Kāśikāvṛttī1:
ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati. ghuṣṭā rajjuḥ. ghuṣṭ
See More
ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati. ghuṣṭā rajjuḥ. ghuṣṭau
pādau. aviśabdane iti kim? avaghuṣitaṃ vākyamāha. viśabdanaṃ pratijñānam.
ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate. ghuṣir viśabdane iti curādiṣu. tayoriha
sāmānyena grahaṇam. viśabdanapratiṣedhaśca jñāpakaścurādiṇij viśabdanārthasya anityaḥ
iti. tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ.
svābhiprāyaṃ śabdena aviṣkṛtavantaḥ ityarthaḥ.
Kāśikāvṛttī2:
ghuṣiraviśabdane 7.2.23 ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhav
See More
ghuṣiraviśabdane 7.2.23 ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati. ghuṣṭā rajjuḥ. ghuṣṭau pādau. aviśabdane iti kim? avaghuṣitaṃ vākyamāha. viśabdanaṃ pratijñānam. ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate. ghuṣir viśabdane iti curādiṣu. tayoriha sāmānyena grahaṇam. viśabdanapratiṣedhaśca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti. tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ. svābhiprāyaṃ śabdena aviṣkṛtavantaḥ ityarthaḥ.
Nyāsa2:
ghuṣiraviśabdane. , 7.2.23 "viśabdanaṃ pratijñānam()" iti. svābhiprāya
See More
ghuṣiraviśabdane. , 7.2.23 "viśabdanaṃ pratijñānam()" iti. svābhiprāyasya śabdenāviṣkaraṇamityarthaḥ. "sāmānyena grahaṇam()" iti. viśeṣānupādānāt(). yadi "ghuṣiraviśabdene" (dhā.pā.1726) ["ghuṣir? viśabdene--dhā.pā.]iti curādau paṭha()te evaṃ sati ṇicā bhavitavyam(), na ca ṇijantasyeṭi satyasati vā kaścidviśeṣo'sti. tathā hi--iṭi sati "niṣṭhāyāṃ seṭi" (6.4.52) iti ṇilope kṛte ghoṣitamiti yadrūpaṃ bhavatyasatyapīṭi ṇilopābhāvāt? tadeva. na ca tadantāviṭpratiṣedhasya praptirasti; "ekācaḥ" 7.2.10 ityadhikārāt(). bhauvādikasya (dhā.pā.653) ["ghuṣir? aviśbadena"--dhā.pā.] ghuṣerviśabdane vṛttireva nāsti; śabdaśaktisvābhāvyāt(); ta()tka viśabdanapratiṣedhena? ityata āha--"viśabdanapratiṣedhaḥ" ityādi. yadi ca nityo ṇic? syāt(), tadā yathoktayā rītyā pratiṣedho'narthakaḥ syāt(), tataśca na katrtavya eva syāt(), kṛtaśca, tasmādayameva pratiṣedho jñāpayita--curādiṇijviśabdanārthasyānitya iti. "jughuṣuḥ" iti. anityapratijñāprayojanam(). asati hranityatve ghoṣayāñcakruriti syāt()॥
Bālamanoramā1:
ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyarthaḥ. āyāmiteti vā. śabdena
abh Sū #870
See More
ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyarthaḥ. āyāmiteti vā. śabdena
abhiprāyaprakāśanaṃ viśabdanam. tadāha– śabdeneti.
Bālamanoramā2:
ghuṣiraviśabdane 870, 7.2.23 ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyartha
See More
ghuṣiraviśabdane 870, 7.2.23 ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyarthaḥ. āyāmiteti vā. śabdena abhiprāyaprakāśanaṃ viśabdanam. tadāha-- śabdeneti.
Tattvabodhinī1:
ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣiraviśabdana iti curādiḥ, dvayo Sū #715
See More
ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣiraviśabdana iti curādiḥ, dvayorapi
sāmānyena grahaṇam. nanu viśabdanārthāddhuṣeścurādiṇicā bhāvyaṃ, tataśca ṇicā
vyavadhānāddhuṣeḥ parā niṣṭhā nāstīti kathamiṇniṣedhaprasaṅgaḥ, kiṃ ca viśabdane
tviṇniṣedhā'bhāvāṇṇicyupadhāguṇe `niṣṭhāyāṃ seṭī'ti ṇilope ca `ghoṣitaṃ
vākya'mityapi syāditi cet. atrāhuḥ– evaṃ tarhi viśabdanapratiṣedha eva jñāpakaḥ–
- viśabdanārthasya curādiṇijanitya iti [iti] nāstyuktadoṣa iti dik.
Tattvabodhinī2:
ghuṣiraviśabdane 715, 7.2.23 ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣira
See More
ghuṣiraviśabdane 715, 7.2.23 ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣiraviśabdana iti curādiḥ, dvayorapi sāmānyena grahaṇam. nanu viśabdanārthāddhuṣeścurādiṇicā bhāvyaṃ, tataśca ṇicā vyavadhānāddhuṣeḥ parā niṣṭhā nāstīti kathamiṇniṣedhaprasaṅgaḥ, kiṃ ca viśabdane tviṇniṣedhā'bhāvāṇṇicyupadhāguṇe "niṣṭhāyāṃ seṭī"ti ṇilope ca "ghoṣitaṃ vākya"mityapi syāditi cet. atrāhuḥ-- evaṃ tarhi viśabdanapratiṣedha eva jñāpakaḥ--- viśabdanārthasya curādiṇijanitya iti [iti] nāstyuktadoṣa iti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents