Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām
Individual Word Components: sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām
Sūtra with anuvṛtti words: sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), vā (7.2.44)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The desiderative ((s)) may optionally take ((iṭ)), after a root ending in ((iv)), and after ((ṛdh)), ((bhrasj)), ((dambh)), ((śri)), ((svṛ)), ((yu)), ((ūrṇu)), ((bhṛ)), ((jñap)), and ((san))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ 35 is optionally 41 inserted at the head of the ārdhadhātuka 35 desiderative marker 3.1.7] saN [introduced after 3.1.2 the verbal áṅga-s 6.4.1 ending in 1.1.72] the syllable °-iv-, and ŕdh- `increase' (IV 135), bhrasj- `roast' (VI 4), dánbhU `deceive' (V 23), śrí- `lean or depend on' (I 945), svr̥- `sound' (I 979), yú- `mix' (II 23), bhr̥- `bear' (III 5), jñap- `inform' (X 81) and sán- `gain' (VIII 2). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35


Commentaries:

Kāśikāvṛttī1: ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi sanityeteṣāṃ   See More

Kāśikāvṛttī2: sani ivantardhabhrasjadambhuśrisvṛyūurṇubharajñapisanām 7.2.49 ivantādhātūn   See More

Nyāsa2: sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām?. , 7.2.49 ivantāmiti. &q   See More

Bālamanoramā1: sanīvantardha. sani ivanteti cchetaḥ. ivanta, ṛdha, bhrasja, danbhu, śri, svṛ, Sū #446   See More

Bālamanoramā2: sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām 446, 7.2.49 sanīvantardha.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions