Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जॄव्रश्च्योः क्त्वि jṝvraścyoḥ ktvi
Individual Word Components: jṝvraścyoḥ ktvi
Sūtra with anuvṛtti words: jṝvraścyoḥ ktvi aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The affix ktvâ takes the augment ((iṭ)), after ((j])) and ((vraśc))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is inserted at the head of ārdhadhātuka affix beginning with va̱L 35]: Ktvā [introduced after 3.1.2 the verbal áṅga-s 6.4.1] `grow old' (I 863, IX 24) and vraśc- `tear, cut' (VI 11). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35


Commentaries:

Kāśikāvṛttī1: jṛ\u0304 vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jaritvā, jarīt. vrci   See More

Kāśikāvṛttī2: jṝvraścyoḥ ktvi 7.2.55 jṝ vraści ityetayoḥ ktvāpratyaye iḍāgamo bhavati. jari   See More

Nyāsa2: jṛ?vraścyoḥ ktvi. , 7.2.55 "jarītvā, jaritvā" iti. "jṛ? vayohānau   See More

Tattvabodhinī1: jṛ?vraścyoḥ. jṛ? ityasmāt `śryukaḥ kitī'ti ti niṣedhe prāpte vraścerūdit Sū #1595   See More

Tattvabodhinī2: jṛ?vraścyoḥ ktvi 1595, 7.2.55 jṛ()vraścyoḥ. jṛ? ityasmāt "śryukaḥ kitī&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions