Kāśikāvṛttī1:
aparihvṛtāḥ iti nipātyate chandasi viṣaye. hru ityetasya ādeśasya abhāvo nipātya
See More
aparihvṛtāḥ iti nipātyate chandasi viṣaye. hru ityetasya ādeśasya abhāvo nipātyate.
aparihvṛtāḥ sanuyāma vājam.
Kāśikāvṛttī2:
aparihvṛtāś ca 7.2.32 aparihvṛtāḥ iti nipātyate chandasi viṣaye. hru ityetasya
See More
aparihvṛtāś ca 7.2.32 aparihvṛtāḥ iti nipātyate chandasi viṣaye. hru ityetasya ādeśasya abhāvo nipātyate. aparihvṛtāḥ sanuyāma vājam.
Nyāsa2:
aparihūvṛtāśca. , 7.2.32 "hyu" ityetasyādeśasyābhāvo nipātyate" iti. p
See More
aparihūvṛtāśca. , 7.2.32 "hyu" ityetasyādeśasyābhāvo nipātyate" iti. pūrvasūtreṇa prāptasya. bahuvacananirdeśo bahavacana eva nipātanaṃ yathā syāt(). tena kcanāntare hi aparihyutaḥ, aparihyu, aparihyutāvityeva bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents