Kāśikāvṛttī1:
niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣitavān. iṅgrahaṇaṃ
nityā
See More
niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣitavān. iṅgrahaṇaṃ
nityārtham. ārambho hi yasya nibhāṣā 7-2-15 ityasya bādhakaḥ, anyathā hi
nikalpārtha eva syāt. atra eva nityam iḍāgamaḥ, uttaratra vikalpa eva iti.
Kāśikāvṛttī2:
iṇ niṣṭhāyām 7.2.47 niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣita
See More
iṇ niṣṭhāyām 7.2.47 niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣitavān. iṅgrahaṇaṃ nityārtham. ārambho hi yasya nibhāṣā 7.2.15 ityasya bādhakaḥ, anyathā hi nikalpārtha eva syāt. atra eva nityam iḍāgamaḥ, uttaratra vikalpa eva iti.
Nyāsa2:
iṇniṣṭhāyām?. , 7.2.47
kimarthamiḍiti vatrtamāne punariṅgrahaṇaṃ kriyate? ityāh
See More
iṇniṣṭhāyām?. , 7.2.47
kimarthamiḍiti vatrtamāne punariṅgrahaṇaṃ kriyate? ityāha--"iḍgrahaṇaṃ nityārtham()" iti. asatīṅgrahaṇe hi vikalpasya prakṛtatvāt? pākṣika iḍavidhiḥ syāt(). tasmānnityarthamiṅgrahaṇaṃ katrtavyam(). nanu ca siddhā vibhāvā pūrvasūtreṇa, āraṃbhasāmathryādeva nityo'yaṃ vidhirbhavatiṣyati? ityāha--"ārambho hi" ityādi. pūrvasūtreṇeṭo vikalpitatvānniṣṭhāyāṃ, "yasya vibhāṣā" 7.2.15 iti pratiṣedhe prāpte nityo'yamārambhaḥ. tatra yadīṅgrahaṇaṃ na kriyeta, tadā tasyaiva pratiṣedhasyāyamārambo bādhakaḥ syāt(), tataśca vikalpa eva syāt(), na nityo vidhiḥ. tasmānnityārthamiṅgrahaṇaṃ katrtavyam(). yadi hi nityārthamiṅgrahaṇaṃ kriyeta tadā tena vikalpasya nivarttitatvāduttaratrāpi nitya eva vidhiḥ syādityata āha--"tatreva" ityādi. na cāneneṅgrahaṇena vikalpaḥ śakyate nivatrtayitum(); tasya svaritatvādiṅgrahaṇasāmathryāt(). anuvatrtamāne'pi vāgrahaṇe nityo'yaṃ vidhirbhavati. yā tu tasyaiva vikalpasyānuvṛttiḥ, sottarārthā. tenottaratra vikalpa eva॥
Bālamanoramā1:
iṇniṣṭhāyām. `niraḥ kuṣaḥ' iti sūtramanuvartate. tadāha– nira iti. nanu
`ā Sū #852
See More
iṇniṣṭhāyām. `niraḥ kuṣaḥ' iti sūtramanuvartate. tadāha– nira iti. nanu
`ādrdhadhātukasye'ḍityeva siddhe kimarthamidaṃ sūtramityata āha– yasyeti.
kuṣadhātostṛjādau `niraḥ kuṣaḥ' iti pūrvasūtreṇa veṭkatvāt `yasya vibhāṣe'ti
prāptasyeṇniṣedhasya bādhanārthaṃ punariha vidhānamityarthaḥ. iḍityanuvatrtamāne
punariḍgrahaṇaṃ tu `svaratisūtī'tyato vāgrahaṇānuvṛttinivṛttaye.
Bālamanoramā2:
iṇniṣṭhāyām 852, 7.2.47 iṇniṣṭhāyām. "niraḥ kuṣaḥ" iti sūtramanuvartat
See More
iṇniṣṭhāyām 852, 7.2.47 iṇniṣṭhāyām. "niraḥ kuṣaḥ" iti sūtramanuvartate. tadāha-- nira iti. nanu "ādrdhadhātukasye"ḍityeva siddhe kimarthamidaṃ sūtramityata āha-- yasyeti. kuṣadhātostṛjādau "niraḥ kuṣaḥ" iti pūrvasūtreṇa veṭkatvāt "yasya vibhāṣe"ti prāptasyeṇniṣedhasya bādhanārthaṃ punariha vidhānamityarthaḥ. iḍityanuvatrtamāne punariḍgrahaṇaṃ tu "svaratisūtī"tyato vāgrahaṇānuvṛttinivṛttaye.
Tattvabodhinī1:
yasyeti. `niraḥ kuṣaḥ' iti vikalpiteṭ?tvāditi bhāvaḥ. Sū #698
Tattvabodhinī2:
iṇniṣṭhāyām 698, 7.2.47 yasyeti. "niraḥ kuṣaḥ" iti vikalpiteṭ()tvāditi
See More
iṇniṣṭhāyām 698, 7.2.47 yasyeti. "niraḥ kuṣaḥ" iti vikalpiteṭ()tvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents