Kāśikāvṛttī1:
parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍhaḥ kuṭumbī. pūrveṇa tulyam e
See More
parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍhaḥ kuṭumbī. pūrveṇa tulyam etat.
vṛṃher nipātanam. vṛhiśca yadi prakṛtiyantaram asti tasya api tadeva sarvam.
halopanipātanasya ca tadeva prayojanam. parivraḍhayati. parivraḍhyya gataḥ. pārivṛḍhī kanyā.
parivṛḍhamācaṣṭe iti vigṛhya vṛḍhaśabdādeva ṇijutypadyate. saṃgrāmayatereva sopasargāṇ
ṇijutpattiriṣyate na anyasmātiti. tathā sati parivraḍhayati iti tiṅṅatiṅaḥ 8-2-28
iti nighātaḥ. parivraḍhayya ityatra pariśabdasya ktvāpratyayāntena samāse sati
lyabādeśaḥ siddho bhavati. prabhau iti kim? parivṛṃhitam. parivṛhitam.
Kāśikāvṛttī2:
prabhau parivṛḍhaḥ 7.2.21 parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍha
See More
prabhau parivṛḍhaḥ 7.2.21 parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍhaḥ kuṭumbī. pūrveṇa tulyam etat. vṛṃher nipātanam. vṛhiśca yadi prakṛtiyantaram asti tasya api tadeva sarvam. halopanipātanasya ca tadeva prayojanam. parivraḍhayati. parivraḍhyya gataḥ. pārivṛḍhī kanyā. parivṛḍhamācaṣṭe iti vigṛhya vṛḍhaśabdādeva ṇijutypadyate. saṃgrāmayatereva sopasargāṇ ṇijutpattiriṣyate na anyasmātiti. tathā sati parivraḍhayati iti tiṅṅatiṅaḥ 8.2.28 iti nighātaḥ. parivraḍhayya ityatra pariśabdasya ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati. prabhau iti kim? parivṛṃhitam. parivṛhitam.
Nyāsa2:
prabhau parivṛḍhaḥ. , 7.2.21 "pūrveṇa samānam()" iti. nipātanasyeḍabhā
See More
prabhau parivṛḍhaḥ. , 7.2.21 "pūrveṇa samānam()" iti. nipātanasyeḍabhāvādestulyatvāt(). yathaiva hi pūrvasmin? sūtre ktapratyaye kṛte hakāranakārasyorlopa iḍabhāvaśca parasya ḍhatvaṃ nipātitam(), tathehāpi tatsarva nipātyate. "vṛṃhernipātanam()" iti. "vṛhi vṛddhau" ["bṛhi"--dhā.pā.] (dhā.pā.736) ityasya. "vṛhiśca yadi prakṛtyantaramasti tatastasyāpi" iti. nipātanametaditi kṛtena sambandhaḥ. prakṛtyantarāstitvaṃ tu "vṛha vṛddhau"["bṛha"--dhā.pā.] (dhā.pā.735) iti kaiściduktam(). "tadeva prayojanam()" iti. pūrvatrāsiddhatvanivṛttiḥ. "parivrajhayati" iti. atra ḍhalope sati pūrvavadrepho na syāt(). "parivraḍhayya gataḥ" iti. halopanipātane tu bhavantyete doṣāḥ.
"parivraḍhamācaṣṭe" ityādi. kathaṃ punaḥ parivṛḍhaśabdena vigrahe kṛte ṇico vṛ śabdādevotpatatirlabhyate? ityāha--"saṃgrāmayateḥ" ityādi. "prātipadikāddhātvarthe bahulamiṣṭhavacca" (dhā.pā.ga.sū.186) ityanenaiva ṇici siddhe "saṃgrāme" ityasya sopasargasya gaṇe yaḥ pāṭhaḥ sa niyamārthaḥ--saṃgrāmayatereva sopasargāṇṇijutpattiryathā syāt(), anyatra mā bhūditi. tadevaṃ saṃgrāmayatereva yasmāt? sopasargāṇṇijutpattiriṣyate, nānyasmāt(). tasmād? yadyapi "parivṛḍhamācaṣṭe" iti vigrahaḥ kriyate, tathāpi vṛḍhaśabdāṇṇijutpattau satyāṃ lakāro bhavannayaṃ ṇij? yato vihitastadādereva bhavati pratyayagrahaṇaparibhāṣayā; "sanādyantā dhātavaḥ" 3.1.32 iti tadādereva dhātusaṃjñāvidhānāt(). tena parestiṅantagrahaṇenāgrahaṇāt? tato'taṅantāt? padāt? parasya tiṅantasya padasya parivraḍhayatītyatra "tiṅṅatiṅaḥ" 8.1.28 iti nighātasvaraḥ siddho bhavati. yadi punaḥ parivṛḍhaśabdāṇṇijatpadyate tadā lakāro'pi nighāto na syāt(). kiñca--yadā vṛḍhaśabdāṇṇijutpadyate na parivṛḍhaśabdāt(), tadā ktvāpratyayo'pi vṛḍhaśabdāṇṇijantādbhavati. tena pariśabdasya ktāntena samrathena śabdāntareṇa "kugatiprādayaḥ" 2.2.18 iti samāse kṛte parivraḍhayyetyatra lyabādeśaḥ siddho bhavati. parivṛḍhaśabdāṇṇijutpattau ktvāpratyayo'pi parivṛḍhaśabdādeva ṇijantādutpadyate, tataḥ samāso na syāt(); kugatiprādayaḥ samarthena śabdāntareṇa samasyante, na cātra pareḥ paraṃ ktāntaṃ śabdāntaramasti. ekameva hīdaṃ ktāntaṃ pariṇā saha śabdarūpam(); tatraiva pariśabdasyāntarbhāvāt(). asati ca samāse "samāse'nañpūrve" 7.3.17 ityādinā lyabādeśo na syāt(). "parivṛṃhitam()" iti. vṛṃheḥ pratyudāharaṇam(). "parivṛhitam()" iti. vṛheḥ॥
Bālamanoramā1:
prabhau paribṛḍhaḥ. prāgvaditi. takāraḍhatvasay halopasya cetyarthaḥ. Sū #868
Bālamanoramā2:
prabhau paribṛḍhaḥ 868, 7.2.21 prabhau paribṛḍhaḥ. prāgvaditi. takāraḍhatvasay h
See More
prabhau paribṛḍhaḥ 868, 7.2.21 prabhau paribṛḍhaḥ. prāgvaditi. takāraḍhatvasay halopasya cetyarthaḥ.
Tattvabodhinī1:
prabhau. nipātanamiti. halope prayojanamapi vraḍhimā parivraḍhayyetyādisididhar Sū #713
See More
prabhau. nipātanamiti. halope prayojanamapi vraḍhimā parivraḍhayyetyādisididhariti
prāgvadeva bodhyam.
Tattvabodhinī2:
prabhau paribṛḍhaḥ 713, 7.2.21 prabhau. nipātanamiti. halope prayojanamapi vraḍh
See More
prabhau paribṛḍhaḥ 713, 7.2.21 prabhau. nipātanamiti. halope prayojanamapi vraḍhimā parivraḍhayyetyādisididhariti prāgvadeva bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents