Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हृषेर्लोमसु hṛṣerlomasu
Individual Word Components: hṛṣeḥ lomasu
Sūtra with anuvṛtti words: hṛṣeḥ lomasu aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14), vā (7.2.27)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial affix optionally takes ((iṭ)), after ((hṛṣ)) when the word ((loman)) or its synonym is in construction with it. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of niṣṭhā 14 affixes 3.1.1 introduced after 3.1.2 the verbal áṅga 6.4.1] hŕs- `rejoice' (I 741) with reference to hair (lóma-su). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:hṛṣeḥ lomakeśakartṛkasya iti vaktavyam |
2/4:hṛṣṭāni lomāni , hṛṣitāni lomāni , hṛṣṭam lomabhiḥ , hṛṣitam lomabhiḥ , hṛṣṭāḥ keśāḥ , hṛṣitāḥ keśāḥ , hṛṣṭam keśaiḥ , hṛṣitam keśaiḥ |
3/4:vismitapratīghātayoḥ iti vaktavyam |
4/4:hṛṣṭaḥ devadattaḥ , hṛṣitaḥ devadattaḥ , hṛṣṭāḥ dantāḥ , hṛṣitāḥ dantāḥ
See More


Kielhorn/Abhyankar (III,290.16-19) Rohatak (V,125.2-6)


Commentaries:

Kāśikāvṛttī1: lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati. hṛṣṭāni lomāni, hṛṣit   See More

Kāśikāvṛttī2: hṛṣer lomasu 7.2.29 lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati.    See More

Nyāsa2: hmaṣerlomasu. , 7.2.29 "hmaṣṭāni lomāni" iti. gatyarthāmakarmadi (   See More

Bālamanoramā1: hmaṣerlomasu. lomasu kartṛṣviti bodhyam. idaṃ ca `ajarya'miti sūtre bhāṣye Sū #877   See More

Bālamanoramā2: tatpratyayasya ca 1114, 7.2.29 tatpratyayasya ca. pūrvasūtre yadanuvṛtaṃ tatsarv   See More

Tattvabodhinī1: hmaṣeḥ. hmaṣu alīke. udittavanniṣṭhāyāmaniṭ, hmaṣa tuṣṭau seṭ, ubhayorapi graha Sū #721   See More

Tattvabodhinī2: tatpratyayasya ca 931, 7.2.29 tatpratyayasya ca. "pravāhaṇasya"iti var   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions