Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न वृद्भ्यश्चतुर्भ्यः na vṛdbhyaścaturbhyaḥ
Individual Word Components: na vṛd‍bhyaḥ caturbhyaḥ
Sūtra with anuvṛtti words: na vṛd‍bhyaḥ caturbhyaḥ aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), se (7.2.57), parasmaipadeṣu (7.2.58)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The Parasmaipada ârdhadhâtuka affixes beginning with ((s)) do not get the augment ((iṭ)) after ((vṛt)) and the three roots that follow it. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35] is not inserted [at the head of ārdhadhātuka 35 affixes 3.1.1 beginning with s-° 57, introduced after 3.1.2 the verbal áṅga-s 6.4.1] of four verbal stems beginning with vŕt- `turn, occur' (I 795) [before 1.1.66 Parasmaipadá l-substitutes 58]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.57, 7.2.58

Mahābhāṣya: With kind permission: Dr. George Cardona

1/36:vṛtādipratiṣedhe ca |*
2/36:kim |
3/36:kṛti upasaṅkhyānam kartavyam : vivṛtsitā vivṛtsitum , vivṛtsitavyam |
4/36:tat tarhi upasaṅkhyānam kartavyam |
5/36:na kartavyam |
See More


Kielhorn/Abhyankar (III,297.14-298.12) Rohatak (V,141.3-142.9)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhadhātukasya parasmaipadeṣu iḍagamo    See More

Kāśikāvṛttī2: na vṛdbhyaś caturbhyaḥ 7.2.59 vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhad   See More

Nyāsa2: na vṛdbhyaścatubhryaḥ. , 7.2.59 "vṛdbhyaḥ" iti bahuvacananirdeśādyar   See More

Laghusiddhāntakaumudī1: vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabve. va Sū #542   See More

Laghusiddhāntakaumudī2: na vṛdbhyaścaturbhyaḥ 542, 7.2.59 vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātuk   See More

Bālamanoramā1: na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhadātukasyeḍiti cānuvartate. ebhyasa Sū #187   See More

Bālamanoramā2: na vṛdbhyaścaturthaḥ 187, 7.2.59 na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhatu   See More

Tattvabodhinī1: na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛttiḥ. varvartiṣyati. varvartiṣati Sū #160   See More

Tattvabodhinī2: na vṛdbhyaścatubhryaḥ 160, 7.2.59 na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions