Kāśikāvṛttī1:
ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati. ñiti ekastaṇḍulaniścāya
See More
ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati. ñiti ekastaṇḍulaniścāyaḥ.
dvau śūrpaniṣpāvau. kāraḥ. hāraḥ. ṇiti gauḥ, gāvau, gāvaḥ. sakhāyau, sakhāyaḥ. jaitram.
yautram. cyautnaḥ. jayater yauteśca uṇādayo bahulam 3-3-1 iti ṣṭran pratyayaḥ.
cyavaterapi tnaṇ.
Kāśikāvṛttī2:
aco ñṇiti 7.2.115 ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati. ñiti
See More
aco ñṇiti 7.2.115 ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati. ñiti ekastaṇḍulaniścāyaḥ. dvau śūrpaniṣpāvau. kāraḥ. hāraḥ. ṇiti gauḥ, gāvau, gāvaḥ. sakhāyau, sakhāyaḥ. jaitram. yautram. cyautnaḥ. jayater yauteśca uṇādayo bahulam 3.3.1 iti ṣṭran pratyayaḥ. cyavaterapi tnaṇ.
Nyāsa2:
aco ñṇiti. , 7.2.115 "niścāyaniṣpāvau" ["ekasataṇḍulaniścāyaḥ, dv
See More
aco ñṇiti. , 7.2.115 "niścāyaniṣpāvau" ["ekasataṇḍulaniścāyaḥ, dvau śūrpaniṣpāvau"--kāśikā] iti. niṣpūrvāccinīteḥ, punāteśca "parimāṇākhyāyāṃ sarvebhyaḥ" 3.3.20 iti dhañ(). "idupadhasya cāpratyayasya" 8.3.41 iti visarjanīyaṣatvam(). "kāraḥ, hāraḥ" iti. kṛñaḥ hmañaśca bhāve ghañ().
"gauḥ, gāvo gāvaḥ" iti. "goto ṇit()" 7.1.90 iti sarvanāmasthānasya ṇittvam(). "sakhāyau, sakhāyaḥ" iti. atrāpi "sakhyurasambuddhau" 7.1.92 iti. "jayateḥ, yauteśca" iti. "ji jaye" (dhā.pā.561), "yu miśraṇe" ["miśraṇe'miśraṇe ca"--dhā.pā.] (dhā.pā.1033). "cyavateḥ" iti. "cyuṅa chyuṅ? jyuṅ? pruṅ? pluṅ? gatau"[nāsti--dhā.pā.] (dhā.pā.955-958). ajgrahaṇamaniko'pi yathā syāt()--goriti. nanu ṇitkaraṇasāmathryādeva tatra bhaviṣyati? naitadasti; asti hranyat? ṇitkaraṇasya prayojanam(), kiṃ tat()? gāvau, gāva ityavādeśe kṛte "ata upadhāyāḥ" 7.2.116 iti vṛddhiryathā syāt(). yadyevam(), gaurityatrāguṇaviṣaye vṛddhiriyaṃ kṛtārtheti kārayatītyādiṣu paratvādguṇena bādhyeta? ṇitkaraṇasāmathryānna bhaviṣyatīti. etaccānuttaram(); "ṇeraniṭi" (6.4.51) ityevamādau ṇitkaraṇasya caritārthatvāt()? naiṣa doṣaḥ; ācāryapravṛttijrñāpayati--guṇaviṣaye'pi vṛddhirabhavatīti; yadayaṃ jāgatrtarvṛddhiviṣaye pratiṣedhaviṣaye ca "jāgro'viciṇṇalṅitsu" 7.3.85 iti punarguma ārabhyate. yadi hi guṇaviṣaye vṛddharna syāt(), tadā jāgarayatītyādiṣu guṇo'styeveti tadviṣaye guṇārambho'narthakaḥ syāt(). vṛddhiviṣayatā cārambhasya ciṇṇaloḥ pratiṣedhādvijñāyate. atha yogavibhāgaḥ kimarthaḥ, na "ñṇityata upathāyāḥ" ityedocyeta? aśakyamevaṃ vaktum(); evaṃ hrucyamāne yadyapi gāvo, gāva ityatrāvādeśe kṛte cāyakaḥ, lāvaka ityatra guṇe kṛte'yavādeśayoḥ kṛtayoḥ sidhyati--gauḥ, sakhāyau; jaitramityādau tu na sidhyati; ayavādeśayorguṇasya ca yathāyogamasambhavāt? smādyathāyogaṃ yogavibhāgaḥ katrtavyaḥ॥
Laghusiddhāntakaumudī1:
ajantāṅgasya vṛddhirñiti ṇiti ca pare. sakhāyau. sakhāyaḥ. he sakhe. sakhāyam. Sū #182
See More
ajantāṅgasya vṛddhirñiti ṇiti ca pare. sakhāyau. sakhāyaḥ. he sakhe. sakhāyam. sakhāyau.
sakhīn. sakhyā. sakhye..
Laghusiddhāntakaumudī2:
aco ñṇiti 182, 7.2.115 ajantāṅgasya vṛddhirñiti ṇiti ca pare. sakhāyau. sakhāyaḥ
See More
aco ñṇiti 182, 7.2.115 ajantāṅgasya vṛddhirñiti ṇiti ca pare. sakhāyau. sakhāyaḥ. he sakhe. sakhāyam. sakhāyau. sakhīn. sakhyā. sakhye॥
Bālamanoramā1:
acoñṇiti. ñ ca ṇ cañṇau, tau itau yasya tat ñṇit. `mṛjeḥ' ityato
`vṛddhi Sū #252
See More
acoñṇiti. ñ ca ṇ cañṇau, tau itau yasya tat ñṇit. `mṛjeḥ' ityato
`vṛddhi'rityanuvartate. `aṅgasye'tyadhikṛtamacā viśeṣyate. tatastadantavidhiḥ. tadāha-
ajantasyetyādinā. sthānasāmyādikārasya vṛddhiraikāraḥ. tasya āyādeśa
ityabhipretyāha-sakhāyāviti. evaṃ-sakhāyaḥ. sakhāyaṃ sakhāyau. sakhīniti śasi harivadrūpam.
asarvanāmasthānatvāṇṇittvā'bhāvānna vṛddhiḥ. ghisaṃjñā'bhāvāditi. `śeṣo
ghyasakhī'tyatra asakhīti paryudāsāditi bhāvaḥ. na tatkāryamiti. ghiprayuktakāryaṃ
netyarthaḥ. sakhyeti. sakhi-ā iti sthite ghitvā'bhāvādāṅo nā'striyāmiti
nābhāvā'bhāve yaṇi rūpam. sakhye iti. sakhi-e iti sthite ghitvā'bhāvāt `gherṅitī'ti
guṇā'bhāve yaṇi rūpam. ṅasiṅasoḥ-sakhi as iti sthite ghitvā'bhāvāt `gherṅitī'ti
guṇā'bhāve yaṇi sakhyas iti sthite.
Bālamanoramā2:
acoñṇiti 252, 7.2.115 acoñṇiti. ñ ca ṇ cañṇau, tau itau yasya tat ñṇit. "mṛ
See More
acoñṇiti 252, 7.2.115 acoñṇiti. ñ ca ṇ cañṇau, tau itau yasya tat ñṇit. "mṛjeḥ" ityato "vṛddhi"rityanuvartate. "aṅgasye"tyadhikṛtamacā viśeṣyate. tatastadantavidhiḥ. tadāha-ajantasyetyādinā. sthānasāmyādikārasya vṛddhiraikāraḥ. tasya āyādeśa ityabhipretyāha-sakhāyāviti. evaṃ-sakhāyaḥ. sakhāyaṃ sakhāyau. sakhīniti śasi harivadrūpam. asarvanāmasthānatvāṇṇittvā'bhāvānna vṛddhiḥ. ghisaṃjñā'bhāvāditi. "śeṣo ghyasakhī"tyatra asakhīti paryudāsāditi bhāvaḥ. na tatkāryamiti. ghiprayuktakāryaṃ netyarthaḥ. sakhyeti. sakhi-ā iti sthite ghitvā'bhāvādāṅo nā'striyāmiti nābhāvā'bhāve yaṇi rūpam. sakhye iti. sakhi-e iti sthite ghitvā'bhāvāt "gherṅitī"ti guṇā'bhāve yaṇi rūpam. ṅasiṅasoḥ-sakhi as iti sthite ghitvā'bhāvāt "gherṅitī"ti guṇā'bhāve yaṇi sakhyas iti sthite.
Tattvabodhinī1:
acoñṇiti. `mṛjervṛddhi'rityato `vṛddhi'rityanuvartate, `aṅgasye039; Sū #213
See More
acoñṇiti. `mṛjervṛddhi'rityato `vṛddhi'rityanuvartate, `aṅgasye'ti
cānuvṛttamacā viśeṣyate, viśeṣaṇena tadantavidhirityāśayena vyācaṣṭe—
ajantāṅgasyeti.
Tattvabodhinī2:
aco ñṇiti 213, 7.2.115 acoñṇiti. "mṛjervṛddhi"rityato "vṛddhi&quo
See More
aco ñṇiti 213, 7.2.115 acoñṇiti. "mṛjervṛddhi"rityato "vṛddhi"rityanuvartate, "aṅgasye"ti cānuvṛttamacā viśeṣyate, viśeṣaṇena tadantavidhirityāśayena vyācaṣṭe---ajantāṅgasyeti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents