Kāśikāvṛttī1: vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhadhātukasya parasmaipadeṣu iḍagamo See More
vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati.
vṛt vartsyati. avartsyat. vivṛtsati. vṛdhū vartsyati. avartsyat.
vivṛtsati. śṛdhū śartsyati. aśartsyat. śiśṛtsati. syandū syantsyati.
asyantsyat. sisyantsati. caturbhyaḥ iti na vaktavyam, vṛdgrahaṇaṃ hi tatra
dyutādiparisamāptyartham kriyate kṛpū sāmarthye vṛtiti, tadeva yadi
vṛtādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti? tat kriyate
syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti.
caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito bhavati. parasmaipadeṣu ityeva,
vartiṣyate. vartiṣīṣṭa. avartiṣyata. vivartiṣate. atra api ātmanepadena
samānapadasthebhyo vṛtādibhya iḍāgama iṣyate. anyatra sarvatra pratiṣedhaḥ. kṛtyapi hi
parasmaipadaluki ca pratiṣedho bhavati, vivṛtsitā, vivṛtsa tvam iti.
Kāśikāvṛttī2: na vṛdbhyaś caturbhyaḥ 7.2.59 vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhadhā See More
na vṛdbhyaś caturbhyaḥ 7.2.59 vṛtādibhyaścaturbhyaḥ uttarasya sakārāderārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati. vṛt vartsyati. avartsyat. vivṛtsati. vṛdhū vartsyati. avartsyat. vivṛtsati. śṛdhū śartsyati. aśartsyat. śiśṛtsati. syandū syantsyati. asyantsyat. sisyantsati. caturbhyaḥ iti na vaktavyam, vṛdgrahaṇaṃ hi tatra dyutādiparisamāptyartham kriyate kṛpū sāmarthye vṛtiti, tadeva yadi vṛtādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti? tat kriyate syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti. caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito bhavati. parasmaipadeṣu ityeva, vartiṣyate. vartiṣīṣṭa. avartiṣyata. vivartiṣate. atra api ātmanepadena samānapadasthebhyo vṛtādibhya iḍāgama iṣyate. anyatra sarvatra pratiṣedhaḥ. kṛtyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivṛtsitā, vivṛtsa tvam iti.
Nyāsa2: na vṛdbhyaścatubhryaḥ. , 7.2.59 "vṛdbhyaḥ" iti bahuvacananirdeśādādyar See More
na vṛdbhyaścatubhryaḥ. , 7.2.59 "vṛdbhyaḥ" iti bahuvacananirdeśādādyartho gamyate. ata evāha--"vṛdādibhyaḥ" iti. "vṛtu vatrtane" (dhā.pā.758), "vṛdhu vṛdhau" (dhā.pā.759), "śṛdhu śabdakutsāyam()" (dā.pā.760) "syandū ruāvaṇe" (dhā.pā.761)--ityete vṛdādayaścatvāra udāttaḥ. tatrādyānāṃ trayāṇāṃ nityamiṭi prapte, syandestūdittvāt? pākṣike prāpte pratiṣedho'yamucyate. "vatsryati" iti. "lṛṭ? śeṣe ca" 3.3.13 iti lṛṭ(), "vadbhyāḥ syasanoḥ" 1.3.92 iti vikalpena parasmaipadam(). "vivṛtsati" iti. "halantācca" 1.2.10 iti sanaḥ kitvādguṇābhāvaḥ. vṛdhiśrṛdhyordhakārasya "khari ca" 8.4.54 iti catrvam()--takāraḥ.
"catubhrya iti na vaktavyam()" iti. atra kāraṇamāha---"vṛtkaraṇaṃ hi" ityādi. tadeva yadi vṛdādiparisamāptyarthamapi vijñāyata iti tantreṇānekaśaktito vā śabdānāṃ na kiñcidaniṣṭaṃ prāpnoti. evamapi viśāyamāna iṣṭasyaiva siddheratyabhiprāyaḥ. evaṃ pratyākhyāte catugrrahaṇe, prayojanamāha--"tatkriyate" ityādi. yadi catugrrahaṇaṃ na kriyeta, tadā spanderūdillakṣaṇo'ntaraṅgatvādvikalpaḥ syāt(). antaraṅgatvaṃ tu tasaya valādyardhadhātukamātrāśrayatvāt(). asya tu pratiṣedhasyārthadhātukaviśeṣāśrayatvādvaharaṅgatvam(). tasmādantaraṅgamapi syanderūdillakṣaṇaṃ vikalpamayaṃ pratiṣedho yathā bādhetetyevamarthañca catugrrahaṇaṃ kriyate. kathaṃ punaḥ kriyamāṇe'pi catugrrahaṇe, ayamartho labhyate? ityata āha--"catugrrahaṇe" ityādi. sa syandiḥ paraḥ pradhāno yasya tat? tatparam(), tadbhāvastātparyam(), tena tātparyeṇa tatpradhānatayetyarthaḥ. "sannidhāpitaḥ" iti. upasthāpita ityarthaḥ. tasya caivaṃ sannidhāpitasya vikalpo'nena pratiṣedhena kathaṃ nāma bādhyetatyetadeva prayojanam(). tataścatugrrahaṇādantaraṅgamapi viklapaṃ pratiṣedho bādhate. "atrapi" ityādi. kathaṃ punaḥ "parasmaipadeṣu" (7.2.58) ityanuvatrtamāne'nyatra sarvatra pratiṣedho labhyate? evaṃ manyate--gamerityanuvatrtate, tatraivamabhisambandhaḥ kariṣyate--gameḥ sakārādau yena prakāreṇa iṭ? tenaiva prakāreṇa vṛdādibyo neḍiti. tena yathā gamerātmanepadavarjanamanyatra sarvatraiveṅ bhavati, tathā vṛdādibhyo'pi pratiṣedha iti॥
Laghusiddhāntakaumudī1: vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve.
va Sū #542 See More
vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve.
vartsyati, vartiṣyate. vartatām. avartata. varteta. vartiṣīṣṭa. avartiṣṭa.
avartsyat, avartiṣyat.. dada dāne.. 19.. dadate..
Laghusiddhāntakaumudī2: na vṛdbhyaścaturbhyaḥ 542, 7.2.59 vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātuk See More
na vṛdbhyaścaturbhyaḥ 542, 7.2.59 vṛtuvṛdhuśṛdhusyandūbhyaḥ sakārāderārdhadhātukasyeṇ na syāt taṅānayorabhāve. vartsyati, vartiṣyate. vartatām. avartata. varteta. vartiṣīṣṭa. avartiṣṭa. avartsyat, avartiṣyat॥ dada dāne॥ 19॥ dadate॥
Bālamanoramā1: na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhadātukasyeḍiti cānuvartate. ebhyaḥ
sa Sū #187 See More
na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhadātukasyeḍiti cānuvartate. ebhyaḥ
sakārāderiti. taṅānayorabhāve iti. `gameri'ḍityataḥ parasmaipadeṣvityanuvṛttam. tena ca
taṅānayorabhāvo lakṣyate, vyākhyānāditi bhāvaḥ. tena `jigamiṣite'tyatra
gameḥsannantāttṛci iṭ sidhyati, vṛteḥ sannantāddherluki vivṛtsetyatra
iṇniṣedhaśca sidhyati. vatsryatīti. lṛṭi syaḥ. `vṛdbhyaḥ syasano'riti
parasmaipadavikalpaḥ. `na vṛdbhyaḥ' iti iṇniṣedhaḥ. guṇaḥ. raparatvam. parasmaipadā'bhāve
tvāha– vartiṣyate iti. `taṅānayorabhāve' ityukteḥ `na vṛdbhyaḥ' ti iṇniṣedho na.
avartiṣṭeti. parasmaipadasyāṅaścā'bhāve rūpam. avatsryaditi. lṛṅi syaḥ. `vṛdbhyaḥ
syasano'iti iṇniṣedho'pi neti bhāvaḥ. vṛdhu śṛdhu iti dvau ṛdupadhau. tatrāpi
`dyudbhyo luṅi' iti parasmaipadapakṣe dyutādilakṣaṇo'ṅ. lṛṭlṛṅo `vṛdbhyaḥ
syasanoḥ' iti parasmaipadapakṣe `na vṛdbhyaḥ' iti iṇniṣedhaśca. tadāha– imau vṛtuditi.
vatsryati–vardhiṣyate. avṛdhat–avardhiṣṭa. avatsryat–avardhiṣyata. śatsryati-
-śardhiṣyate. aśṛdhat–aśardhiṣṭa. aśatsryat-aśardhiṣyata. syandū dhātuḥ ūdit,
nakāropadhaḥ kṛtānusvāraparasavarṇanirdeśaḥ. sasyandiṣe sasynatse iti. iḍabhāve dasya
cartvena taḥ. sasyandiddhve sasyanddhve iti. iḍabhāve dhakārāt prāg dakāraḥ.
kharparakatvā'bhāvānna catrvam. syānditāsyanteti. iḍabhāve dasya catrvam. nanu
lṛṭi sye sati `vṛdbhyaḥ syasano'riti parasmaipadapakṣe paratvādūdillakṣaṇamiḍvikalpaṃ
bādhitvā `na vṛdbhyaścatubhryaḥ' iti iṇniṣedhe syantsyatītyeva rūpamiṣyate, natu
syandiṣyata iti. tadayuktam, antaraṅgatayā ūdillakṣaṇasyaiva iḍvikalpasya
ucitatvāt, sakārādiviśeṣāpekṣatayā taṅānābhāvanimittāpekṣayā ca `na vṛdbhyaḥ' iti
niṣedhasya bahiraṅgatvādityaśaṅkya nirākaroti– vṛdabhya iti. `vṛdbhyaḥ syasano'riti
parasmaipadekṛte antaraṅgamapi vikalpaṃ bādhitvā `na vṛdbhya' iti niṣedha ityanvayaḥ. kuta
ityata āha– catugrrahamasāmathryāditi. yadi hratra ūdillakṣaṇa iḍvikalpa eva
syānnatu `na vṛdbhyaścatubhryaḥ' iti niṣedhastarhi `catubhryaḥ' iti vyarthaṃ
syāt. na ca kṛpūvyāvṛttistatphalamiti śaṅkyaṃ, `tāsi ca klṛpaḥ' iti cakāreṇa
sakārādyādrdhadhātuke'pi nityamiṇniṣedhapravṛttervakṣyamāṇatvāt. tathā ca
catugrrahaṇaṃ caturṇāmapi sarvatra iṇniṣedhārthamiti bhāvaḥ. bhāṣye tu `niṣedhāśca
balīyāṃsaḥ' iti nyāyena antaraṅgasyāpi ūdillakṣaṇeḍvikalpasya `na vṛdbhyaḥ' iti
niṣedhena bādhasiddheścatugrrahaṇaṃ pratyākhyātam. tathā ca lṛṭi parasmapaidapakṣe tu
ūdittvādiḍvikalpaṃ bādhitvā `na vṛdbhyaḥ' iti nityamiṇniṣedhe
syantsyatītyekameva rūpamiti sthitam. ātmanepadapakṣe tu ūdittvādiḍvikalpaṃ
matvāha– syandiṣyate syantsyate iti. iḍabhāve dasya catrvam. āsīrliṅi sīyuṭi
ūdittvādiḍvikalpaṃ matvā āha– syāndiṣīṣṭa syantsīṣṭeti. `na vṛdbhyaḥ' iti
niṣedhasta na, taṅānayorabhāva eva tatpravṛtteriti bhāvaḥ. luṅi viśeṣamāha–dyudbhyo
luṅītyādinā. aṅiti. `dyutādilakṣaṇe' iti śeṣaḥ. nalopa iti. `aniditāmityanene'ti
śeṣaḥ. ātmanepadapakṣe tu aṅabhāvādūdillakṣaṇamiḍvikalpaṃ matvā āha– asyandiṣṭa
asyantteti. tatra iḍabhāvapakṣe asyand s ta iti sthite `jhalo jhalī' ti salope dasya
catrvam. na cā'pittvena ṅittvāt `aniditā'miti nalopaḥ śaṅkyaḥ,
sijlopasyā'siddhatvenā'nupadhātvāditi bhāvaḥ. asyantsātāmasyantsateti.
asyantthāḥ, asyantsāthām. asyanddhvam. asyanantsi asyantsvahi
asyantsmahi. asyantsyat– asyantsyata -asyandiṣyata.
Bālamanoramā2: na vṛdbhyaścaturthaḥ 187, 7.2.59 na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhadātu See More
na vṛdbhyaścaturthaḥ 187, 7.2.59 na vṛdbhyaḥ. se'sicīti sūtrātse iti, ādrdhadātukasyeḍiti cānuvartate. ebhyaḥ sakārāderiti. taṅānayorabhāve iti. "gameri"ḍityataḥ parasmaipadeṣvityanuvṛttam. tena ca taṅānayorabhāvo lakṣyate, vyākhyānāditi bhāvaḥ. tena "jigamiṣite"tyatra gameḥsannantāttṛci iṭ sidhyati, vṛteḥ sannantāddherluki vivṛtsetyatra iṇniṣedhaśca sidhyati. vatsryatīti. lṛṭi syaḥ. "vṛdbhyaḥ syasano"riti parasmaipadavikalpaḥ. "na vṛdbhyaḥ" iti iṇniṣedhaḥ. guṇaḥ. raparatvam. parasmaipadā'bhāve tvāha-- vartiṣyate iti. "taṅānayorabhāve" ityukteḥ "na vṛdbhyaḥ" ti iṇniṣedho na. avartiṣṭeti. parasmaipadasyāṅaścā'bhāve rūpam. avatsryaditi. lṛṅi syaḥ. "vṛdbhyaḥ syasano"iti iṇniṣedho'pi neti bhāvaḥ. vṛdhu śṛdhu iti dvau ṛdupadhau. tatrāpi "dyudbhyo luṅi" iti parasmaipadapakṣe dyutādilakṣaṇo'ṅ. lṛṭlṛṅo "vṛdbhyaḥ syasanoḥ" iti parasmaipadapakṣe "na vṛdbhyaḥ" iti iṇniṣedhaśca. tadāha-- imau vṛtuditi. vatsryati--vardhiṣyate. avṛdhat--avardhiṣṭa. avatsryat--avardhiṣyata. śatsryati--śardhiṣyate. aśṛdhat--aśardhiṣṭa. aśatsryat-aśardhiṣyata. syandū dhātuḥ ūdit, nakāropadhaḥ kṛtānusvāraparasavarṇanirdeśaḥ. sasyandiṣe sasynatse iti. iḍabhāve dasya cartvena taḥ. sasyandiddhve sasyanddhve iti. iḍabhāve dhakārāt prāg dakāraḥ. kharparakatvā'bhāvānna catrvam. syānditāsyanteti. iḍabhāve dasya catrvam. nanu lṛṭi sye sati "vṛdbhyaḥ syasano"riti parasmaipadapakṣe paratvādūdillakṣaṇamiḍvikalpaṃ bādhitvā "na vṛdbhyaścatubhryaḥ" iti iṇniṣedhe syantsyatītyeva rūpamiṣyate, natu syandiṣyata iti. tadayuktam, antaraṅgatayā ūdillakṣaṇasyaiva iḍvikalpasya ucitatvāt, sakārādiviśeṣāpekṣatayā taṅānābhāvanimittāpekṣayā ca "na vṛdbhyaḥ" iti niṣedhasya bahiraṅgatvādityaśaṅkya nirākaroti-- vṛdabhya iti. "vṛdbhyaḥ syasano"riti parasmaipadekṛte antaraṅgamapi vikalpaṃ bādhitvā "na vṛdbhya" iti niṣedha ityanvayaḥ. kuta ityata āha-- catugrrahamasāmathryāditi. yadi hratra ūdillakṣaṇa iḍvikalpa eva syānnatu "na vṛdbhyaścatubhryaḥ" iti niṣedhastarhi "catubhryaḥ" iti vyarthaṃ syāt. na ca kṛpūvyāvṛttistatphalamiti śaṅkyaṃ, "tāsi ca klṛpaḥ" iti cakāreṇa sakārādyādrdhadhātuke'pi nityamiṇniṣedhapravṛttervakṣyamāṇatvāt. tathā ca catugrrahaṇaṃ caturṇāmapi sarvatra iṇniṣedhārthamiti bhāvaḥ. bhāṣye tu "niṣedhāśca balīyāṃsaḥ" iti nyāyena antaraṅgasyāpi ūdillakṣaṇeḍvikalpasya "na vṛdbhyaḥ" iti niṣedhena bādhasiddheścatugrrahaṇaṃ pratyākhyātam. tathā ca lṛṭi parasmapaidapakṣe tu ūdittvādiḍvikalpaṃ bādhitvā "na vṛdbhyaḥ" iti nityamiṇniṣedhe syantsyatītyekameva rūpamiti sthitam. ātmanepadapakṣe tu ūdittvādiḍvikalpaṃ matvāha-- syandiṣyate syantsyate iti. iḍabhāve dasya catrvam. āsīrliṅi sīyuṭi ūdittvādiḍvikalpaṃ matvā āha-- syāndiṣīṣṭa syantsīṣṭeti. "na vṛdbhyaḥ" iti niṣedhasta na, taṅānayorabhāva eva tatpravṛtteriti bhāvaḥ. luṅi viśeṣamāha--dyudbhyo luṅītyādinā. aṅiti. "dyutādilakṣaṇe" iti śeṣaḥ. nalopa iti. "aniditāmityanene"ti śeṣaḥ. ātmanepadapakṣe tu aṅabhāvādūdillakṣaṇamiḍvikalpaṃ matvā āha-- asyandiṣṭa asyantteti. tatra iḍabhāvapakṣe asyand s ta iti sthite "jhalo jhalī" ti salope dasya catrvam. na cā'pittvena ṅittvāt "aniditā"miti nalopaḥ śaṅkyaḥ, sijlopasyā'siddhatvenā'nupadhātvāditi bhāvaḥ. asyantsātāmasyantsateti. asyantthāḥ, asyantsāthām. asyanddhvam. asyanantsi asyantsvahi asyantsmahi. asyantsyat-- asyantsyata -asyandiṣyata.
Tattvabodhinī1: na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛttiḥ. varvartiṣyati.
varvartiṣati Sū #160 See More
na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛttiḥ. varvartiṣyati.
varvartiṣati. catugrrahaṇaphalaṃ tu mūle eva sphuṭībhaviṣyati. `se'sicī'ti sūtrātse
ityanuvartate. tadāha– sakārāderiti. iṇ na syāditi. syanderūdittvādvikalpe
prāpte, itareṣāṃ prāpte, itareṣāṃ nityamiṭi prāpte niṣedho'yam. taṅānayoriti.
jigamiṣitā. jigamiṣitārāvityādau tṛci parataḥ sana iḍāgamasiddhaye `gameriṭ
parasmaipadagrahaṇamaṃ taṅānayorabhāvaṃ lakṣayatītyabhyupagamyate. tañcātrāpi tathaivānuvartate,
arthādhikārāśrayaṇāt.tena parasmaipadā'bhāve'pi tṛci vivṛtsitārāvityatra `ato he'
riti herluki `tvaṃ vivṛtse'tyatra ca sana iṇniṣedhaḥ sidhyatīti bhāvaḥ. atra
bhāṣyavārtikayorvṛtādīnāmātmanepadena samānapadastharsyeḍvacanādanyatra niṣedha iti
sthitam. tena vivartiṣate vivarddhiṣate ityādāviḍbhavati. vivṛtsatevācarati
vivṛtsitrīyate ityatra tvātmanepadotpatteḥ pūrvaṃ
tatsamānāpadasthatvā'bhāvādantaraṅgo'yaṃ niṣedhaḥ pravartate. sa ca paścāttaṅi kṛte'pi na
nivartate, catugrrahaṇasāmathryāditi. atra vyācakhyuḥ— `pañcabhya' iti
vaktumucitam. [evaṃ ca] `tāsi ce'tyeva sūtraṃ kartavyam. na ca vṛtādiṣvativyāptiḥ
taṅānayoḥ sattvāditi. asyantteti. atra `aniditā'miti na lopo na bhavati,
sij?lopasyā'siddhatvenānupadhātvāt.
Tattvabodhinī2: na vṛdbhyaścatubhryaḥ 160, 7.2.59 na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛ See More
na vṛdbhyaścatubhryaḥ 160, 7.2.59 na vṛdbhyaḥ. gaṇakāryatvādubhayoryaṅlukyapravṛttiḥ. varvartiṣyati. varvartiṣati. catugrrahaṇaphalaṃ tu mūle eva sphuṭībhaviṣyati. "se'sicī"ti sūtrātse ityanuvartate. tadāha-- sakārāderiti. iṇ na syāditi. syanderūdittvādvikalpe prāpte, itareṣāṃ prāpte, itareṣāṃ nityamiṭi prāpte niṣedho'yam. taṅānayoriti. jigamiṣitā. jigamiṣitārāvityādau tṛci parataḥ sana iḍāgamasiddhaye "gameriṭ parasmaipadagrahaṇamaṃ taṅānayorabhāvaṃ lakṣayatītyabhyupagamyate. tañcātrāpi tathaivānuvartate, arthādhikārāśrayaṇāt.tena parasmaipadā'bhāve'pi tṛci vivṛtsitārāvityatra "ato he" riti herluki "tvaṃ vivṛtse"tyatra ca sana iṇniṣedhaḥ sidhyatīti bhāvaḥ. atra bhāṣyavārtikayorvṛtādīnāmātmanepadena samānapadastharsyeḍvacanādanyatra niṣedha iti sthitam. tena vivartiṣate vivarddhiṣate ityādāviḍbhavati. vivṛtsatevācarati vivṛtsitrīyate ityatra tvātmanepadotpatteḥ pūrvaṃ tatsamānāpadasthatvā'bhāvādantaraṅgo'yaṃ niṣedhaḥ pravartate. sa ca paścāttaṅi kṛte'pi na nivartate, catugrrahaṇasāmathryāditi. atra vyācakhyuḥ--- "pañcabhya" iti vaktumucitam. [evaṃ ca] "tāsi ce"tyeva sūtraṃ kartavyam. na ca vṛtādiṣvativyāptiḥ taṅānayoḥ sattvāditi. asyantteti. atra "aniditā"miti na lopo na bhavati, sij()lopasyā'siddhatvenānupadhātvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents