Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: घुषिरविशब्दने ghuṣiraviśabdane
Individual Word Components: ghuṣiḥ aviśabdane
Sūtra with anuvṛtti words: ghuṣiḥ aviśabdane aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial affix does not take the augment ((iṭ)), after the root ((ghuṣ)) in any sense other than that of 'proclaimed'. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of niṣṭhā 14 affixes 3.1.1 introduced after 3.1.2 the verbal áṅga 6.4.1] ghúṣ-ÍR (I 683) when the sense is `not to proclaim' (á-vi-śabd-an-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kimartham aviśabdane iti ucyate na viśabdane curādiṇicā bhavitavyam |
2/5:evam tarhi siddhe sati yat ayam aviśabdane iti āha tat jñāpayati ācāryaḥ viśabdane ghuṣeḥ vibhāṣā ṇic bhavati iti |
3/5:kim etasya jñāpane prayojanam |
4/5:mahīpālavacaḥ śrutvā jughuṣuḥ puṣyamāṇavāḥ |
5/5:eṣaḥ prayogaḥ upapannaḥ bhavati
See More


Kielhorn/Abhyankar (III,288.15-19) Rohatak (V,121.7-11)


Commentaries:

Kāśikāvṛttī1: ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati. ghuṣṭā rajjuḥ. ghuṣṭ   See More

Kāśikāvṛttī2: ghuṣiraviśabdane 7.2.23 ghuṣer dhātoraviśabdane 'rthe niṣṭhāyām iḍāgamo na bhav   See More

Nyāsa2: ghuṣiraviśabdane. , 7.2.23 "viśabdanaṃ pratijñānam()" iti. sbhipya   See More

Bālamanoramā1: ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyarthaḥ. āyāmiteti vā. śabdena abh Sū #870   See More

Bālamanoramā2: ghuṣiraviśabdane 870, 7.2.23 ghuṣiraviśabdane. ghuṣṭā rajjuriti. utpāditetyartha   See More

Tattvabodhinī1: ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣiraviśabdana iti curādiḥ, dvayo Sū #715   See More

Tattvabodhinī2: ghuṣiraviśabdane 715, 7.2.23 ghuṣiravi. ghuṣiraviśabdārtha iti bhvādiḥ , ghuṣira   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions