Kāśikāvṛttī1:
radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasya valāderārdhadhātukasya
See More
radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasya valāderārdhadhātukasya vā
iḍāgamo bhavati. raddhā, radhitā. naṃṣṭā, naśitā. traptā, tarptā, tarpitā. draptā,
darptā, darpitā. drogdhā, droḍhā, drohitā. mogdhā, moḍhā, mohitā, snogdhā,
snoḍhā, snohitā. snegdhā, sneḍhā, snehitā. krādiniyamāl liṭi radhādibhyaḥ
paratvād vikalpaṃ kecidicchanti. apare punarāhuḥ,
pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā
bhavitavyam. rarandhiva, rarandhima iti bhavati.
Kāśikāvṛttī2:
radhādibhyaś ca 7.2.45 radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasy
See More
radhādibhyaś ca 7.2.45 radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasya valāderārdhadhātukasya vā iḍāgamo bhavati. raddhā, radhitā. naṃṣṭā, naśitā. traptā, tarptā, tarpitā. draptā, darptā, darpitā. drogdhā, droḍhā, drohitā. mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā. snegdhā, sneḍhā, snehitā. krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecidicchanti. apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam. rarandhiva, rarandhima iti bhavati.
Nyāsa2:
radhādibhyaśca. , 7.2.45 "ratha hiṃsāsaṃrāddhyoḥ" (dhā.pā.1193), "
See More
radhādibhyaśca. , 7.2.45 "ratha hiṃsāsaṃrāddhyoḥ" (dhā.pā.1193), "ṇaśa adarśane" (dhā.pā.1194,) "tṛpa prīṇane" (dhā.pā.1195), "dṛpa harṣaṇamohanayoḥ" (dhā.1196),["harṣamohanayo"--dhā.pā.] "druha jighāṃsāyām()" (dhā.pā.1197), "muha vaicittye" (dhā.pā.1198), "ṇṇuha ddhadgiraṇe" (dhā.pā.1199) ṣṇiha prītau" (dhā.pā.1200)--ityete radhādayaḥ. eṣu tṛpyatidṛpyatyoranudāttatvādiṭpratiṣedhe prāpte śeṣāṇāmudāttatvānnityamiṭi prāpte vikalpārthaṃ vacanam(). "naṃṣṭā" iti. "masjinaśojhaṃli" 7.1.60 iti num(). vraścādisūtreṇa 8.2.36 ṣatvam(), ṣṭutvam(). "traptaḥ" iti. "anudāttasya cardupadhasyānyatasyām()" 6.1.58 ityam(), yaṇādeśaḥ. "tarpitā" iti. laghūpadhaguṇaḥ. drogkṣā, megdhā, snodhyā, snegdhetīḍabhāvapakṣe "vā druhamuhaṇṇuhaṇṇihām()" 8.2.33 iti ghatvam(), "jhaṣastathorṣo'dhaḥ" 8.2.40 iti dhatvam(), "jhalāṃ jaś jhaśi" 8.4.52 iti jaśtvaṃ gakāraḥ. "d()roḍhā, ñoḍhā, snoḍhā sneḍhā" iti. pūrvavaṅḍhatvādi vidheyam().
"krādiniyamālliṭi radhādibhyaḥ paratvādvikalpaṃ kecidicchanti" iti. pakṣe raradhva, raradhmetyādyapi yathā syāt(). "apare punaḥ" ityādi. etadeva hi pūrvavidheriṭ()pratiṣedhavidhānasya prayojanam()--pratiṣedhasya balīyastvaṃ yathā syāditi. tasmāt? pratiṣedhaniyayamasyā balīyastvānnityamiṭā bhavitavyam(). tatra pūrveṣāmayamabhiprāyaḥ--pūrvavidheriṭpratiṣedhavidhānasāmāthryāt? pratiṣedhasya balīyastvaṃ bhavati, na tu pratiṣedhaniyamasyeti. itareṣāmayamabhiprāyaḥ--pratiṣedhasya balīyastvāt? taddharmasya niyamasyāpi balīyastvaṃ bhavati, na tu pratiṣedhasyaiveti tasya balīyastve sati tatprāptiḥ, tena nit()yamiṭā bhavituṃ yuktamiti. pratiṣedhaniyamastu sa eva krādiniyamaḥ. "rarandhiva, rarandhima" iti. "radhijabhoraci" 7.1.61 iti num()॥
Laghusiddhāntakaumudī1:
radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ
syāt. neśit Sū #638
Laghusiddhāntakaumudī2:
radhādibhyaśca 638, 7.2.45 radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdha
See More
radhādibhyaśca 638, 7.2.45 radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ syāt. neśitha॥
Bālamanoramā1:
radhādibhyaśca. `ādrdhadhātukasyeḍvalāde'rityanuvartate, `svaratisūtī' Sū #345
See More
radhādibhyaśca. `ādrdhadhātukasyeḍvalāde'rityanuvartate, `svaratisūtī'tyato veti
cetyabhipretya śeṣaṃ pūrayati– valādyādrdhadhātukasya veḍiti. `ādrdhadhātukasye'ti
nitye prāpte vikalpo'yam. luṭi tāsi iṭi `radhijabhoracī'ti numi prāpte–
Bālamanoramā2:
radhādibhyaśca 345, 7.2.45 radhādibhyaśca. "ādrdhadhātukasyeḍvalāde"ri
See More
radhādibhyaśca 345, 7.2.45 radhādibhyaśca. "ādrdhadhātukasyeḍvalāde"rityanuvartate, "svaratisūtī"tyato veti cetyabhipretya śeṣaṃ pūrayati-- valādyādrdhadhātukasya veḍiti. "ādrdhadhātukasye"ti nitye prāpte vikalpo'yam. luṭi tāsi iṭi "radhijabhoracī"ti numi prāpte--
Tattvabodhinī1:
radhādibhyaśca. `svaratisūti' ityato vetyanuvartate. yogavibhāgo vaicitryā Sū #302
See More
radhādibhyaśca. `svaratisūti' ityato vetyanuvartate. yogavibhāgo vaicitryārthaḥ.
gaṇanirdaśādyaṅluki rāradhitetyeva na tu rāraddheti.
Tattvabodhinī2:
radhādibhyaśca 302, 7.2.45 radhādibhyaśca. "svaratisūti" ityato vetyan
See More
radhādibhyaśca 302, 7.2.45 radhādibhyaśca. "svaratisūti" ityato vetyanuvartate. yogavibhāgo vaicitryārthaḥ. gaṇanirdaśādyaṅluki rāradhitetyeva na tu rāraddheti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents