Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तासि च कॢपः tāsi ca kḷpaḥ
Individual Word Components: tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca kḷpaḥ
Sūtra with anuvṛtti words: tāsi (luptaṣaṣṭhyantanirdeśaḥ) ca kḷpaḥ aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), se (7.2.57), parasmaipadeṣu (7.2.58), na (7.2.59)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Parasmaipada ârdhadhâtuka affixes beginning with ((s)), and the affix ((tās)) (the sign of the Periphrastic Future) do not get the augment ((iṭ)), after the root ((k7p))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is not 59 inserted at the head of ārdhadhātuka 35 affixes 3.1.1 beginning with s-° 57] as well as (ca) tās (the marker of lUṬ 3.1.33) [introduced after 3.1.2 the verbal áṅga 6.4.1] kĺp- `be able, accomplish' (I 799) [before 1.1.66 Parasmaipadá l-substitutes 58]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.57, 7.2.58, 7.2.59


Commentaries:

Kāśikāvṛttī1: kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhava   See More

Kāśikāvṛttī2: tāsi ca kl̥paḥ 7.2.60 kṛpa uttarasya tāseḥ sakārādeśca ardhadhātukasya parasmai   See More

Nyāsa2: tāsi ca klṛpaḥ. , 7.2.60 "kṛpū sāmarthye" (dhā.pā.762). tasmādūdittvād   See More

Bālamanoramā1: tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. `se'sici kṛta'ityataḥ `se&# Sū #191   See More

Bālamanoramā2: tāsi ca klṛpaḥ 191, 7.2.60 tāsi ca. cakārātsakārādyādrdhadātukaṃ gṛhrate. "   See More

Tattvabodhinī1: tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. klṛpsīṣṭeti. `liṅsicāvātmane Sū #162   See More

Tattvabodhinī2: tāsi ca klṛpaḥ 162, 7.2.60 tāsi ca klṛpaḥ. cakārātsādyādrdhadhātukaṃ gṛhrate. kl   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions