Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इण्निष्ठायाम् iṇniṣṭhāyām
Individual Word Components: iṭ niṣṭhāyām
Sūtra with anuvṛtti words: iṭ niṣṭhāyām aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), vā (7.2.44), niraḥ (7.2.46), kuṣaḥ (7.2.46)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The augment ((iṭ)) is added to the Participial affixes ((ta)) and ((tavant)), after ((kuṣ)) preceded by ((nir))|| Source: Aṣṭādhyāyī 2.0

The initial increment (1.1.46) iṬ is inserted at the head of niṣṭhā (1.1.26: Ktá, KtavatU) [affixes 3.1.1 introduced after 3.1.2 the verbal áṅga 6.4.1 kúṣ- `hurt, injure' (X 46), co-occurring after 1.1.67 the preverb nír-° 46]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.35, 7.2.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:iṭ iti vartamāne punaḥ iḍgrahaṇam kimartham |
2/9:iḍgrahaṇam nityārtham |*
3/9:nityaḥ ayam ārambhaḥ |
4/9:na etat asti prayojanam |
5/9:siddhā atra vibhaṣā pūrveṇa eva tatra ārambhasāmarthyāt nityaḥ vidhiḥ bhaviṣyati |
See More


Kielhorn/Abhyankar (III,296.8-13) Rohatak (V,139.7-12)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣitavān. iṅgrahaṇaṃ nit   See More

Kāśikāvṛttī2: iṇ niṣṭhāyām 7.2.47 niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati. niṣkuṣitaḥ. niṣkuṣita   See More

Nyāsa2: iṇniṣṭhāyām?. , 7.2.47 kimarthamiḍiti vatrtamāne punariṅgrahaṇaṃ kriyate? ityāh   See More

Bālamanoramā1: iṇniṣṭhāyām. `niraḥ kuṣaḥ' iti sūtramanuvartate. tadāha– nira iti. nanu Sū #852   See More

Bālamanoramā2: iṇniṣṭhāyām 852, 7.2.47 iṇniṣṭhāyām. "niraḥ kuṣaḥ" iti sūtramanuvartat   See More

Tattvabodhinī1: yasyeti. `niraḥ kuṣaḥ' iti vikalpiteṭ?tvāditi bhāvaḥ. Sū #698

Tattvabodhinī2: iṇniṣṭhāyām 698, 7.2.47 yasyeti. "niraḥ kuṣaḥ" iti vikalpiteṭ()tditi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions