Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि kṛsṛbhṛvṛstudrusruśruvo liṭi
Individual Word Components: kṛsṛbhṛvṛstudrusruśruvaḥ liṭi
Sūtra with anuvṛtti words: kṛsṛbhṛvṛstudrusruśruvaḥ liṭi aṅgasya (6.4.1), na (7.2.8), iṭ (7.2.8)
Type of Rule: niyama
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The Personal endings of the Perfect do not get the augment ((iṭ)), after ((kṛ)), ((sṛ)), ((bhṛ)), ((vṛ)), ((stu)), ((dru)), ((sru)), ((śru))|| Source: Aṣṭādhyāyī 2.0

[The initial increment 1.1.46 iṬ is not inserted 8 at the head of l-substitutes of] lIṬ (Perfect) [introduced after 3.1.2 the verbal áṅga-s 6.4.1] kr̥- `make' (VIII 10), sr̥- `move, flow' (I 982, III 17), bhr̥- `bear' (III 5), vŕ-Ñ `cover' (V 8), vŕ-Ṅ `choose, share' (IX 38), stu- `praise' (II 34), dru- `run' (I 992), sru- `run, ooze' (I 987) and śru- `hear' (I 989). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.8

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kṛñaḥ asuṭaḥ |*
2/9:kṛñaḥ asuṭaḥ iti vaktavyam |
3/9:iha mā bhūt |
4/9:sañcaskariva , sañcaskarima |
5/9:tat tarhi vaktavyam |
See More


Kielhorn/Abhyankar (III,286.4-7) Rohatak (V,115.4-7)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṛ sṛ bhṛ vṛ stu dru sru śru ityeteṣāṃ liṭi pratyaye iḍāgamo na bhavati. kcakṛ   See More

Kāśikāvṛttī2: kṛsṛbhṛvṛstudrusruśruvo liṭi 7.2.13 kṛ sṛ bhṛ vṛ stu dru sru śru ityeteṣāliṭi   See More

Nyāsa2: kṛsṛbhṛvṛstudruruāuśruvapo liṭi. , 7.2.13 "sakṛva, cakṛma" iti. "   See More

Laghusiddhāntakaumudī1: krādibhya eva liṭa iṇna syādanyasmādaniṭo'pi syāt.. Sū #481

Laghusiddhāntakaumudī2: kṛsṛbhṛvṛstudrusruśruvo liṭi 481, 7.2.13 krādibhya eva liṭa iṇna syādanyasdani   See More

Bālamanoramā1: kṛsṛ. kṛ sṛ bhṛ vṛ stu dru ruāu śru ityaṣṭānāṃ samāhāradvandvātpañcamī. liṭīti Sū #136   See More

Bālamanoramā2: kṛsṛbhṛvṛstudruruāuśruvo liṭi 136, 7.2.13 kṛsṛ. kṛ sṛ bhṛ vṛ stu dru ru śru it   See More

Tattvabodhinī1: kṛsṛbhṛ. `ḍukṛñ karaṇe'. `kṛñ hiṃsāyām'. iha niranubandhagrahaṇādekān Sū #111   See More

Tattvabodhinī2: kṛsṛbhṛvṛstudruruāuśruvo liṭi 111, 7.2.13 kṛsṛbhṛ. "ḍukṛñ karaṇe". &qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions