Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रधादिभ्यश्च radhādibhyaśca
Individual Word Components: radhādibhyaḥ ca
Sūtra with anuvṛtti words: radhādibhyaḥ ca aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), vā (7.2.44)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A valâdi-ârdhadhâtuka affix optionally takes ((iṭ)) after ((radh)) and the seven roots that follow it (Divâdi. 84 to 91). Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is optionally 41 inserted at the head of ārdhadhātuka 35 affixes 3.1.1 beginning with semivowels or consonants excluding y-° 35 introduced after 3.1.2 verbal áṅga-s 6.4.1] beginning with radh- `submit, surrender' (IV 84). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.44, 7.2.35


Commentaries:

Kāśikāvṛttī1: radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasya valāderārdhadhātukasya   See More

Kāśikāvṛttī2: radhādibhyaś ca 7.2.45 radha hiṃsāsaṃsiddhyoḥ ityevam ādibhyo 'ṣṭābhya uttarasy   See More

Nyāsa2: radhādibhyaśca. , 7.2.45 "ratha hiṃsāsaṃrāddhyoḥ" (dhā.pā.1193), &quot   See More

Laghusiddhāntakaumudī1: radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādyārdhadhātukasya veṭ syāt. neśit Sū #638

Laghusiddhāntakaumudī2: radhādibhyaśca 638, 7.2.45 radh naś tṛp dṛp druh muh ṣṇuh ṣṇih ebhyo valādrdha   See More

Bālamanoramā1: radhādibhyaśca. `ādrdhadhātukasyeḍvalāde'rityanuvartate, `svaratisūtī&#039 Sū #345   See More

Bālamanoramā2: radhādibhyaśca 345, 7.2.45 radhādibhyaśca. "ādrdhadhātukasyeḍvalāde"ri   See More

Tattvabodhinī1: radhādibhyaśca. `svaratisūti' ityato vetyanuvartate. yogavibhāgo vaicitr Sū #302   See More

Tattvabodhinī2: radhādibhyaśca 302, 7.2.45 radhādibhyaśca. "svaratisūti" ityato vetyan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions