Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यस्य विभाषा yasya vibhāṣā
Individual Word Components: yasya vibhāṣā
Sūtra with anuvṛtti words: yasya vibhāṣā aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8), niṣṭhāyām (7.2.14)
Type of Rule: pratiṣedha
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The Participial-affixes do not take ((iṭ)), after those roots, to which another suffix can optionally be added, with or without this augment ((i))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of niṣṭhā 14 affixes 3.1.1 introduced after 3.1.2 verbal áṅga-s 6.4.1 after which 1.1.67 insertion of the initial increment] has been made optional (yá-sya vibhāṣā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8, 7.2.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:yasya vibhāṣā avideḥ |*
2/8:yasya vibhāṣā avideḥ iti vaktavyam |
3/8:iha mā bhūt |
4/8:viditaḥ , viditavān iti |
5/8:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,286.15-18) Rohatak (V,117)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati. v   See More

Kāśikāvṛttī2: yasya vibhāṣā 7.2.15 yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ   See More

Nyāsa2: yasya vibhāṣā. , 7.2.15 "vidhūtaḥ" iti. "dhūñ? kampane" (d   See More

Bālamanoramā1: yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna syāditi. `\ufffdāīditaḥ& Sū #834   See More

Bālamanoramā2: yasya vibhāṣā 834, 7.2.15 yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna   See More

Tattvabodhinī1: yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī. yadīyasyādrdhadhātukasyetyar Sū #683   See More

Tattvabodhinī2: yasya vibhāṣā 683, 7.2.15 yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī. yad   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions