Kāśikāvṛttī1: vṛ\u0304taḥ sani vā iḍāgamo bhavati. vuvūrṣate, vivariṣate, vivarīṣate. prāvuvūr See More
vṛ\u0304taḥ sani vā iḍāgamo bhavati. vuvūrṣate, vivariṣate, vivarīṣate. prāvuvūrṣati,
prāvivariṣati, prāvivarīṣati. ṛ\u0304kārāntebhyaḥ titīrṣati, titariṣati, titarīṣati.
ātistīrṣate, ātistariṣate, ātistarīṣate. sani grahaguhośca 7-2-12 iti
iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate. iṭaśca vṛ\u0304to vā 7-2-38 iti
pakṣe dīrghaḥ. cikīrṣati, jihīrṣati ityatra upadeśādhikārāt lākṣaṇikatvāc ca
iḍāgamo na bhavati.
Kāśikāvṛttī2: iṭ sani vā 7.2.41 vṝtaḥ sani vā iḍāgamo bhavati. vuvūrṣate, vivariṣate, vivarī See More
iṭ sani vā 7.2.41 vṝtaḥ sani vā iḍāgamo bhavati. vuvūrṣate, vivariṣate, vivarīṣate. prāvuvūrṣati, prāvivariṣati, prāvivarīṣati. ṝkārāntebhyaḥ titīrṣati, titariṣati, titarīṣati. ātistīrṣate, ātistariṣate, ātistarīṣate. sani grahaguhośca 7.2.12 iti iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate. iṭaśca vṝto vā 7.2.38 iti pakṣe dīrghaḥ. cikīrṣati, jihīrṣati ityatra upadeśādhikārāt lākṣaṇikatvāc ca iḍāgamo na bhavati.
Nyāsa2: iṭ? sani vā. , 7.2.41 "vuvūrṣate" iti. "iko jhal()" 1.2.9 it See More
iṭ? sani vā. , 7.2.41 "vuvūrṣate" iti. "iko jhal()" 1.2.9 iti sanaḥ kittvam(), "ajjhanagamāṃ sani" 6.4.16 iti dīrghaḥ, "udoṣṭha()pūrvasya" 7.1.102 ityutvam(), raparatvam(). ateha kasmānna bhavati--cikīrṣati, jihīrṣatīti, asti dīrghatve kṛte prāptiḥ? ityata āha--"cikīrṣati, jihirṣati" iti. gatārtham()॥
Bālamanoramā1: iṭ sani vā. `vato ve'tyato `vṛ?ta' ityanuvartate iti matvāha-
- vṛṅvṛ Sū #453 See More
iṭ sani vā. `vato ve'tyato `vṛ?ta' ityanuvartate iti matvāha-
- vṛṅvṛñbhyāmityādi. `sani grahaguhośce'tyasyāpavādaḥ. cikīrṣatītyādau
`ajjhane'ti dīrgha kṛte sani nedaṃ pravartate, `ekāca upadeśe' ityata upadeśe
ityanuvarttya upadeśe ṛkārāntāditi vyākhyānāt. titariṣati– titarīṣatīti.
tṛ?dhātoḥ sani laṭi `vṛ?to ve'ti dīrghaḥ. iḍabhāve tvāha- titīrṣatīti. `iko jha'liti
kittvādguṇā'bhāve `tṛ? ityasya ṛkārasya ittve raparatve `hali ce'ti dīrgha iti
bhāvaḥ. vivariṣatīti. vṛñdhātoḥ sani iṭi `vṛ?to ve'ti dīrgavikalpaḥ. iḍabhāve tvāha-
- vuvūrpatīti. udoṣṭha\ufffde'tyutve raparatve `hali ce'ti dīrghaḥ. vuvūrṣate iti.
ṅittvādātmanepadem. durdhvūrṣatīti. `dvṛ kauṭilye'`ajjhane'ti dīrghaḥ.
`udoṣṭha\ufffde tyutve, `hali ce'ti dīrgha iti bhāvaḥ.
Bālamanoramā2: iṭ sani vā 453, 7.2.41 iṭ sani vā. "vato ve"tyato "vṛ()ta" i See More
iṭ sani vā 453, 7.2.41 iṭ sani vā. "vato ve"tyato "vṛ()ta" ityanuvartate iti matvāha-- vṛṅvṛñbhyāmityādi. "sani grahaguhośce"tyasyāpavādaḥ. cikīrṣatītyādau "ajjhane"ti dīrgha kṛte sani nedaṃ pravartate, "ekāca upadeśe" ityata upadeśe ityanuvarttya upadeśe ṛkārāntāditi vyākhyānāt. titariṣati-- titarīṣatīti. tṛ()dhātoḥ sani laṭi "vṛ()to ve"ti dīrghaḥ. iḍabhāve tvāha- titīrṣatīti. "iko jha"liti kittvādguṇā'bhāve "tṛ? ityasya ṛkārasya ittve raparatve "hali ce"ti dīrgha iti bhāvaḥ. vivariṣatīti. vṛñdhātoḥ sani iṭi "vṛ()to ve"ti dīrgavikalpaḥ. iḍabhāve tvāha-- vuvūrpatīti. udoṣṭha()e"tyutve raparatve "hali ce"ti dīrghaḥ. vuvūrṣate iti. ṅittvādātmanepadem. durdhvūrṣatīti. "dvṛ kauṭilye""ajjhane"ti dīrghaḥ. "udoṣṭha()e tyutve, "hali ce"ti dīrgha iti bhāvaḥ.
Tattvabodhinī1: iṭsani vā. cikīrṣatītyādau `ajjhanagamā'miti dīrghe kṛte nedaṃ pravartate, Sū #393 See More
iṭsani vā. cikīrṣatītyādau `ajjhanagamā'miti dīrghe kṛte nedaṃ pravartate, `ekāca
upadeśe' ityata upadeśa ityanuvarttya , upadeśe ṛkārāntāditi vyākhyānāt. ata
eveṭaṃ vinaivodāharati– dudhvūrṣatīti. `dhvṛ kauṭilyai'. `ajjhane'ti dīrghaḥ.
`#udoṣṭha\ufffdpūrvasye'tyutvaṃ. raparatvaṃ. `hali ce'ti dīrghaḥ.
Tattvabodhinī2: iṭ sani vā 393, 7.2.41 iṭsani vā. cikīrṣatītyādau "ajjhanagamā"miti dī See More
iṭ sani vā 393, 7.2.41 iṭsani vā. cikīrṣatītyādau "ajjhanagamā"miti dīrghe kṛte nedaṃ pravartate, "ekāca upadeśe" ityata upadeśa ityanuvarttya , upadeśe ṛkārāntāditi vyākhyānāt. ata eveṭaṃ vinaivodāharati-- dudhvūrṣatīti. "dhvṛ kauṭilyai". "ajjhane"ti dīrghaḥ. "#udoṣṭha()pūrvasye"tyutvaṃ. raparatvaṃ. "hali ce"ti dīrghaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents