Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋतश्च संयोगादेः ṛtaśca saṃyogādeḥ
Individual Word Components: ṛtaḥ ca saṃyogādeḥ
Sūtra with anuvṛtti words: ṛtaḥ ca saṃyogādeḥ aṅgasya (6.4.1), ārdhadhātukasya (7.2.35), iṭ (7.2.35), valādeḥ (7.2.35), vā (7.2.41), liṅsicoḥ (7.2.42)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((iṭ)) is optionally added to the endings of the Atmanepada Benedictive and S-Aorist, after a root, which ends in short ((ṛ)), which is preceded by a conjunct consonant. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is optionally 41 inserted at the head of ārdhadhātuka 35 l-substitutes of lIṄ and the Aorist marker 3.1.44 si̱C co-occurring before 1.1.66 l-substitutes of Ātmanepadá 42 introduced after 3.1.2 the verbal áṅga-s 6.4.1 ending in 1.1.72] the phoneme short r̥(T) with initial conjunct consonants (saṁ-yog-á=āde-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.41, 7.2.42, 7.2.35


Commentaries:

Kāśikāvṛttī1: ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā iḍāgamo bhavati. dhv   See More

Kāśikāvṛttī2: ṛtaś ca saṃyogādeḥ 7.2.43 ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicotmanepad   See More

Nyāsa2: ṛtaśca saṃyogādeḥ. , 7.2.43 ṛkārāntānāmanudāttatvāt? pratiṣedhe prāpte vikalrt   See More

Laghusiddhāntakaumudī1: ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi. stariṣīṣṭa, stṛṣīṣṭa. astariṣṭ Sū #652   See More

Laghusiddhāntakaumudī2: ṛtaśca saṃyogādeḥ 652, 7.2.43 ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā sttaṅi. s   See More

Bālamanoramā1: ṛtaśca saṃyogādeḥ. `liṅsicorātmanepadeṣu' ityanuvartate. `iṭ sani ve' Sū #356   See More

Bālamanoramā2: ṛtaśca saṃyogādaḥ 356, 7.2.43 ṛtaśca saṃyogādeḥ. "liṅsicorātmanepadeṣu&quot   See More

Tattvabodhinī1: `iṭ sani ve'tyata iṭ vetyanuvartate. `liṅsico'riti sūtrādātnepadeṣvit Sū #311   See More

Tattvabodhinī2: ṛtaśca saṃyogādeḥ 311, 7.2.43 "iṭ sani ve"tyata iṭ vetyanuvartate. &qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions