃ "ghaṭādayaḥ ṣitaḥ" ityuktatvāttvaratyantāruāyodasaiva ṣito na tu phaṇāntāḥ sarve'pīti siddhaṃ,tathāpi spaṣṭapratipattyarthamāha-- ṣitaśceti. prayojanaṃ tu ṣidbhidādibhyaḥ" ityaṅi ṭāp. ghaṭā vyathetyādirūpasiddhiḥ. ye dhātavo'nyatrādhītāsteṣamiha pāṭho'rthaniyamāya. ye tvihaiva paṭha()nte teṣāmupasargādinā'rthāntaraparatve'pi mittvamastyeveti dhātuvṛttyādiṣu sthitaṃ. tadetaddhvanayannudāharati-- vighaṭayatīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents