Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रभौ परिवृढः prabhau parivṛḍhaḥ
Individual Word Components: prabhau parivṛḍhaḥ
Sūtra with anuvṛtti words: prabhau parivṛḍhaḥ aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The irregularly formed ((parivṛ ha)) means 'Lord'. Source: Aṣṭādhyāyī 2.0

The expression pari-vr̥-ḍhá- is introduced as a fully formed one to denote `a sovereign, king' (pra-bh-aú) [derived with affix Ktá introduced after the verbal áṅga 6.4.1 vŕṁh-/vŕh- (I 772, 1.2.1) w/out the initial increment iṬ 8]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:parivṛḍhaḥ iti kimartham nipātyate na paripūrvāt vṛheḥ na iṭ bhavati iti eva ucyeta |
2/7:parivṛḍhanipātanam ca |*
3/7:kim |
4/7:nakārahakāralopārtham parasya ca ḍhatvārtham aniḍvacane hi rabhāvāprasiddhiḥ alaghutvāt nalopavacanam ca iti eva |
5/7:parivraḍhīyān iti raḥ ṛtaḥ halādeḥ laghoḥ iti rabhāvaḥ na syāt |
See More


Kielhorn/Abhyankar (III,288.7-13) Rohatak (V,120.12-113.5)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍhaḥ kuṭumbī. pūrveṇa tulyam e   See More

Kāśikāvṛttī2: prabhau parivṛḍhaḥ 7.2.21 parivṛḍha iti nipātyate prabhuśced bhavati. parivṛḍha   See More

Nyāsa2: prabhau parivṛḍhaḥ. , 7.2.21 "pūrveṇa samānam()" iti. nipātanasyeḍab   See More

Bālamanoramā1: prabhau paribṛḍhaḥ. prāgvaditi. takāraḍhatvasay halopasya cetyarthaḥ. Sū #868

Bālamanoramā2: prabhau paribṛḍhaḥ 868, 7.2.21 prabhau paribṛḍhaḥ. prāgvaditi. takāraḍhatvasay h   See More

Tattvabodhinī1: prabhau. nipātanamiti. halope prayojanamapi vraḍhimā parivraḍhayyetyādisididhar Sū #713   See More

Tattvabodhinī2: prabhau paribṛḍhaḥ 713, 7.2.21 prabhau. nipātanamiti. halope prayojanamapi vraḍh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions