Kāśikāvṛttī1: kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭvā, kliśitvā. kliṣṭaḥ,
kliśitaḥ. kl See More
kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭvā, kliśitvā. kliṣṭaḥ,
kliśitaḥ. kliṣṭavān, kliśitavān. kliśū vibādhane ityasya ktvāyāṃ vikalpaḥ
siddha eva niṣṭhāyāṃ tu yasya vibhāṣā 7-2-15 iti pratiṣedhaḥ prāpnoti. kliśa
upatāpe ityetasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ
ktvāgrahaṇaṃ kriyate.
Kāśikāvṛttī2: kliśaḥ ktvāniṣṭhayoḥ 7.2.50 kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭvā, kl See More
kliśaḥ ktvāniṣṭhayoḥ 7.2.50 kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati. kliṣṭvā, kliśitvā. kliṣṭaḥ, kliśitaḥ. kliṣṭavān, kliśitavān. kliśū vibādhane ityasya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā 7.2.15 iti pratiṣedhaḥ prāpnoti. kliśa upatāpe ityetasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ kriyate.
Nyāsa2: kliśaḥ ktvāniṣṭhayoḥ. , 7.2.50 "kliṣṭvā" iti. vraścādisūtreṇa 8.2.36 ṣ See More
kliśaḥ ktvāniṣṭhayoḥ. , 7.2.50 "kliṣṭvā" iti. vraścādisūtreṇa 8.2.36 ṣatvam(). "kliśitvā" iti. "ralo vyupadhāddhalādeḥ saṃśca" 1.2.26 iti kittvam(). "ktvāpratyaye vikalpaḥ siddha eva" iti. ūditvāt? "svarati" 7.2.44 ityādinā yadi katvāpratyaye vikalpaḥ siddha eva, tatkimarthaṃ ktvāgrahaṇam()? ityāha--"kliśa upatāpa ityasya tu" ityādi. "nityamiḍāgamaḥ prāpnoti" iti. upatāpārthasya kliśerudāttatvāt(). "tadartham()" iti. upatāpārtho yaḥ kliśistadartham(). so'rthaḥ prayojanaṃ yasya tat? tathoktam(). atha vā--upatāparthasya kliśeryo nityamiḍāgamaḥ prāpnoti tadartham(), tannivṛtyartha mityarthaḥ; arthaśabdasya nivṛttivacanatvāt()॥
Bālamanoramā1: kliśaḥ ktvāniṣṭhayoḥ. `iḍvā syā'diti śeṣaḥ. `svarati sūtī'tyato
vetya Sū #856 See More
kliśaḥ ktvāniṣṭhayoḥ. `iḍvā syā'diti śeṣaḥ. `svarati sūtī'tyato
vetyanuvṛtteriti bhāvaḥ. nityaṃ prāpta iti. `ādrdhadhātukasyeḍvalāde'rityaneneti
bhāvaḥ. vikalpe siddha iti. ūdittvāditi bhāvaḥ. niṣṭhāyāṃ niṣedhe prāpte iti.
`yasya vibhāṣe'tyaneneti bhāvaḥ.
Bālamanoramā2: kliśaḥ ktvāniṣṭhayoḥ 856, 7.2.50 kliśaḥ ktvāniṣṭhayoḥ. "iḍvā syā"diti See More
kliśaḥ ktvāniṣṭhayoḥ 856, 7.2.50 kliśaḥ ktvāniṣṭhayoḥ. "iḍvā syā"diti śeṣaḥ. "svarati sūtī"tyato vetyanuvṛtteriti bhāvaḥ. nityaṃ prāpta iti. "ādrdhadhātukasyeḍvalāde"rityaneneti bhāvaḥ. vikalpe siddha iti. ūdittvāditi bhāvaḥ. niṣṭhāyāṃ niṣedhe prāpte iti. "yasya vibhāṣe"tyaneneti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents