Grammatical Sūtra: क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu
Individual Word Components: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu Sūtra with anuvṛtti words: kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu aṅgasya (6.4.1 ), na (7.2.8 ), iṭ (7.2.8 ), niṣṭhāyām (7.2.14 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
The following words are made without ((iṭ)) augment in the senses given against them : 1. ((kṣubdhaḥ)) 'a churning stick', 2. ((svāntaḥ)) 'the mind', 3. ((dhvāntaḥ)) darkness', 4. ((lagnaḥ)) 'attached', 5. ((mliṣtaḥ)) 'indistinct or unintelligible', 6. ((viribdhaḥ)) 'a note or tone', 7. ((phāṇṭaḥ)) 'made without an effort or by an easy process', and 8. ((bā haḥ)) 'excessive'. Source: Aṣṭādhyāyī 2.0
The expressions 1. kṣub-dhá-, 2. svān-tá-, 3. dhvān-tá-, 4. lag-ná-, 5. mliṣ-ṭá-, 6. ví-rib-dhá-, 7. phāṇ-ṭá- and 8. bā-ḍhá- are introduced [with affix Ktá 14, not co-occurring with initial increment 1.1.46 iṬ 8] to denote [respectively 1.3.10] 1. a mixed beverage or churning rod, 2. mind, 3. darkness, 4. attached, 5. indistinct, 6. tone, 7. made without effort and 8. strong, vehement. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 7.2.8 , 7.2.14
Mahābhāṣya: With kind permission: Dr. George Cardona 1/36:kṣubdham manthābhidhāne |* 2/36:kṣubdham manthābhidhāne iti vaktavyam |3/36:kṣubhitam manthena iti eva anyatra | 4/36:kṣubdha | 5/36:svānta | See More
1/36:kṣubdham manthābhidhāne |* 2/36:kṣubdham manthābhidhāne iti vaktavyam | 3/36:kṣubhitam manthena iti eva anyatra | 4/36:kṣubdha | 5/36:svānta |6/36:svāntam mano'bhidhāne |* 7/36:svāntam mano'bhidhāne iti vaktavyam | 8/36:svanitam manasā iti eva anyatra | 9/36:svānta |10/36:dhvānta |[ dhvāntam tamo'bhidhāne |] dhvāntam tamo'bhidhāne iti vaktavyam |* 11/36:dhvanitam tamasā iti eva anyatra | 12/36:[R lagna |13/36:lagnam saktābhidhāne |* 14/36:lagnam saktābhidhāne iti vaktavyam | 15/36:lagitam saktena iti eva anyatra | 16/36:lagna | 17/36:mliṣṭa |18/36:mliṣṭam avispaṣṭābhidhāne |* 19/36:mliṣṭam avispaṣṭābhidhāne iti vaktavyam | 20/36:mlecchitam vispaṣṭena iti eva anyatra | 21/36:mliṣṭā | 22/36:viribdha |23/36:viribdham svarābhidhāne |* 24/36:viribdham svarābhidhāne iti vaktavyam | 25/36:virebhitam svareṇa iti eva anyatra | 26/36:viribdha | 27/36:phāṇṭa |28/36:phāṇṭam anāyāsābhidhāne |* 29/36:phāṇṭam anāyāsābhidhāne iti vaktavyam | 30/36:phaṇitam eva anyatra | 31/36:phāṇṭa | 32/36:bāḍha |33/36:bāḍham bṛśābhidhāne |* 34/36:bāḍham bṛśābhidhāne iti vaktavyam | 35/36:bāhitam eva anyatra | 36/36:]
Collapse Kielhorn/Abhyankar (III,287.7-13) Rohatak (V,118.5-119.12) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ityete nipātya nt e
ya th See More
kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ityete nipātyante
yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhṛśa ityeteṣvartheṣu.
kṣubdha iti bhavati manthābhidhānaṃ cet. kṣubdho manthaḥ. kṣubhitam anyat. kṣubhitaṃ
manthena. kṣubdhā girinadī ityevam ādyupamānāt bhaviṣyati. svāntam iti mano
'bhidhānaṃ cet. svanitam anyata. svanito mṛdaṅgaḥ. svanitaṃ manasā. dhvāntam iti bhavati
tamo 'bhidhānaṃ cet. dhvanitam anyat. dhvanito mṛdaṅgaḥ. dhvanitaṃ tamasā. lagnam iti
bhavati saktaṃ cet. lagitamanyat. mliṣṭam iti bhavati avispaṣṭaṃ cet. mlecchitam
anyat. itvam apyekārasya nipātanādeva viribdham iti svaraścet. virebhitam
anyat. rebhṛ śabde ityasya etan nipātanam. anye tu viribhitam anyatiti paṭhanti.
rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti. phāṇṭam iti bhavati
anāyāsaścet. phāṇitam anyat. yadaśṛtamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt
vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam. tadalpaprayatnasādhyatvādanāyāsena lakṣyate. bāḍham
iti bhavati bhṛśaṃ cet. bāhitam anyat. bāhṛ prayatne ityasya dhātoretan nipātanam.
atiśayaśca bhṛśam iha ucyate.
Kāśikāvṛttī2 : kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsak tā vi sp aṣ See More
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktāvispaṣṭasvarānāyāsabhṛśeṣu 7.2.18 kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ityete nipātyante yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhṛśa ityeteṣvartheṣu. kṣubdha iti bhavati manthābhidhānaṃ cet. kṣubdho manthaḥ. kṣubhitam anyat. kṣubhitaṃ manthena. kṣubdhā girinadī ityevam ādyupamānāt bhaviṣyati. svāntam iti mano 'bhidhānaṃ cet. svanitam anyata. svanito mṛdaṅgaḥ. svanitaṃ manasā. dhvāntam iti bhavati tamo 'bhidhānaṃ cet. dhvanitam anyat. dhvanito mṛdaṅgaḥ. dhvanitaṃ tamasā. lagnam iti bhavati saktaṃ cet. lagitamanyat. mliṣṭam iti bhavati avispaṣṭaṃ cet. mlecchitam anyat. itvam apyekārasya nipātanādeva viribdham iti svaraścet. virebhitam anyat. rebhṛ śabde ityasya etan nipātanam. anye tu viribhitam anyatiti paṭhanti. rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti. phāṇṭam iti bhavati anāyāsaścet. phāṇitam anyat. yadaśṛtamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam. tadalpaprayatnasādhyatvādanāyāsena lakṣyate. bāḍham iti bhavati bhṛśaṃ cet. bāhitam anyat. bāhṛ prayatne ityasya dhātoretan nipātanam. atiśayaśca bhṛśam iha ucyate.
Nyāsa2 : kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥ sa kt āv is pa See More
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥ saktāvispaṣṭasvarānāyāsabhṛśeṣu. , 7.2.18 "kṣubdhaḥ" iti. "kṣubha sañcalane" (dhā.pā.1239) ityasyeḍabhāvo nipātyate. "manthābhidhānaṃ cet()" iti. samudāyena cenmantho'bhidhīyate. mantha iti dravadravyasampṛktāḥ saktava ucyante. "kṣugdho manthaḥ" iti. calito mantha ityarthaḥ. "kṣubhitaṃ mantena" iti. nātra mantho'bhīdhīyate, kiṃ tarhi? tatsādhanaṃ calanam(). atha manthābhidhāne kṣubdhaśabdo nipātyate, kṣubdhā girinaṭī, kṣubdhā senā, kṣubdhaḥ samudraḥ--ityādi. nopapadyate? ityata āha--"kṣubdhā girinadī" ittayādi. calitamanthasādhamryād()girinadyādiṣu tathā vyavapeśa iti darśayati. yathā kṣubdhatvaṃ manthasya calanaṃ prati sādhanabhāvaḥ, tathā girinadyāderarthasya calanaṃ prati sādhanabhāvaḥ kṣubdhamanthasādhamryāt? kṣubdhaśabdena vyapadiśyate, yathā gosādhamryādgośabdena vāhīka ucyate.
"svāntam(), dhvāntam" iti. "svana dhvana śabde" (dhā.pā.827,828). iḍabhāvo nipātyate. evamuttareṣvapyudāharaṇeṣu veditavyam(). bāhreṣu viṣayeṣvavikṣiptamanākulaṃ manaḥ=svaḥntamucyate. "anunāsikasya kvijhaloḥ kṅiti" 6.4.15 iti dīrghaḥ. "svanitaṃ manasā" iti. manaḥ karttṛkaṃ svananamucyate, na tu manaḥ. "dhvanitaṃ tamasā" iti. atrāpi tamaḥkarttṛkaṃ dhvananamucyate, na tamaḥ.
"lagnaḥ" iti. "rage lage saṅge" (dhā.pā.785,786)["rage śaṅkāyām()"--dhā.pā.] niṣṭhānatvaṃ nipātyate. "svaraścet()" iti. svaraśapabdo'tra dhvanau vatrtate.
"phāṣṭam()" iti. "phaṇa gatau" (dhā.pā.821). pūrvavaddīrghaḥ ṣṭutvañca. kaḥ punarayamanāyāso nāma? ityāha--"yadaśrṛtam()" ityādi. aśrṛtamityapakvam(). apiṣṭamityacūrṇitam(). udakasamparkaḥ udakasaṃyogaḥ. mātraśabdena niṣpīḍanādevryavacchedaḥ. "vibhaktarasam()" iti. pṛthagbhūtarasamityarthaḥ. īṣaduṣṇaṃ koṣṇam(). "tadalpaprayatnasādhyatvādanāyāsena lakṣyate" iti. āyāsaḥ prayatnādhikyam(), tadyasminna vidyate so'lpaprayatnāsādhyo'nāyāsaḥ. teneha yadaśṛtatvādiviśiṣṭaṃ vastu tadalpaprayatnāsādhyatvādanāyāsena lakṣyate. tadanenānāyāsopalakṣato yo vastuviśeṣastatra phāṣṭamiti nipātyate, na tvanāyāsa eva. nānyatrāpi sarvatrānāyasopalakṣita iti darśayati. ayaṃ cārtho nipātanasāmathryāllabhyate. yathaiva hranyat? kiñcidiḍabhāvādikaṃ nipatanasāmathryāllabhyate tathā'rthaviśeṣe'pi.
"bāḍham()" iti. atra pūrvadad? ḍhatvādikāryam()॥
Bālamanoramā1 : kṣubdhasvānta. kṣubdha, svānta, dhvānta, lagna, mliṣṭa, viribdha, phāṇṭ a,
b āḍ ha Sū #865 See More
kṣubdhasvānta. kṣubdha, svānta, dhvānta, lagna, mliṣṭa, viribdha, phāṇṭa,
bāḍha eṣāmaṣṭānāṃ dvandvātprathamābahuvacanam. mantha, manaḥ, tamaḥ, sakta, avispaṣṭa,
svara, anāyāsa, bhṛśa eṣāmaṣṭānāṃ dvandvātsaptamī. yathāsaṅkhyamanvayaḥ. samudāyeneti.
manthādiṣvete rūḍhāḥ. avayavārthā'bhiniveśo na kartavya ityāha- dravyadravyeti. atra
yājñikaprasiddhireva śaraṇīkartavyā. manthanadaṇḍaśceti.
`vaiśākhamanthamanthānamanthānomanthadaṇḍake' ityamaraḥ. kṣubdha iti. `kṣubha saṃcalane' asmāt
ktaḥ, iḍabhāvo nipātyate. `jhaṣastatho'riti dhaḥ , jaśtvam. svāntamiti. svanadhātoḥ
ktaḥ, `anunāsikasya kvī'ti dīrghaḥ. nipātanānneṭ. `svāntaṃ hmanmānasaṃ manaḥ'
ityamaraḥ. dhvāntaṃ tama iti dhvaneḥ ktaḥ. `anunāsikasya kvī'ti dīrghaḥ.
`andhakāro'striyāṃ dhvāntaṃ tamiruāṃ timiraṃ tamaḥ' ityamaraḥ. lagnaṃ saktamiti.
saṃbaddhamityarthaḥ. lageḥ ktaḥ, iḍabhāvaḥ. tatar radābhyāṃ paratavā'bhāvātkataṃ
niṣṭhānatvamityata āha– nipātanāditi. mliṣṭamavispaṣṭamiti. iḍabhāve `vraśce'ta ṣaḥ.
takārasya ṣṭutvena ṭaḥ. `atha mliṣṭamavispaṣṭa'mityamaraḥ. virabdhaḥ svara iti.
svaraviśeṣa ityarthaḥ. `rebhṛ śabde' asmāt ktaḥ, iḍabhāve `jhaṣastathordho'dha' iti dhaḥ.
ubhayatra dhātusvarūpaṃ pradarśayannāha– mlecha rebhṛ anayoriti. ittvamapīti.
iḍabhāvaścetyarthaḥ. phāṇṭamiti. phaṇeḥ ktaḥ, iḍabhāvaḥ, niṣṭhātasya ṭatvaṃ ca nipātyate.
tasyā'siddhatvāt `anunāsikasye'ti dīrghaḥ. `anāyāsakṛtaṃ phāṇṭa'mityamaraḥ.
vṛttikṛnmatamāha–kaṣāyaviśeṣa iti.`yadaśṛtamapiṣṭaṃ ca
kaṣāyamudakasaṃsargamātrādvibhaktarasamīpaṣaduṣṇaṃ tatphāmṭamityucyate' iti vṛttau
sthitam. vedabhāṣye āheti. `tadvai navanītaṃ bhavati. ghṛtaṃ vai devānāṃ phāṇṭaṃ
mananuṣyāṇā'miti śatapathabrāāhṛṇavyākhyāvasare āhetyarthaḥ. bāḍhaṃ bhṛśamiti. `bāhma
prayatne' asmāt ktaḥ, iḍabhāvaḥ, ḍhatvadhatvaṣṭutvaḍhalopāḥ. anyatra tviti.
manthādervācyatvā'bhāva ityarthaḥ.
Bālamanoramā2 : kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhānimanthamanastamaḥsakt ā' vi sp aṣ See More
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhānimanthamanastamaḥsaktā'vispaṣṭasvarā'nāyāsabhṛśeṣu 865, 7.2.18 kṣubdhasvānta. kṣubdha, svānta, dhvānta, lagna, mliṣṭa, viribdha, phāṇṭa, bāḍha eṣāmaṣṭānāṃ dvandvātprathamābahuvacanam. mantha, manaḥ, tamaḥ, sakta, avispaṣṭa, svara, anāyāsa, bhṛśa eṣāmaṣṭānāṃ dvandvātsaptamī. yathāsaṅkhyamanvayaḥ. samudāyeneti. manthādiṣvete rūḍhāḥ. avayavārthā'bhiniveśo na kartavya ityāha- dravyadravyeti. atra yājñikaprasiddhireva śaraṇīkartavyā. manthanadaṇḍaśceti. "vaiśākhamanthamanthānamanthānomanthadaṇḍake" ityamaraḥ. kṣubdha iti. "kṣubha saṃcalane" asmāt ktaḥ, iḍabhāvo nipātyate. "jhaṣastatho"riti dhaḥ , jaśtvam. svāntamiti. svanadhātoḥ ktaḥ, "anunāsikasya kvī"ti dīrghaḥ. nipātanānneṭ. "svāntaṃ hmanmānasaṃ manaḥ" ityamaraḥ. dhvāntaṃ tama iti dhvaneḥ ktaḥ. "anunāsikasya kvī"ti dīrghaḥ. "andhakāro'striyāṃ dhvāntaṃ tamiruāṃ timiraṃ tamaḥ" ityamaraḥ. lagnaṃ saktamiti. saṃbaddhamityarthaḥ. lageḥ ktaḥ, iḍabhāvaḥ. tatar radābhyāṃ paratavā'bhāvātkataṃ niṣṭhānatvamityata āha-- nipātanāditi. mliṣṭamavispaṣṭamiti. iḍabhāve "vraśce"ta ṣaḥ. takārasya ṣṭutvena ṭaḥ. "atha mliṣṭamavispaṣṭa"mityamaraḥ. virabdhaḥ svara iti. svaraviśeṣa ityarthaḥ. "rebhṛ śabde" asmāt ktaḥ, iḍabhāve "jhaṣastathordho'dha" iti dhaḥ. ubhayatra dhātusvarūpaṃ pradarśayannāha-- mlecha rebhṛ anayoriti. ittvamapīti. iḍabhāvaścetyarthaḥ. phāṇṭamiti. phaṇeḥ ktaḥ, iḍabhāvaḥ, niṣṭhātasya ṭatvaṃ ca nipātyate. tasyā'siddhatvāt "anunāsikasye"ti dīrghaḥ. "anāyāsakṛtaṃ phāṇṭa"mityamaraḥ. vṛttikṛnmatamāha--kaṣāyaviśeṣa iti."yadaśṛtamapiṣṭaṃ ca kaṣāyamudakasaṃsargamātrādvibhaktarasamīpaṣaduṣṇaṃ tatphāmṭamityucyate" iti vṛttau sthitam. vedabhāṣye āheti. "tadvai navanītaṃ bhavati. ghṛtaṃ vai devānāṃ phāṇṭaṃ mananuṣyāṇā"miti śatapathabrāāhṛṇavyākhyāvasare āhetyarthaḥ. bāḍhaṃ bhṛśamiti. "bāhma prayatne" asmāt ktaḥ, iḍabhāvaḥ, ḍhatvadhatvaṣṭutvaḍhalopāḥ. anyatra tviti. manthādervācyatvā'bhāva ityarthaḥ.
Tattvabodhinī1 : kṣubdha. kṣubha saṃcalane `jhaṣastatho'riti dhatvam. svana dhvana śa bd e. i Sū #710 See More
kṣubdha. kṣubha saṃcalane `jhaṣastatho'riti dhatvam. svana dhvana śabde. iḍabhāve
`anunāsikasya kvijhalo' riti dīrghaḥ. lage saṅge, mleccha avyakte śabde, `vraśce'
ti ṣatve ṣṭutvam?. rebhṛ śabde, phaṇa gatau. dīrghaḥ, ṣṭutvam. bāhma prayatne.
iḍabhāve ṭhatvadhatvaṣṭutvaḍhalopāḥ. anayāsaśabdena tatsādhyo lakṣyata ityāha—-
anāyāsasādhya iti. `kṣuṇṇamauṣadhajātamuṣṇodake prakṣipya sadyo'bhiṣutya pūtvā
yatpīyate tatphāṇṭamityāhuḥ. vedabhāṣye iti. `tadvai navanītaṃ bhavati. ghṛtaṃ devānāṃ
phāṇṭaṃ manuṣyāṇā'miti śatapathaśrutervayākhyāyāmityarthaḥ. anyatra tviti.
manthāderavācyatve tvityarthaḥ.
Tattvabodhinī2 : kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsak tā 'v is pa See More
kṣubdhasvāntadhvāntalagnamliṣṭaviribdhaphāṇṭabāḍhāni manthamanastamaḥsaktā'vispaṣṭasvarā'nāyāsabhṛśeṣu 710, 7.2.18 kṣubdha. kṣubha saṃcalane "jhaṣastatho"riti dhatvam. svana dhvana śabde. iḍabhāve "anunāsikasya kvijhalo" riti dīrghaḥ. lage saṅge, mleccha avyakte śabde, "vraśce" ti ṣatve ṣṭutvam(). rebhṛ śabde, phaṇa gatau. dīrghaḥ, ṣṭutvam. bāhma prayatne. iḍabhāve ṭhatvadhatvaṣṭutvaḍhalopāḥ. anayāsaśabdena tatsādhyo lakṣyata ityāha----anāyāsasādhya iti. "kṣuṇṇamauṣadhajātamuṣṇodake prakṣipya sadyo'bhiṣutya pūtvā yatpīyate tatphāṇṭamityāhuḥ. vedabhāṣye iti. "tadvai navanītaṃ bhavati. ghṛtaṃ devānāṃ phāṇṭaṃ manuṣyāṇā"miti śatapathaśrutervayākhyāyāmityarthaḥ. anyatra tviti. manthāderavācyatve tvityarthaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications