Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu
Individual Word Components: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu
Sūtra with anuvṛtti words: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The following words are made without ((iṭ)) augment in the senses given against them : 1. ((kṣubdhaḥ)) 'a churning stick', 2. ((svāntaḥ)) 'the mind', 3. ((dhvāntaḥ)) darkness', 4. ((lagnaḥ)) 'attached', 5. ((mliṣtaḥ)) 'indistinct or unintelligible', 6. ((viribdhaḥ)) 'a note or tone', 7. ((phāṇṭaḥ)) 'made without an effort or by an easy process', and 8. ((bā haḥ)) 'excessive'. Source: Aṣṭādhyāyī 2.0

The expressions 1. kṣub-dhá-, 2. svān-tá-, 3. dhvān-tá-, 4. lag-ná-, 5. mliṣ-ṭá-, 6. ví-rib-dhá-, 7. phāṇ-ṭá- and 8. bā-ḍhá- are introduced [with affix Ktá 14, not co-occurring with initial increment 1.1.46 iṬ 8] to denote [respectively 1.3.10] 1. a mixed beverage or churning rod, 2. mind, 3. darkness, 4. attached, 5. indistinct, 6. tone, 7. made without effort and 8. strong, vehement. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/36:kṣubdham manthābhidhāne |*
2/36:kṣubdham manthābhidhāne iti vaktavyam |
3/36:kṣubhitam manthena iti eva anyatra |
4/36:kṣubdha |
5/36:svānta |
See More


Kielhorn/Abhyankar (III,287.7-13) Rohatak (V,118.5-119.12)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ityete nipātyante yath   See More

Kāśikāvṛttī2: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsakvispaṣ   See More

Nyāsa2: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥ saktāvispa   See More

Bālamanoramā1: kṣubdhasvānta. kṣubdha, svānta, dhvānta, lagna, mliṣṭa, viribdha, phāṇṭa, bāḍha Sū #865   See More

Bālamanoramā2: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhānimanthamanastamaḥsaktā'vispaṣ   See More

Tattvabodhinī1: kṣubdha. kṣubha saṃcalane `jhaṣastatho'riti dhatvam. svana dhvana śabde. i Sū #710   See More

Tattvabodhinī2: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsak'vispa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions