Kāśikāvṛttī1:
viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā. tatra dhṛṣa śasa ityetayoḥ
niṣ
See More
viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā. tatra dhṛṣa śasa ityetayoḥ
niṣṭhāyām iḍāgamo na bhavati. dhṛṣṭo 'yam. viśasto 'yam. dhṛṣeḥ āditaśca 7-2-16
iti pratiṣedhaḥ siddha eva, śaserapi udito vā 7-2-56), yasya vibhāṣā (*7,2.15 iti?
niyamārthaṃ vacanam, dhṛṣiśasyoḥ vaiyātye eva iḍ na bhavati. bhāvādikarmaṇorapi vaiyātye
dhṛṣirnāsti. dhṛṣṭaḥ. viśastaḥ. vaiyātye iti kim? dharṣitaḥ. viśasitaḥ.
Kāśikāvṛttī2:
dhṛṣī śasī vaiyātye 7.2.19 viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā. ta
See More
dhṛṣī śasī vaiyātye 7.2.19 viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā. tatra dhṛṣa śasa ityetayoḥ niṣṭhāyām iḍāgamo na bhavati. dhṛṣṭo 'yam. viśasto 'yam. dhṛṣeḥ āditaśca 7.2.16 iti pratiṣedhaḥ siddha eva, śaserapi udito vā 7.2.56, yasya vibhāṣā 7.2.15 iti? niyamārthaṃ vacanam, dhṛṣiśasyoḥ vaiyātye eva iḍ na bhavati. bhāvādikarmaṇorapi vaiyātye dhṛṣirnāsti. dhṛṣṭaḥ. viśastaḥ. vaiyātye iti kim? dharṣitaḥ. viśasitaḥ.
Nyāsa2:
ghṛṣiśasī veyātye. , 7.2.19 "viyātasya bhāvo vaiyātyam()" iti. yātam()
See More
ghṛṣiśasī veyātye. , 7.2.19 "viyātasya bhāvo vaiyātyam()" iti. yātam()=yātiḥ, prāptiḥ virūpaṃ yātaṃ yasyāsanmārgaviṣayatvāt? sa viyātaḥ=avinīta ityucyate; tadbhāvo vaiyātyam(). brāāhṛṇāditvāt? 5.1.123 ṣyañ(). "ṣuṣṭaḥ" iti. "ñi dhṛṣā pragalbhye" (dhā.pā.1269). "viśtaḥ" iti. "śasu hiṃsāyām()" (dhā.pā.727), śaserapi "udato vā" (7.2.56) iti vikalpavidhānāt? "yasya vibhāṣā" 7.2.15 itīṭpratiṣedhaḥ siddha eveti sambadhyate. yadi tarhi siddha eva pratiṣedhaḥ tat? kimarthaṃ vacanam()? ityāha--"niyamārtham()" ityādi. vaiyātya eva vatrtamānoryathā syāt(), anyatra mā bhūt(). atha dhṛṣeḥ "vibhāṣā bhādivādikarmaṇoḥ" (7.2.17) iti vikalpe prāpte nityārtha vacanamiti kasmānna bhavati? ityāha--"bhāvādikarṇaṇorapa , ityādi. atra cābhitrānaśaktisvābhāvyaṃ hetaḥ. "dhārṣitaḥ" iti. "dharṣitaḥ iti. pūrvavat? kittve pratiṣidde gūṇaḥ॥
Bālamanoramā1:
dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyātyam. tatra `ñi dhṛṣā prāgalbhy Sū #866
See More
dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyātyam. tatra `ñi dhṛṣā prāgalbhye'
ityasya ādittavādeveṇniṣedhaḥ siddhaḥ, `śasu hiṃsāyā'mityasya tu `udito ve'ti
ktvāyāṃ veṭkatvāt `yasya vibhāṣe'tīṇniṣedhaḥ siddhaḥ, ato niyamārthamityāha-
- avinaya eveti. dhṛṣṭo viśasta iti. avinīta ityarthaḥ. anyatreti. vaiyātyā'bhāve
ityarthaḥ. dharṣita iti. bālātkṛta ityarthaḥ. visasita iti. hiṃsita ityarthaḥ. atra
vaiyātyā'bhāvādiṇniṣedho neti bhāvaḥ. nanu dhṛṣerādittvāt `vibhāṣā
bhāvādikarmaṇo'riti bhāve ādikarmaṇi ca iḍvikalpe prāpte tadaṃśe nityārtho'tra
vidhirastu, tataśca bhāvādikarmabhyāmanyatra vaiyātyā'bhāve'pi `āditaśce'tīṇniṣeda eva
syādityata āha– bhāvādikarmaṇostviti. nāstīti. anabhidhānāditi bhāvaḥ. tatra
vṛddhasaṃmatimāha– ata eveti. bhāvakarmaṇordhṛṣeranabhidhānādevetyarthaḥ. anyathā
dhṛṣerādittvāt `vibhāṣā bhāvādikarmaṇo'riti bhāve ādikarmaṇi ca iḍvikalpe prāpte
tadaṃśe nityārthatayā vidhānārthatvāpatteriti bhāvaḥ. cintyamiti. dhṛṣerādittvaṃ hi
navaiyātye ādittvalakṣaṇeṇniṣedhārthaṃ , `dhṛṣiśasī vaiyātye' ityeva siddheḥ, nāpi
vaiyātyādanyatra ādittvalakṣaṇeṇniṣedhārtham, dhṛṣervaiyātya eva iṣniṣedhaniyamena
tato'nyatra ādittvalakṣaṇaniṣedhā'bhāvāt. nāpi dhṛṣervaiyātye bhāvādikarmaṇorviṣaye
`vibhāṣā bhāvādikarmaṇo'riti iḍvikalpārthaṃ, bhāvādikarṇorvaiyātye dhṛṣeranabhidhānāt.
tasmāddhṛṣerādittvaṃ vyarthamiti haradatta āhetyarthaḥ. mādhvastviti. avaiyātye
bhāvādikarmaṇoranabhidhāne pramāṇā'bhāvāditi bhāvaḥ. tatra avaiyātye bhāve udāharati-
- dhṛṣṭaṃ dharṣitamiti. ādikarmaṇyudāharati– pradhṛṣṭaoḥ pradharṣita iti.
Bālamanoramā2:
dhṛṣiśasī vaiyātye 866, 7.2.19 dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyāt
See More
dhṛṣiśasī vaiyātye 866, 7.2.19 dhṛṣiśasī. viyātaḥ = avinītaḥ, tasya bhāvo vaiyātyam. tatra "ñi dhṛṣā prāgalbhye" ityasya ādittavādeveṇniṣedhaḥ siddhaḥ, "śasu hiṃsāyā"mityasya tu "udito ve"ti ktvāyāṃ veṭkatvāt "yasya vibhāṣe"tīṇniṣedhaḥ siddhaḥ, ato niyamārthamityāha-- avinaya eveti. dhṛṣṭo viśasta iti. avinīta ityarthaḥ. anyatreti. vaiyātyā'bhāve ityarthaḥ. dharṣita iti. bālātkṛta ityarthaḥ. visasita iti. hiṃsita ityarthaḥ. atra vaiyātyā'bhāvādiṇniṣedho neti bhāvaḥ. nanu dhṛṣerādittvāt "vibhāṣā bhāvādikarmaṇo"riti bhāve ādikarmaṇi ca iḍvikalpe prāpte tadaṃśe nityārtho'tra vidhirastu, tataśca bhāvādikarmabhyāmanyatra vaiyātyā'bhāve'pi "āditaśce"tīṇniṣeda eva syādityata āha-- bhāvādikarmaṇostviti. nāstīti. anabhidhānāditi bhāvaḥ. tatra vṛddhasaṃmatimāha-- ata eveti. bhāvakarmaṇordhṛṣeranabhidhānādevetyarthaḥ. anyathā dhṛṣerādittvāt "vibhāṣā bhāvādikarmaṇo"riti bhāve ādikarmaṇi ca iḍvikalpe prāpte tadaṃśe nityārthatayā vidhānārthatvāpatteriti bhāvaḥ. cintyamiti. dhṛṣerādittvaṃ hi navaiyātye ādittvalakṣaṇeṇniṣedhārthaṃ , "dhṛṣiśasī vaiyātye" ityeva siddheḥ, nāpi vaiyātyādanyatra ādittvalakṣaṇeṇniṣedhārtham, dhṛṣervaiyātya eva iṣniṣedhaniyamena tato'nyatra ādittvalakṣaṇaniṣedhā'bhāvāt. nāpi dhṛṣervaiyātye bhāvādikarmaṇorviṣaye "vibhāṣā bhāvādikarmaṇo"riti iḍvikalpārthaṃ, bhāvādikarṇorvaiyātye dhṛṣeranabhidhānāt. tasmāddhṛṣerādittvaṃ vyarthamiti haradatta āhetyarthaḥ. mādhvastviti. avaiyātye bhāvādikarmaṇoranabhidhāne pramāṇā'bhāvāditi bhāvaḥ. tatra avaiyātye bhāve udāharati-- dhṛṣṭaṃ dharṣitamiti. ādikarmaṇyudāharati-- pradhṛṣṭaoḥ pradharṣita iti.
Tattvabodhinī1:
dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anayoḥ `āditaśca' `yasya vibh Sū #711
See More
dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anayoḥ `āditaśca' `yasya vibhāṣe'ti
sūtrābhyāmiṭpratiṣedhe siddhe'pyanayorvaiyātya evā'niṭtvaṃ nānyatreti
niyamārthamityāha— avinaye eveti. viruddhaṃ yāto viyātaḥ = avinītaḥ, tasya bhāvo
vaiyātyam. nanu dhṛṣeḥ `vibhāṣā bhāvādikarmaṇo'riti vikalpe prāpte nityārthaṃ
kasmānna bhavatītyāśaṅkāyāmāha– nāstīti. anabhidhānāditi bhāvaḥ. atra pramāṇamāha– ata
eveti. mādhavastviti. evaṃ ca ādittvasya phalavattavāddharadattoktaṃ yaccintyaṃ tadeva
cintyamiti bhāvaḥ.
Tattvabodhinī2:
dhṛṣiśasī vaiyātye 711, 7.2.19 dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anay
See More
dhṛṣiśasī vaiyātye 711, 7.2.19 dhṛṣiśasī. ñidhṛṣā prāgalbhe. śasu hiṃsāyām. anayoḥ "āditaśca" "yasya vibhāṣe"ti sūtrābhyāmiṭpratiṣedhe siddhe'pyanayorvaiyātya evā'niṭtvaṃ nānyatreti niyamārthamityāha--- avinaye eveti. viruddhaṃ yāto viyātaḥ = avinītaḥ, tasya bhāvo vaiyātyam. nanu dhṛṣeḥ "vibhāṣā bhāvādikarmaṇo"riti vikalpe prāpte nityārthaṃ kasmānna bhavatītyāśaṅkāyāmāha-- nāstīti. anabhidhānāditi bhāvaḥ. atra pramāṇamāha-- ata eveti. mādhavastviti. evaṃ ca ādittvasya phalavattavāddharadattoktaṃ yaccintyaṃ tadeva cintyamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents