Kāśikāvṛttī1:
hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaśca nipātyate chandasi viṣaye, somaś
See More
hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaśca nipātyate chandasi viṣaye, somaśced
bhavati. mā naḥ somo hvaritaḥ. vihvaritastvam.
Kāśikāvṛttī2:
some hvaritaḥ 7.2.33 hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaśca nipātyate
See More
some hvaritaḥ 7.2.33 hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaśca nipātyate chandasi viṣaye, somaśced bhavati. mā naḥ somo hvaritaḥ. vihvaritastvam.
Nyāsa2:
some hvarita. , 7.2.33 "iḍāgamo guṇaśca nipātyate" iti. cakārāt? "
See More
some hvarita. , 7.2.33 "iḍāgamo guṇaśca nipātyate" iti. cakārāt? "hyu" ityetasyādeśābhāvaśca॥
Bālamanoramā1:
vā druhaḥ. `dāde'rityato gha ityanuvartate. jhalīti padasyeti ante #iti
pūr
See More
vā druhaḥ. `dāde'rityato gha ityanuvartate. jhalīti padasyeti ante #iti
pūrvavadanuvartate. tadāha–eṣāmiti. druhādīnāṃ caturṇāmityarthaḥ. dhruk–dhrugiti.
ghatvapakṣe bhaṣbhāve catrvavikalpa iti bhāvaḥ. dhruṭ dhruḍiti. ghatvā'bhāvapakṣe `ho
ḍhaḥ' iti ḍhatve bhaṣbhāve catrvavikalpaḥ. atra bhaṣbhāvārthameva `ho ḍhaḥ' iti sūtre ḍha eva
vihita, natu ḍaḥ. tathā sati jhaṣantatvā'bhāvādbhaṣbhāvo na syāt. aci supi
durhamityādi. dhrugbhyāmiti. ghatvapakṣe bhaṣbhāvaḥ. dhruḍbhyāmiti.
ghatvā'bhāvapakṣe ḍhatve jaśtve rūpam. evaṃ bhisi bhyasi ca rūpadvayam. druhaḥ. druhaḥ.
druhoḥ druhām. dhrukṣviti. ghatve bhaṣbhāve `ādeśapratyayayoḥ' iti ṣatve `khari
ce'ti catrvam. dhruṭtsviti. ghatvā'bhāvapakṣe ḍhatve bhaṣbhāve ḍhasya jaśteva dhuṭi
cartve ḍasya catrvam. catrvasyā'siddhatvā`ccayo dvitīyāḥ' iti takārasya tho na
bhavati. ` na padāntā'diti ṣṭutvaṃ na. dhruṭsviti. dhuḍabhāve rūpam. hasya ḍhaḥ,
bhaṣbhāvaḥ, ḍhasya jaśtvena ḍaḥ, tasya cartvena ṭaḥ. evamiti. `bhaṣbhāvavarja'miti śeṣaḥ.
vi\ufffdāṃ vahatītyartha `bhajoṇvi'rityato ṇvirityanuvṛttau `vahaśce'ti ṇviḥ. ṇakāra
it. verlopaḥ. `ata upadhāyāḥ' iti vṛddhiḥ. upapadasamāsaḥ. vi\ufffdāvāhitiṃ rūpam.
tatassorhalṅyābiti lope ho ḍhaḥ' iti ḍhatve `vā'sāne' iti catrvavikalpe-
vi\ufffdāvāṭ vi\ufffdāāḍ, vi\ufffdāāhau, vi\ufffdāvāhaḥ.
Bālamanoramā2:
vā druhamuhaṣṇuhaṣṇihām , 7.2.33 vā druhaḥ. "dāde"rityato gha ityanuva
See More
vā druhamuhaṣṇuhaṣṇihām , 7.2.33 vā druhaḥ. "dāde"rityato gha ityanuvartate. jhalīti padasyeti ante #iti pūrvavadanuvartate. tadāha--eṣāmiti. druhādīnāṃ caturṇāmityarthaḥ. dhruk--dhrugiti. ghatvapakṣe bhaṣbhāve catrvavikalpa iti bhāvaḥ. dhruṭ dhruḍiti. ghatvā'bhāvapakṣe "ho ḍhaḥ" iti ḍhatve bhaṣbhāve catrvavikalpaḥ. atra bhaṣbhāvārthameva "ho ḍhaḥ" iti sūtre ḍha eva vihita, natu ḍaḥ. tathā sati jhaṣantatvā'bhāvādbhaṣbhāvo na syāt. aci supi durhamityādi. dhrugbhyāmiti. ghatvapakṣe bhaṣbhāvaḥ. dhruḍbhyāmiti. ghatvā'bhāvapakṣe ḍhatve jaśtve rūpam. evaṃ bhisi bhyasi ca rūpadvayam. druhaḥ. druhaḥ. druhoḥ druhām. dhrukṣviti. ghatve bhaṣbhāve "ādeśapratyayayoḥ" iti ṣatve "khari ce"ti catrvam. dhruṭtsviti. ghatvā'bhāvapakṣe ḍhatve bhaṣbhāve ḍhasya jaśteva dhuṭi cartve ḍasya catrvam. catrvasyā'siddhatvā"ccayo dvitīyāḥ" iti takārasya tho na bhavati. " na padāntā"diti ṣṭutvaṃ na. dhruṭsviti. dhuḍabhāve rūpam. hasya ḍhaḥ, bhaṣbhāvaḥ, ḍhasya jaśtvena ḍaḥ, tasya cartvena ṭaḥ. evamiti. "bhaṣbhāvavarja"miti śeṣaḥ. vi()āṃ vahatītyartha "bhajoṇvi"rityato ṇvirityanuvṛttau "vahaśce"ti ṇviḥ. ṇakāra it. verlopaḥ. "ata upadhāyāḥ" iti vṛddhiḥ. upapadasamāsaḥ. vi()āvāhitiṃ rūpam. tatassorhalṅyābiti lope ho ḍhaḥ" iti ḍhatve "vā'sāne" iti catrvavikalpe-vi()āvāṭ vi()āāḍ, vi()āāhau, vi()āvāhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents