Kāśikāvṛttī1: lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati. hṛṣṭāni lomāni, hṛṣit See More
lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati. hṛṣṭāni lomāni, hṛṣitāni
lomāni. hṛṣṭaṃ lomabhiḥ, hṛṣitaṃ lomabhiḥ. hṛṣṭāḥ keśāḥ, hṛṣitāḥ keśāḥ. hṛṣṭaṃ
keśaiḥ hṛṣitaṃ keśaiḥ. hṛṣu alīke ityudittvān niṣṭhāyāmaniṭ, hṛṣa tuṣṭau ityayaṃ
seṭ, tayorubhayoriha grahaṇam ityubhayatra vibhāṣā iyam. lomāni mūrdhajāni aṅgajāni ca
sāmānyena gṛhyante, yathā lomanakhaṃ spṛṣṭvā śaucaṃ kartavyam iti. tadviṣaye ca harṣe
vartamāno lomasu vartate ityucyate. lomasu iti kim? hṛṣṭo devadatta
ityalīkārthasya, hṛṣito devadattaḥ iti tuṣṭyarthasya. vismitapratighātayośca iti
vaktavyam. hṛṣṭo devadattaḥ, hṛsito devadattaḥ. vismitaḥ ityarthaḥ. hṛṣṭāḥ dantāḥ,
hṛṣitāḥ dantāḥ. pratihatāḥ ityarthaḥ.
Kāśikāvṛttī2: hṛṣer lomasu 7.2.29 lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati. See More
hṛṣer lomasu 7.2.29 lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati. hṛṣṭāni lomāni, hṛṣitāni lomāni. hṛṣṭaṃ lomabhiḥ, hṛṣitaṃ lomabhiḥ. hṛṣṭāḥ keśāḥ, hṛṣitāḥ keśāḥ. hṛṣṭaṃ keśaiḥ hṛṣitaṃ keśaiḥ. hṛṣu alīke ityudittvān niṣṭhāyāmaniṭ, hṛṣa tuṣṭau ityayaṃ seṭ, tayorubhayoriha grahaṇam ityubhayatra vibhāṣā iyam. lomāni mūrdhajāni aṅgajāni ca sāmānyena gṛhyante, yathā lomanakhaṃ spṛṣṭvā śaucaṃ kartavyam iti. tadviṣaye ca harṣe vartamāno lomasu vartate ityucyate. lomasu iti kim? hṛṣṭo devadatta ityalīkārthasya, hṛṣito devadattaḥ iti tuṣṭyarthasya. vismitapratighātayośca iti vaktavyam. hṛṣṭo devadattaḥ, hṛsito devadattaḥ. vismitaḥ ityarthaḥ. hṛṣṭāḥ dantāḥ, hṛṣitāḥ dantāḥ. pratihatāḥ ityarthaḥ.
Nyāsa2: hmaṣerlomasu. , 7.2.29 "hmaṣṭāni lomāni" iti. gatyarthāmakarmakādinā ( See More
hmaṣerlomasu. , 7.2.29 "hmaṣṭāni lomāni" iti. gatyarthāmakarmakādinā (3.4.72) akarmakatvāt? katrtari ktaḥ. "hmaṣṭaṃ lomabhiḥ" iti. "napuṃsake bhāve ktaḥ" 3.3.114 iti ktaḥ. niṣṭhāyāmaniṭ()" iti. "udito vā" 7.2.56 iti ktvāpratyaya iṭi vikalpite niṣṭhāyāṃ "yasya vibhāṣā" 7.2.15 iti pratiṣedhāt(). "ayaṃ seṭ()" iti. udāttatvādiṭpratiṣedhābhāvāt(). "ubhayatravibhāṣeyam()" iti. prāpte cāprāpte ca. ālīkyārthasya pratiṣedhe prāpte vikalpaḥ, tuṣṭa()rthasya cāprāpte; lomaśabdasyāṅgajateṣveva rūḍhatvāt().
lomasvityucyamāneṅgajeṣveva na keśeṣu bhavitavyamiti kasyācidbhrāntiḥ syāt(), atastāṃ nirākarttumāha--"lomāni" ityādi. katham()? ityāha--"yathā lomanakham()" ityādi. atra hi sāmānyena grahaṇaṃ teṣām(). tathā hi--keśānapi spṛṣṭvā śaucaṃ kriyata iti. kathaṃ punaḥ kriyāvacanasaya dhātodrravyeṣu lomasu vṛttirupapadyate? ityāha--"tadviṣaye" ityādi. tāni lomāni viṣayo yasya sa tathoktaḥ. hmaṣeryo'rthaḥ sa lomatsādhyatvāllomaviṣayaḥ. tatra vatrtamāno hmaṣirapyarthadvāreṇa lomasu vatrtate ityucyate. tadevamarthadvāreṇa lomnāṃ hmaṣiṃ prati viśeṣaṇatvaṃ darśitaṃ bhavati.
"vismitapratidhātayośca" iti. nipātanamiti. vismipratidhātayorniṣṭhāyāmiṇ? na bhanatyevamartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--hmaṣeriti yogavibhāgaḥ kriyate, tato vismitapratidhātayorapi bhaviṣyatīti. atha vā--bahuvacananirdeśo'tra kriyate, ādyartho'yaṃ vijñāyate lomādiṣu lomasviti tena vismatapratidhātayorapi bhaviṣyati॥
Bālamanoramā1: hmaṣerlomasu. lomasu kartṛṣviti bodhyam. idaṃ ca `ajarya'miti sūtre bhāṣye Sū #877 See More
hmaṣerlomasu. lomasu kartṛṣviti bodhyam. idaṃ ca `ajarya'miti sūtre bhāṣye
spaṣṭam. hmaṣṭaṃ hmaṣitaṃ lometi. `gatyarthā'karmake'ti kartari ktaḥ.
romāñcitabhūtamityarthaḥ. vismitapratighātayośceti. vārtikamidam. `hmaṣerniṣṭhāyā
iḍve'ti śeṣaḥ. udittvāditi. `udito ve'ti ktvāyāṃ veṭkatvāt `yasya
vibhāṣe'ti niṣṭhāyāṃ neḍityarthaḥ. tathā alīke'rthe hmaṣṭa ityeva.
mṛṣoktavānityarthaḥ. iḍiti. `hmaṣa tuṣṭau' iti dhātoḥ kte iḍeva bhavatītyarthaḥ.
hmaṣitaḥ. tuṣṭa ityarthaḥ. vismitapratighātayostu dhātūnāmanekārthatvādvṛttiḥ.
tatra lomasu, vismitapratighātayośca `hmaṣu alīke' ityasmāt. `yasya vibhāṣeṭati
nityamiṇniṣedhe prāpte vibhāṣeyam. `hmaṣa tuṣṭau' ityasmāttu
nityamiṭprāptau vibhāṣeti vivekaḥ.
Bālamanoramā2: tatpratyayasya ca 1114, 7.2.29 tatpratyayasya ca. pūrvasūtre yadanuvṛtaṃ tatsarv See More
tatpratyayasya ca 1114, 7.2.29 tatpratyayasya ca. pūrvasūtre yadanuvṛtaṃ tatsarvamihāpyanuvartate tacchabdena ḍhapratyayaḥ parāmṛśyate. tadāha--ḍhapratyayāntasyeti. prāvāhaṇeyiḥ pravāhaṇeyiriti. śubhrādiḍhagantādiñ. nanu pūrvasūtreṇaiva siddhatvādidaṃ vyarthamityata āha--bāhreti. ḍhakpratyayāntādbahirbhūto ya iñ tannimittā "taddhiteṣvacāmāde"riti nityā ādivṛddhiḥ. ḍāśrayeṇeti. ḍhapratyaye pare vihiteneti yāvat. tathāvidhena vṛddhivikalpena pūrvasūtravihitena bādhituṃ na śakyate, bhinnanimittakatvādityarthaḥ. pūrvasūtraṃ hi kevalaḍha pratyayānte ḍhapratyayaṃ paranimittatvenāśritya pravṛttaṃ ḍhaṅnimittāmādivṛdiṃ()dha bādhata iti yuktaṃ, na tviñpratyayanimittāmapi nityāmādivṛddhim.?tastasyā api bādhanārthamidaṃ sūtramityarthaḥ. idaṃ vṛddhividhidvayamapi "śubhrādibhyaśce"tyatraiva vaktuṃ yuktam. kalyāṇyā. inaṅi ṅakāra it.
Tattvabodhinī1: hmaṣeḥ. hmaṣu alīke. udittavanniṣṭhāyāmaniṭ, hmaṣa tuṣṭau seṭ, ubhayorapi
graha Sū #721 See More
hmaṣeḥ. hmaṣu alīke. udittavanniṣṭhāyāmaniṭ, hmaṣa tuṣṭau seṭ, ubhayorapi
grahaṇamityubhayatra vibhāṣeyam.
Tattvabodhinī2: tatpratyayasya ca 931, 7.2.29 tatpratyayasya ca. "pravāhaṇasya"iti var See More
tatpratyayasya ca 931, 7.2.29 tatpratyayasya ca. "pravāhaṇasya"iti vartate. tacchabdena ḍhapratyayaḥ parāmṛśyate. tadāha---ḍhāntasyetyādi. bāhrataddhitanimitteti. ḍhak()pratyayāntādbahirbhūto ya iñ tannimittetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents