Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्लिशः क्त्वानिष्ठयोः kliśaḥ ktvāniṣṭhayoḥ
Individual Word Components: kliśaḥ ktvāniṣṭhayoḥ
Sūtra with anuvṛtti words: kliśaḥ ktvāniṣṭhayoḥ aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), vā (7.2.44)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The affixes ktvâ, ((kta)) and ((ktavatu)), may optionally take ((iṭ)) after ((kliś))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is optionally 41 inserted at the head of ārdhadhātuka 35 affixes beginning with va̱L 35] Ktvā and those denoted by the t.t. niṣṭhā (1.1.26 Ktá, KtávatU) [introduced after 3.1.2 the verbal áṅga 6.4.1] kliś- `torment' (IV 52a). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35


Commentaries:

Kāśikāvṛttī1: kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭvā, kliśitvā. kliṣṭaḥ, klitaḥ. kl   See More

Kāśikāvṛttī2: kliśaḥ ktvāniṣṭhayoḥ 7.2.50 kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭ, kl   See More

Nyāsa2: kliśaḥ ktvāniṣṭhayoḥ. , 7.2.50 "kliṣṭvā" iti. vraścādisūtreṇa 8.2.36   See More

Bālamanoramā1: kliśaḥ ktvāniṣṭhayoḥ. `iḍvā syā'diti śeṣaḥ. `svarati sūtī'tyato vetya Sū #856   See More

Bālamanoramā2: kliśaḥ ktvāniṣṭhayoḥ 856, 7.2.50 kliśaḥ ktvāniṣṭhayoḥ. "iḍvā syā"diti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions