Grammatical Sūtra: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām
Individual Word Components: sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām Sūtra with anuvṛtti words: sani ivantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām aṅgasya (6.4.1 ), ārdhadhātukasya (7.2.35 ), iṭ (7.2.35 ), valādeḥ (7.2.35 ), vā (7.2.44 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
The desiderative ((s)) may optionally take ((iṭ)), after a root ending in ((iv)), and after ((ṛdh)), ((bhrasj)), ((dambh)), ((śri)), ((svṛ)), ((yu )), ((ūrṇu)), ((bhṛ)), ((jñap)), and ((san))| | Source: Aṣṭādhyāyī 2.0
[The initial increment 1.1.46 iṬ 35 is optionally 41 inserted at the head of the ārdhadhātuka 35 desiderative marker 3.1.7] saN [introduced after 3.1.2 the verbal áṅga-s 6.4.1 ending in 1.1.72] the syllable °-iv-, and ŕdh- `increase' (IV 135), bhrasj- `roast' (VI 4), dánbhU `deceive' (V 23), śrí- `lean or depend on' (I 945), svr̥- `sound' (I 979), yú- `mix' (II 23), bhr̥- `bear' (III 5), jñap- `inform' (X 81) and sán- `gain' (VIII 2). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 7.2.35
Commentaries:
Kāśikāvṛttī1 : ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi sani ty et eṣ āṃ See More
ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi sanityeteṣāṃ ca
sani vā iḍāgamo bhavati. ivantānām dideviṣati, dudyūṣati. siseviṣati, susyūṣati. ṛdhu
ardidhiṣati, īrtsati. bhrasja bibhrajjiṣati, bibhrakṣati, bibharjjiṣati,
bibharkṣati. dambhu didambhiṣati, dhipsati, dhīpsati. śri ucchiśrayiṣati,
ucchiśrīṣati. svṛ sisvariṣati, susvūrṣati. yu yiyaviṣati, yuyūṣati. ūrṇu
prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati. bhara iti bhṛñityetasya bhauvādikasya
grahaṇam, śapā nirdeśāt. vibhariṣati, bubhūrṣati. jñapi jijñapayiṣati, jñīpsaṭi. san
sisaniṣati, siṣāsati. kecidatra bharajñapisanitanipatidaridrāṇām iti paṭhanti. tani
titaniṣati, titaṃsati, titāṃsati. pati pipatiṣati, pitsati. daridrā didaridriṣati,
didaridrāsati. sani iti kim? devitā. bhraṣṭā.
Kāśikāvṛttī2 : sani ivantardhabhrasjadambhuśrisvṛyūurṇubharajñapisanām 7.2.49 ivantānā ṃ dh āt ūn See More
sani ivantardhabhrasjadambhuśrisvṛyūurṇubharajñapisanām 7.2.49 ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi sanityeteṣāṃ ca sani vā iḍāgamo bhavati. ivantānām dideviṣati, dudyūṣati. siseviṣati, susyūṣati. ṛdhu ardidhiṣati, īrtsati. bhrasja bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati. dambhu didambhiṣati, dhipsati, dhīpsati. śri ucchiśrayiṣati, ucchiśrīṣati. svṛ sisvariṣati, susvūrṣati. yu yiyaviṣati, yuyūṣati. ūrṇu prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati. bhara iti bhṛñityetasya bhauvādikasya grahaṇam, śapā nirdeśāt. vibhariṣati, bubhūrṣati. jñapi jijñapayiṣati, jñīpsaṭi. san sisaniṣati, siṣāsati. kecidatra bharajñapisanitanipatidaridrāṇām iti paṭhanti. tani titaniṣati, titaṃsati, titāṃsati. pati pipatiṣati, pitsati. daridrā didaridriṣati, didaridrāsati. sani iti kim? devitā. bhraṣṭā.
Nyāsa2 : sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām?. , 7.2.49 ivantānā mi ti . &q See More
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām?. , 7.2.49 ivantānāmiti. "divu" (dhā.pā.1107), "sivu" (dhā.pā.1108) ityevamādīnām(). "ṛdhu vṛddhau" (dhā.pā.1245 "bhrasja pāke" (dhā.pā.1284), "dambhe" ["dambhane"--dhā.pā.] (dhā.pā.1270), "śriñ()sevāyām()" (dhā.pā.897), "svṛ śabdopatāpayoḥ" (dhā.pā.932), "yū miśraṇe" ["miśraṇe'miśraṇe ca"--dhā.pā.] (dhā.pā.1033), "ūrṇu ācchādane" (dhā.pā.1039), "śriñ? bharaṇe" (()), māraṇatīṣaṇaniśāmaneṣu jñapiṇryantaḥ. "ṣaṇu dāne" (dhā.pā.1464), "vana ṣaṇa sambhaktau" (dhā.pā.463,444)--dvayorapi grahaṇam(); viśeṣānupādānāt(). atra bhrasjeranudāttatvāt(), lvuyurṇubhṛñāṃ cogantatvāt? "sani grahaguhīśca" 7.2.12 iti pratiṣedhe prāpte, śeṣāṇāmudāttatvānnityamiṭi prāpte vikalpo'yamārabhyate. "dudyūṣati" iti. diveḥ san(), "halāntacca" 1.2.10 iti sanaḥ kittvam(), "cchvo śūḍanunāsike" 6.4.19 ityūṭhi yaṇādeśaḥ, dvirvacanam()--"dyūṣa" ityetasya, "halādiḥ śeṣaḥ" 7.4.60 iti catrvam()--dhakārasya dakāraḥ.
"vibhrajjiṣati" iti. "jhalāṃ jaś? jhaśi" 8.4.52 iti sakārasya dakāraḥ, "stoḥ ścunā ścuḥ" 8.4.39 iti ścutvam()--dakārasya jakāraḥ. "bibhakrṣati" iti. bhrasjo ropadhāyā ramanyatarasyām()" (6.4.47) ityakārāt? paro ramāgamaḥ "ropadhayoḥ" iti ṣaṣṭhīnirdeśādrephasyopadhāyāśca sakārasya nivatrtakaḥ, "coḥ kuḥ" 8.2.30 iti kutvam(), "iṇkoḥ" 8.3.57 iti"ādeśapratyayayoḥ" 8.3.59 iti ṣatvam().
"ghipsati, ghīpsati" iti. "dambha icca" 7.4.56 itīttvamīttvañca, "khari ca" 8.4.54 iti catrvam(), bhakārasya pakāraḥ, pūrvavadabhyāsalopaḥ, "halāntācca" 1.2.10 iti kittvādanunāsikalopaḥ.
"ucchiśrīṣati" iti. "iko jhal()" 1.2.9 iti kittvam(), "ajjhanagamāṃ sani" 6.4.16 iti dīrghatvam(), dvirvacanamabhyāsakāryam(). "ādeśapratyayoḥ" 8.3.59 iti ṣatvam(), dakārasya cutvam()--cakāraḥ. "śaścho'ṭi" 8.4.62 iti śakārasya cchakāraḥ.
"sisvariṣati" iti. dvirvacanam? "svṛ" ityetasya, "urat()" 7.4.66 ityattvam(), raparatvañca. "susvūrṣati" iti. parvavaddīrghaḥ, "udoṣṭha()pūrvasya 7.1.102 ityuttvam(), raparatvam(), "hali ca" 8.2.70 iti dīrghaḥ, dvirvacanam()--"svūrṣa" ityetasya, abhyāsakāryam(), "ādeśaparatyayoḥ" 8.3.59 iti ṣatvam().
"yiyiviṣati" iti. "oḥ puyaṇjyapare" 7.4.80 ityabhyāsasyettvam(). "prorṇunūṣati" iti. "ajādedvitīyasya" 6.1.2 iti vacanād()dvitīyasyaikācaḥ "nusa" ityetasya dviruktiḥ, rephasya pūrvanna dvirvacanam().
"prorṇunaviṣati" iti. iṭa, pakṣe "vibhāṣorṇoḥ" 1.2.3 iti yadā ṅittvaṃ tadovaṅ(), anyadā tu guṇaḥ.
"bhuñityetasya bhauvādikasya grahaṇam()" iti. atha ṅubhṛñityasya jauhotyādikasya grahaṇaṃ kasmānna bhavati? ityāha--"śapā nirdeśāt()" ityādi. yadi jauhotyādikasya bhṛño dhāraṇapoṣaṇārthasya grahaṇamabhimataṃ syāt(), tadā "bhṛ" ityevaṃ nirdeśaṃ kuryāt(), na tu "bhara" iti śapānirdeśam(), kṛtaśca śapā nirdeśaḥ, tasmādbhauvādikasya grahaṇamiti gamyate. "bubhūrṣati" iti. pūrvaduttvadīrghatve.
"jñīpsati" iti. "jñā" ityetasmāṇṇic(), "arttihrau" ityādinā puk(), pūrvadīttvābhyāsalopau. "siṣāsati" iti. "janasanakhanāṃ sañjhaloḥ" ityātvam().
"kecidatra" ityādi. keciditi vacanāt? kecinna paṭhantītyuktaṃ bhavati. ye tu na paṭhantite'tra tanipatidaridrāṇāmupasaṃkhyānaṃ kurvanti. "titaṃsati, titāṃsati" iti. "tenotervibhāvā" 6.4.17 iti pakṣe dīrghaḥ. "pitsati" iti. "sanimīmā" 7.4.54 ityādinesādeśaḥ, abhyāsalopaḥ, "skoḥ" 8.2.29 ityādinā salopaḥ. "didaridriṣati, didaridrāsati" iti. "daridrāterārdhadhātuke" (vā.789) ityādinā vikalpenākāralopaḥ॥
Bālamanoramā1 : sanīvantardha. sani ivanteti cchetaḥ. ivanta, ṛdha, bhrasja, danbhu, śr i, s vṛ , Sū #446 See More
sanīvantardha. sani ivanteti cchetaḥ. ivanta, ṛdha, bhrasja, danbhu, śri, svṛ, yu,
ūrṇu, bhara , jñapi , san, – eṣāṃ dvandvaḥ. iv ante yeṣāṃ te ivantāḥ.
`svaratī'tyato veti, `iṇniṣṭhāyā'mityata iḍiti cānuvartate. tadāha – ivantebya
ityādi. vantasya div?dhātorudāhariṣyannāha– iḍabhāve iti. vasyeti.
vakārasyetyarthaḥ. yaṇiti. `kārādikārasye'ti śeṣaḥ. dvitvamiti. `dyu ityasye'ti
śeṣaḥ. dudyūṣatīti. `ajjhane'ti dīrghaḥ. iṭpakṣe āha–dideviṣatīti. ajhalāditvānna
sanaḥ kittvam, ato noṭh, kintu laghūpadhaguṇa iti bhāvaḥ. ivantasyodāharaṇāntaraṃ
sivudhātoḥ susyūṣatīti vakṣyate. tatra dvitīyasya ṣatvamāśaṅkya āha-
- stautiṇyoriti. susyuṣatīti. sivudhātoḥ sani iḍabhāve dudyūṣatītivadrūpam.
iṭpakṣe āha – siseviṣatīti. ṛdh?dhātoḥ sani ītrsatīti rūpaṃ vakṣyannāha–
Bālamanoramā2 : sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām 446, 7.2.49 sanīvan ta rd ha . See More
sanīvantardhabhrasjadambhuśrisvṛyūrṇubharajñapisanām 446, 7.2.49 sanīvantardha. sani ivanteti cchetaḥ. ivanta, ṛdha, bhrasja, danbhu, śri, svṛ, yu, ūrṇu, bhara , jñapi , san, -- eṣāṃ dvandvaḥ. iv ante yeṣāṃ te ivantāḥ. "svaratī"tyato veti, "iṇniṣṭhāyā"mityata iḍiti cānuvartate. tadāha -- ivantebya ityādi. vantasya div()dhātorudāhariṣyannāha-- iḍabhāve iti. vasyeti. vakārasyetyarthaḥ. yaṇiti. "kārādikārasye"ti śeṣaḥ. dvitvamiti. "dyu ityasye"ti śeṣaḥ. dudyūṣatīti. "ajjhane"ti dīrghaḥ. iṭpakṣe āha--dideviṣatīti. ajhalāditvānna sanaḥ kittvam, ato noṭh, kintu laghūpadhaguṇa iti bhāvaḥ. ivantasyodāharaṇāntaraṃ sivudhātoḥ susyūṣatīti vakṣyate. tatra dvitīyasya ṣatvamāśaṅkya āha-- stautiṇyoriti. susyuṣatīti. sivudhātoḥ sani iḍabhāve dudyūṣatītivadrūpam. iṭpakṣe āha -- siseviṣatīti. ṛdh()dhātoḥ sani ītrsatīti rūpaṃ vakṣyannāha--
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications