Kāśikāvṛttī1:
jṛ\u0304 vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jaritvā, jarītvā.
vraści
See More
jṛ\u0304 vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jaritvā, jarītvā.
vraścitvā. jṛ\u0304 ityetasya śryukaḥ kiti 7-2-11 iti pratiṣedhaḥ prāptaḥ,
vraśceruditvād vikalpaḥ. ktvāgrahaṇaṃ niṣṭhānivṛttyartham.
Kāśikāvṛttī2:
jṝvraścyoḥ ktvi 7.2.55 jṝ vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jari
See More
jṝvraścyoḥ ktvi 7.2.55 jṝ vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jaritvā, jarītvā. vraścitvā. jṝ ityetasya śryukaḥ kiti 7.2.11 iti pratiṣedhaḥ prāptaḥ, vraśceruditvād vikalpaḥ. ktvāgrahaṇaṃ niṣṭhānivṛttyartham.
Nyāsa2:
jṛ?vraścyoḥ ktvi. , 7.2.55 "jarītvā, jaritvā" iti. "jṛ? vayohānau
See More
jṛ?vraścyoḥ ktvi. , 7.2.55 "jarītvā, jaritvā" iti. "jṛ? vayohānau" (dhā.pā.1494) kraiyādikaḥ. "vṛto vā" 7.2.38 iti pakṣe dīrghaḥ. yastu "jṛ()ṣa vayohānau" (dhā.pā.1130) iti vivādau paṭha()te, tasya sānubandhakatvādiha grahaṇaṃ nāstīti tasya jaurtvetyevaṃ bhavati. "vraścitvā" iti. "o vraścū chedane" (dhā.pā.1292). "na ktvā seṭ()" (1.2.28) iti pratiṣedhād? grahijyetyādisūtreṇa 6.1.16 samprasāraṇaṃ na bhavati; kiti tasaya vidhānāt().
atha ktvāgrahaṇaṃ kimartham(), yāvatā "kliśaḥ ktvāniṣṭhayoḥ" (7.2.50) ityata eva katvāgrahaṇamanuvatrtata eva? ityāha--"ktvāgrahaṇam()" ityādi. taddhi ktvāgrahaṇaṃ niṣṭha()ā saha sambaddham(), atastadanuvṛttau tasyā adhyanuvṛttiḥ syāt(). evaṃ ca sati niṣṭhāyāmapi syāt(). tasmāt? niṣṭhānivṛttyarthamanyadiha ktvāgrahaṇaṃ kriyate॥
Tattvabodhinī1:
jṛ?vraścyoḥ. jṛ? ityasmāt `śryukaḥ kitī'ti ti niṣedhe prāpte
vraścerūditvā Sū #1595
See More
jṛ?vraścyoḥ. jṛ? ityasmāt `śryukaḥ kitī'ti ti niṣedhe prāpte
vraścerūditvādvikalpe prāpte vacanamidam. jarītveti. `vṛ?to vā'iti iṭo vā
dīrghaḥ. vraścitveti. iha `na ktvā se'ḍiti kittvaniṣedhāt `grahijye'ti
saṃprasāraṇaṃ na.
Tattvabodhinī2:
jṛ?vraścyoḥ ktvi 1595, 7.2.55 jṛ()vraścyoḥ. jṛ? ityasmāt "śryukaḥ kitī"
See More
jṛ?vraścyoḥ ktvi 1595, 7.2.55 jṛ()vraścyoḥ. jṛ? ityasmāt "śryukaḥ kitī"ti ti niṣedhe prāpte vraścerūditvādvikalpe prāpte vacanamidam. jarītveti. "vṛ()to vā"iti iṭo vā dīrghaḥ. vraścitveti. iha "na ktvā se"ḍiti kittvaniṣedhāt "grahijye"ti saṃprasāraṇaṃ na.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents