Kāśikāvṛttī1:
ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā iḍāgamo bhavati.
dhv
See More
ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā iḍāgamo bhavati.
dhvṛṣīṣṭa, dhvariṣīṣṭa. smṛṣīṣṭa, samariṣīṣṭa. adhvṛṣātām, adhvariṣātām.
asmṛṣātām, asmariṣātām. ṛta iti kim? cyoṣīṣṭa. ploṣīṣṭa. acyoṣṭa.
aploṣṭa. saṃyogādeḥ iti kim? kṛṣīṣṭa. hṛṣīṣṭa. akṛta. ahṛta ātmanepadeṣu ityeva,
adhvārṣīt. asmārṣīt. saṃskṛṣīṣṭa, samaskṛta ityatra upadeśādhikārāt,
abhāktatvāc ca suṭa iḍāgamo na bhavati.
Kāśikāvṛttī2:
ṛtaś ca saṃyogādeḥ 7.2.43 ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepad
See More
ṛtaś ca saṃyogādeḥ 7.2.43 ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā iḍāgamo bhavati. dhvṛṣīṣṭa, dhvariṣīṣṭa. smṛṣīṣṭa, samariṣīṣṭa. adhvṛṣātām, adhvariṣātām. asmṛṣātām, asmariṣātām. ṛta iti kim? cyoṣīṣṭa. ploṣīṣṭa. acyoṣṭa. aploṣṭa. saṃyogādeḥ iti kim? kṛṣīṣṭa. hṛṣīṣṭa. akṛta. ahṛta ātmanepadeṣu ityeva, adhvārṣīt. asmārṣīt. saṃskṛṣīṣṭa, samaskṛta ityatra upadeśādhikārāt, abhāktatvāc ca suṭa iḍāgamo na bhavati.
Nyāsa2:
ṛtaśca saṃyogādeḥ. , 7.2.43 ṛkārāntānāmanudāttatvāt? pratiṣedhe prāpte vikalpārt
See More
ṛtaśca saṃyogādeḥ. , 7.2.43 ṛkārāntānāmanudāttatvāt? pratiṣedhe prāpte vikalpārtha vacanam(). "dhvṛṣīṣṭa" iti. "dhvṛ hūcrchane" (dhā.pā.139). "bhāvakarmaṇoḥ" 1.3.13 ityātmanepadam(). evamanyatrāpyātmanepadaṃ veditavyam(). pūrvavat? kittvādguṇābhāvaḥ. "smṛṣīṣṭa" iti. "smṛ cintāyām? (dhā.pā.933).
"cyoṣīṣṭa" iti. "cyuṅ chyaṅ [nāsti--dhā.pā.] jyuṅityādi. (dhā.pā.955,956). atra ṅittvāt? katrtaryātmanepadam(). "akṛṣata" iti. "ātmanepadeṣvanataḥ" 7.1.5 ityadādeśaḥ.
atha saṃskṛṣīṣṭa samaskṛtetyatra kasmānna bhavati, bhavati hi karotiratra "saṃparyupebhyaḥ karotau bhūṣaṇe" (6.1.137) iti suṭi kṛte saṃyogādiḥ? ityāha--"saṃskṛṣoṣṭa" ityādi. "ekāca upadeśe'nudāttāt" 7.2.10 ityata upadeśagrahaṇamanuvatrtate, tenopadeśāvasthāyāṃ yaḥ saṃyogādistata evaitena bhavitavyam(), na ca karotirupadeśāvasthāyāṃ saṃyogādiḥ, kiṃ tarhi? tata uttaram(), ato na bhavati. "abhaktatvācca" ityādi. saṃskṛṣīṣṭetyatrāyaṃ parīhāraḥ, na samaskṛtetyatra. amra hraḍāgamaḥ "tadbhaktastadgrahaṇena gṛhrate" (vyā.pa.20) iti aṭo'pyaṅgagrahaṇena grahaṇāditi "tanmadhyapatitastadgrahaṇena gṛhrate" (vyā.pa.21) iti suṭo'pyaṅgagrahaṇena grahaṇāt? karotirapi saṃyogādirbhavatyeva. aṅgādhikārāccāṅgāvayavo'tri saṃyogo'pi gṛhrate; pratyāsatteḥ. na ca saṃskṛṣīṣṭetyatrāṅgāvayavaḥ saṃyogādiḥ, yaścāṅgāvayavo nāsau saṃyoge bhavati, tadiha na bhavatīṭprasaṅgaḥ. atra "sampukānāṃ satvam()" (vā 936) iti vacanāt samo makārasya sakāraḥ, pūrvasyānunāsikaḥ. samaskṛtetyatra pūrvavat? sico lopaḥ. cakāra ātmanepadānukarṣaṇārthaḥ, tenottaratra vidhiraviśeṣema bhavati; cānukṛṣṭasyottaratrānanuvṛtteḥ॥
Laghusiddhāntakaumudī1:
ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi. stariṣīṣṭa, stṛṣīṣṭa.
astariṣṭ Sū #652
See More
ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi. stariṣīṣṭa, stṛṣīṣṭa.
astariṣṭa, astṛta.. dhūñ kampane.. 4.. dhūnoti, dhūnute. dudhāva. svaratīti veṭ.
dudhavitha, dudhotha..
Laghusiddhāntakaumudī2:
ṛtaśca saṃyogādeḥ 652, 7.2.43 ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi. s
See More
ṛtaśca saṃyogādeḥ 652, 7.2.43 ṛdantātsaṃyogādeḥ parayoḥ liṅsicoriḍvā syāttaṅi. stariṣīṣṭa, stṛṣīṣṭa. astariṣṭa, astṛta॥ dhūñ kampane॥ 4॥ dhūnoti, dhūnute. dudhāva. svaratīti veṭ. dudhavitha, dudhotha॥
Bālamanoramā1:
ṛtaśca saṃyogādeḥ. `liṅsicorātmanepadeṣu' ityanuvartate. `iṭ sani ve039; Sū #356
See More
ṛtaśca saṃyogādeḥ. `liṅsicorātmanepadeṣu' ityanuvartate. `iṭ sani ve'tta
iḍveti. tadāha– ṛdantādityādinā. luṅi parasmaipade– astārṣīt luṅastaṅi tvāha–
- astariṣṭa astṛteti. `ṛtaśca saṃyogāde'riti iṭpakṣe guṇaḥ. iḍabhāvapakṣe tu
`hyasvādaṅgā'diti sico lopaḥ. kṛñ hiṃsāyām. cakartheti. `kṛsṛbhṛvṛ' iti thalyapi
nityamiṇniṣedhaḥ. cakṛva. kriyāditi.āśīrliṅi `riṅ śayagliṅkṣu' iti riṅ.
kṛṣīṣṭeti. `uśce'ti kittvānna guṇaḥ. akārṣīditi.sici vṛddhi. raparatvam.
akṛteti. `hyasvādaṅgā'diti sico lopaḥ. vṛñ varaṇe.seṭ. vavāra. vavratuḥ.
vavruḥ.
Bālamanoramā2:
ṛtaśca saṃyogādaḥ 356, 7.2.43 ṛtaśca saṃyogādeḥ. "liṅsicorātmanepadeṣu"
See More
ṛtaśca saṃyogādaḥ 356, 7.2.43 ṛtaśca saṃyogādeḥ. "liṅsicorātmanepadeṣu" ityanuvartate. "iṭ sani ve"tta iḍveti. tadāha-- ṛdantādityādinā. luṅi parasmaipade-- astārṣīt luṅastaṅi tvāha--- astariṣṭa astṛteti. "ṛtaśca saṃyogāde"riti iṭpakṣe guṇaḥ. iḍabhāvapakṣe tu "hyasvādaṅgā"diti sico lopaḥ. kṛñ hiṃsāyām. cakartheti. "kṛsṛbhṛvṛ" iti thalyapi nityamiṇniṣedhaḥ. cakṛva. kriyāditi.āśīrliṅi "riṅ śayagliṅkṣu" iti riṅ. kṛṣīṣṭeti. "uśce"ti kittvānna guṇaḥ. akārṣīditi.sici vṛddhi. raparatvam. akṛteti. "hyasvādaṅgā"diti sico lopaḥ. vṛñ varaṇe.seṭ. vavāra. vavratuḥ. vavruḥ.
Tattvabodhinī1:
`iṭ sani ve'tyata iṭ vetyanuvartate. `liṅsico'riti sūtrādātnepadeṣvit Sū #311
See More
`iṭ sani ve'tyata iṭ vetyanuvartate. `liṅsico'riti sūtrādātnepadeṣviti ca.
tadāha– iḍ? vā syāttaṅīti. taṅi kim ?. staryāt. astārṣīt.
Tattvabodhinī2:
ṛtaśca saṃyogādeḥ 311, 7.2.43 "iṭ sani ve"tyata iṭ vetyanuvartate. &qu
See More
ṛtaśca saṃyogādeḥ 311, 7.2.43 "iṭ sani ve"tyata iṭ vetyanuvartate. "liṅsico"riti sūtrādātnepadeṣviti ca. tadāha-- iḍ? vā syāttaṅīti. taṅi kim?. staryāt. astārṣīt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents