Kāśikāvṛttī1:
yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati. v
See More
yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati. vakṣyati
svaratisūtisūyatidhūñūdito vā 7-2-44. vidhūtaḥ. vidhūtavān. guhū gūḍhaḥ. gūḍhavān.
udito vā vṛdhu vṛddhaḥ. vṛddhavān. tanipatidaridrāṇām upasaṅkhyānam iti pater
vibhāṣiteṭkasya api dvitīyāśritātītapatita 2-1-24 ti nipātanātiḍāgamaḥ.
Kāśikāvṛttī2:
yasya vibhāṣā 7.2.15 yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ
See More
yasya vibhāṣā 7.2.15 yasya dhātoḥ vibhāṣā kvacidiḍuktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati. vakṣyati svaratisūtisūyatidhūñūdito vā 7.2.44. vidhūtaḥ. vidhūtavān. guhū gūḍhaḥ. gūḍhavān. udito vā vṛdhu vṛddhaḥ. vṛddhavān. tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita 2.1.23 ti nipātanātiḍāgamaḥ.
Nyāsa2:
yasya vibhāṣā. , 7.2.15 "vidhūtaḥ" iti. "dhūñ? kampane" (dhā
See More
yasya vibhāṣā. , 7.2.15 "vidhūtaḥ" iti. "dhūñ? kampane" (dhā.pā.1836) "gūḍhaḥ" iti. "gūhū saṃvaraṇe" (dhā.pā.986). ḍhatvādiṣu kṛteṣu "ḍhralope" 6.3.110 ityādinā dīrghaḥ.
ateha kasmāt? pratiṣedho na bhavati--patita--patita iti, bhavati hi patirvibhāṣiteṭ? "sanīvantargha" (7.2.49) ityatra "tanipatidaradrāṇāmupasaṃkhyānam()" iti vikaplenopasaṃkhyānāt()? ityata āha--"dvitīyāśrita" ityādi॥
Bālamanoramā1:
yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna syāditi.
`\ufffdāīditaḥ& Sū #834
See More
yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna syāditi.
`\ufffdāīditaḥ' ityato niṣṭhāyāmiti, `neḍvaśī'tyato neḍiti cānuvartata iti bhāvaḥ.
nanvañcernityaṃ seṭkatvāt kathaṃ tasya kvacidveṭkatvamityata āha– udito veti.
samanka iti. saṅgata ityarthaḥ. saṃpūrvādañcudhātoḥ ktaḥ. `ādrdhadhātukasye'ḍiti
prāptasya iṭo niṣedhaḥ. `aniditā'miti nalopa-. casya kutvam. udaktamudakaṃ kūpāditi.
uddhṛtamityarthaḥ. atrā'pādānasamabhivyāhārasattvānnatvaṃ neti bhāvaḥ. `o vraścū
chedane' sasya ścutvena nirdeśaḥ, asmātktaḥ, `grahijye'ti saṃprasāraṇam,
ūdittvena veṭkatvādiha `yasya vibhāṣe'ti neṭ, casya kutvena kaḥ, `odiśce'ti
niṣṭhānatvaṃ, tasyā'siddhatvena jhalparatvāt `sko'riti salopaḥ ṇatvam. vṛkṇa iti
rūpamiti sthitiḥ. tatra natvasyā'siddhatvena jhalparatvāt `vraśce'ti ṣatvaṃ
syādityata āha– niṣṭhādeśaḥ ṣatveti. tathā ca `vraścabhrasje' ti ṣatve kartavye
natvasyā'siddhatvā'bhāvena jhalparakatvā'bhāvānna ṣatvamityarthaḥ.
svarapratyayeḍvidhiṣūdāharaṇāni bhāṣye spaṣṭāni.
Bālamanoramā2:
yasya vibhāṣā 834, 7.2.15 yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna
See More
yasya vibhāṣā 834, 7.2.15 yasya vibhāṣā. yasyeti. yasmādityarthaḥ. niṣṭhāyā iṇna syāditi. "()āīditaḥ" ityato niṣṭhāyāmiti, "neḍvaśī"tyato neḍiti cānuvartata iti bhāvaḥ. nanvañcernityaṃ seṭkatvāt kathaṃ tasya kvacidveṭkatvamityata āha-- udito veti. samanka iti. saṅgata ityarthaḥ. saṃpūrvādañcudhātoḥ ktaḥ. "ādrdhadhātukasye"ḍiti prāptasya iṭo niṣedhaḥ. "aniditā"miti nalopa-. casya kutvam. udaktamudakaṃ kūpāditi. uddhṛtamityarthaḥ. atrā'pādānasamabhivyāhārasattvānnatvaṃ neti bhāvaḥ. "o vraścū chedane" sasya ścutvena nirdeśaḥ, asmātktaḥ, "grahijye"ti saṃprasāraṇam, ūdittvena veṭkatvādiha "yasya vibhāṣe"ti neṭ, casya kutvena kaḥ, "odiśce"ti niṣṭhānatvaṃ, tasyā'siddhatvena jhalparatvāt "sko"riti salopaḥ ṇatvam. vṛkṇa iti rūpamiti sthitiḥ. tatra natvasyā'siddhatvena jhalparatvāt "vraśce"ti ṣatvaṃ syādityata āha-- niṣṭhādeśaḥ ṣatveti. tathā ca "vraścabhrasje" ti ṣatve kartavye natvasyā'siddhatvā'bhāvena jhalparakatvā'bhāvānna ṣatvamityarthaḥ. svarapratyayeḍvidhiṣūdāharaṇāni bhāṣye spaṣṭāni.
Tattvabodhinī1:
yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī.
yadīyasyādrdhadhātukasyetyar Sū #683
See More
yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī.
yadīyasyādrdhadhātukasyetyarthaḥ. samakna iti. añcu vyaktī'tyasya,na tvañceḥ.
tenātra ntavā'bāvaḥ. vṛkṇa iti. ovraścū chedane. `grahijye' ti saṃprasāraṇam.
natvasyā'siddhatvāt `sko'riti salopaḥ, `coḥ kuḥ' iti kutvaṃ ca. ūditvena
veṭkatvāt `yasya vibhāṣe'ti niṣaṭhāyā iḍabhāvaḥ. nuḍvidhilādeśavināmeṣu
varṇaikadeśasyāpi varṇatvena grahaṇādṛkāraikadeśo repho nimittamiti `aṭkupvā'ṅiti
nasya ṇatvam. ṇatvasya `vināma' iti prācāṃ saṃjñā. `ṛvarṇānnasya ṇatva'miti
yathāśrutapakṣe'pi ṇatvaniṣedhārthaṃ kṣubhnādiṣu nṛmanaśabdapāṭhādṛkāraṃ
nimittīkṛtyā'pi `aṭ?kupvā' ṅiti ṇatvaṃ bhavatyeveti dik.
Tattvabodhinī2:
yasya vibhāṣā 683, 7.2.15 yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī. yad
See More
yasya vibhāṣā 683, 7.2.15 yasya vibhāṣā. yasyetyādrdhadhātukāpekṣayā ṣaṣṭhī. yadīyasyādrdhadhātukasyetyarthaḥ. samakna iti. añcu vyaktī"tyasya,na tvañceḥ. tenātra ntavā'bāvaḥ. vṛkṇa iti. ovraścū chedane. "grahijye" ti saṃprasāraṇam. natvasyā'siddhatvāt "sko"riti salopaḥ, "coḥ kuḥ" iti kutvaṃ ca. ūditvena veṭkatvāt "yasya vibhāṣe"ti niṣaṭhāyā iḍabhāvaḥ. nuḍvidhilādeśavināmeṣu varṇaikadeśasyāpi varṇatvena grahaṇādṛkāraikadeśo repho nimittamiti "aṭkupvā"ṅiti nasya ṇatvam. ṇatvasya "vināma" iti prācāṃ saṃjñā. "ṛvarṇānnasya ṇatva"miti yathāśrutapakṣe'pi ṇatvaniṣedhārthaṃ kṣubhnādiṣu nṛmanaśabdapāṭhādṛkāraṃ nimittīkṛtyā'pi "aṭ()kupvā" ṅiti ṇatvaṃ bhavatyeveti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents