Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: धृषिशसी वैयात्ये dhṛṣiśasī vaiyātye
Individual Word Components: dhṛṣiśasī vaiyātye
Sūtra with anuvṛtti words: dhṛṣiśasī vaiyātye aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14)
Type of Rule: niyama
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial affix does not get ((iṭ)) augment, after the roots ((dhṛṣ)) and ((śas)), when meaning 'bold, impudent and arrogant'. Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of niṣṭhā 14 affixes 3.1.1 introduced after 3.1.2 the verbal áṅga-s 6.4.1] dhŕṣ- `dare' (V 22) and śás- `hurt, injure' (I 763) to denote insolence (vaí-yāt-y-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/2:kim idam vaiyātye iti |
2/2:viyātabhāvaḥ vaiyātyam
Kielhorn/Abhyankar (III,287.15) Rohatak (V,119.14)


Commentaries:

Kāśikāvṛttī1: viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā. tatra dhṛṣa śasa ityetayoḥ niṣ   See More

Kāśikāvṛttī2: dhṛṣī śasī vaiyātye 7.2.19 viyātasya bhāvo vaiyātyam prāgalbhyam, avita. ta   See More

Nyāsa2: ghṛṣiśasī veyātye. , 7.2.19 "viyātasya bhāvo vaiyātyam()" iti. yātam()   See More

Bālamanoramā1: dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyātyam. tatra `ñi dhṛṣā pgalbhy Sū #866   See More

Bālamanoramā2: dhṛṣiśasī vaiyātye 866, 7.2.19 dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyāt   See More

Tattvabodhinī1: dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anayoḥ `āditaśca' `yasya vibh Sū #711   See More

Tattvabodhinī2: dhṛṣiśasī vaiyātye 711, 7.2.19 dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anay   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions