Kāśikāvṛttī1:
vibhaktau iti nivṛttam. mṛjeraṅgasya iko vṛddhir bhavati. mārṣṭā. mārṣṭum.
mārṣṭ
See More
vibhaktau iti nivṛttam. mṛjeraṅgasya iko vṛddhir bhavati. mārṣṭā. mārṣṭum.
mārṣṭavyam. mṛjeriti dhātugrahaṇam idam, dhātośca kāryam ucyamānaṃ dhātupratyaya
eva veditavyam. tena kiṃsaparimṛḍbhyām, kaṃsaparimṛḍbhiḥ ityatra na bhavati.
Kāśikāvṛttī2:
mṛjer vṛddhiḥ 7.2.114 vibhaktau iti nivṛttam. mṛjeraṅgasya iko vṛddhir bhavati.
See More
mṛjer vṛddhiḥ 7.2.114 vibhaktau iti nivṛttam. mṛjeraṅgasya iko vṛddhir bhavati. mārṣṭā. mārṣṭum. mārṣṭavyam. mṛjeriti dhātugrahaṇam idam, dhātośca kāryam ucyamānaṃ dhātupratyaya eva veditavyam. tena kiṃsaparimṛḍbhyām, kaṃsaparimṛḍbhiḥ ityatra na bhavati.
Nyāsa2:
mṛjervṛddhiḥ. , 7.2.114 "mārṣṭā" iti. "mṛjū śṛddhau" (dhā.pā
See More
mṛjervṛddhiḥ. , 7.2.114 "mārṣṭā" iti. "mṛjū śṛddhau" (dhā.pā.1066) vraścādisūtreṇa 8.2.36 ṣatvam(), "ṣṭutvam().
mṛjeḥ kvibantādvibhaktāvutpannāyāṃ kaṃsaparimṛṅbhyām(), kaṃsaparimṛṅ()bhirityatra vṛddhiḥ prāpnoti, na ca kvibāśrayaḥ "kṅiti ca" 1.1.5 iti vṛddhipratiṣedho bhavitumutsahate; yasmāt? kṅitīti niṃmittasaptamī. na cātra kvibnimittā vṛddhiḥ prāpnoti, kiṃ tarhi? vibhaktinimttā. tasmāt? tasyāḥ pratiṣedho vaktavya ityata āha--"mujariti dhātugrahaṇam()" ityādi. bhrauṇahatya6.4.174miti nipātanena jñāpito'yamarthaḥ--dhātāḥ kāryamucyamānaṃ dhātupratyaya eva bhavatīti, tena kaṃsamṛṅbhyāmityatra na bhavati. yo hi dhātorityevaṃ vihitaḥ sa dhātupratayayaḥ. na ca bhyāmādikaṃ dhātorityevaṃ vihitam(), kiṃ tarhi? prātipadikādityevam(), tasmānnāso dhātupratyayaḥ. "kaṃsaparimṛṅbhyām()" ityādi. pūrvavat? ṣatve kṛta ṣakārasya jaśtvaṃ ḍakāraḥ॥
Laghusiddhāntakaumudī1:
mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ. mārgyaḥ.. Sū #785
Laghusiddhāntakaumudī2:
mṛjervṛddhiḥ 785, 7.2.114 mṛjeriko vṛddhiḥ sārvadhātukārdhadhātukayoḥ. mārgyaḥ॥
Bālamanoramā1:
mṛjervṛddhiḥ. `iko guṇavṛddhī' iti paribhāṣayā `ika' ityupasthitam.
m Sū #304
See More
mṛjervṛddhiḥ. `iko guṇavṛddhī' iti paribhāṣayā `ika' ityupasthitam.
mṛjerityavayavaṣaṣṭhī. tadāha–mṛjeriko vṛddhiḥ syāditi. `dhātoḥ svarūpagrahaṇe
tatpratyaye kāryavijñāna'miti paribhāṣāmabhipretya āha– dhātupratyaye pare iti.
dhātorvihite pratyaye ityarthaḥ. tena parimṛṅbhyāmityatra na vṛddhiriti bhāvaḥ.
guṇāpavādo'yam. kṅityajādau veṣyate. `mṛjervṛddhi'riti śeṣaḥ. `iko guṇavṛddhī'
iti sūtrabhāṣye idaṃ paṭhitam. vraśceti ṣa iti. mṛj-ti iti sthite ṛkārasya vṛddhau
raparatve jakārasya vraśceti ṣatve takārasya ṣṭutvena ṭakāre mārṣṭīti
rūpamityarthaḥ. mṛṣṭa iti. ṅittvānna vṛddhirnāpi guṇa iti bhāvaḥ. mṛjanti
mārjanti iti. `kṅityajādā'viti vṛddhivikalpa iti bhāvaḥ. mārṣi mṛṣṭhaḥ mṛṣṭha.
mārjmi mṛjvaḥ mṛjmaḥ. mamārjeti. ṇali `mṛjervṛddhi'riti atusādāvajādau kiti
vṛddhivikalpaṃ matvā āha– mamārjatuḥ mamṛjaturiti. mamārjuḥ mamṛjurityapi jñeyam.
ūdittvādiḍvikalpaṃ mṛjervṛdiṃ?dha ca matvā āha– mamārjitha mamārṣṭheti. iḍabhāve
jasya vraśceti ṣaḥ. thasya ṣṭutvena ṭha iti bhāvaḥ. mamārjathuḥ–mamṛjathuḥ, mamārja–mamṛja.
mamārja, mamārjiva-mamṛjiva-mama#ṛjva, mamārjima-mamṛjima- mamṛjma. luṭa\ufffdāha–
- mārjitā mārṣṭeti. ūdittvadiṭi, tadabhāve ca `mṛjervṛddhi'riti bhāvaḥ.
mārjiṣyati– mākṣryati. mārṣṭu– mṛṣṭāt, mṛṣṭām, mārjantu–mṛjnatu.
mṛḍḍhīti. herapittvena ṅittvān vṛddhiḥ. vraścādinā jasya ṣaḥ. herdhiḥ, ṣasya
jaśtvena ḍaḥ, dhasya ṣṭutve ḍhaḥ. mṛṣṭāt mṛṣṭam mṛṣṭa. mārjāni mārjāva
mārjāma. laṅyāha–amārḍiti. tipa ikāralope vṛddhau raparatve halṅyādinā takāralope
vraścādinā jasya ṣaḥ, tasya jaśtvacartve iti bhāvaḥ. amṛṣṭām amārjan- amṛjan.
amārṭ amṛṣṭam amṛṣṭaṃ. amārjamiti. amṛjva amṛjma. mṛjyāt. mṛjyātām.
mṛjyāt. mṛjyāstām. amārjīt amārkṣīditi. ūdittvādiḍvikalpa iti bhāvaḥ.
iṭpakṣe amārjiṣṭām amārjiṣurityādi sugamam. iḍabhāve āmārṣṭām amārkṣuḥ.
amārkṣīḥ. amāṣrṭam amāṣrṭa. amākrṣam amārkṣva amārkṣma. amārjiṣyata-
- amākṣryat. rudhir?dhāturitit. seṭ.
Bālamanoramā2:
mṛjervṛddhiḥ 304, 7.2.114 mṛjervṛddhiḥ. "iko guṇavṛddhī" iti paribhāṣa
See More
mṛjervṛddhiḥ 304, 7.2.114 mṛjervṛddhiḥ. "iko guṇavṛddhī" iti paribhāṣayā "ika" ityupasthitam. mṛjerityavayavaṣaṣṭhī. tadāha--mṛjeriko vṛddhiḥ syāditi. "dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñāna"miti paribhāṣāmabhipretya āha-- dhātupratyaye pare iti. dhātorvihite pratyaye ityarthaḥ. tena parimṛṅbhyāmityatra na vṛddhiriti bhāvaḥ. guṇāpavādo'yam. kṅityajādau veṣyate. "mṛjervṛddhi"riti śeṣaḥ. "iko guṇavṛddhī" iti sūtrabhāṣye idaṃ paṭhitam. vraśceti ṣa iti. mṛj-ti iti sthite ṛkārasya vṛddhau raparatve jakārasya vraśceti ṣatve takārasya ṣṭutvena ṭakāre mārṣṭīti rūpamityarthaḥ. mṛṣṭa iti. ṅittvānna vṛddhirnāpi guṇa iti bhāvaḥ. mṛjanti mārjanti iti. "kṅityajādā"viti vṛddhivikalpa iti bhāvaḥ. mārṣi mṛṣṭhaḥ mṛṣṭha. mārjmi mṛjvaḥ mṛjmaḥ. mamārjeti. ṇali "mṛjervṛddhi"riti atusādāvajādau kiti vṛddhivikalpaṃ matvā āha-- mamārjatuḥ mamṛjaturiti. mamārjuḥ mamṛjurityapi jñeyam. ūdittvādiḍvikalpaṃ mṛjervṛdiṃ()dha ca matvā āha-- mamārjitha mamārṣṭheti. iḍabhāve jasya vraśceti ṣaḥ. thasya ṣṭutvena ṭha iti bhāvaḥ. mamārjathuḥ--mamṛjathuḥ, mamārja--mamṛja. mamārja, mamārjiva-mamṛjiva-mama#ṛjva, mamārjima-mamṛjima- mamṛjma. luṭa()āha--- mārjitā mārṣṭeti. ūdittvadiṭi, tadabhāve ca "mṛjervṛddhi"riti bhāvaḥ. mārjiṣyati-- mākṣryati. mārṣṭu-- mṛṣṭāt, mṛṣṭām, mārjantu--mṛjnatu. mṛḍḍhīti. herapittvena ṅittvān vṛddhiḥ. vraścādinā jasya ṣaḥ. herdhiḥ, ṣasya jaśtvena ḍaḥ, dhasya ṣṭutve ḍhaḥ. mṛṣṭāt mṛṣṭam mṛṣṭa. mārjāni mārjāva mārjāma. laṅyāha--amārḍiti. tipa ikāralope vṛddhau raparatve halṅyādinā takāralope vraścādinā jasya ṣaḥ, tasya jaśtvacartve iti bhāvaḥ. amṛṣṭām amārjan- amṛjan. amārṭ amṛṣṭam amṛṣṭaṃ. amārjamiti. amṛjva amṛjma. mṛjyāt. mṛjyātām. mṛjyāt. mṛjyāstām. amārjīt amārkṣīditi. ūdittvādiḍvikalpa iti bhāvaḥ. iṭpakṣe amārjiṣṭām amārjiṣurityādi sugamam. iḍabhāve āmārṣṭām amārkṣuḥ. amārkṣīḥ. amāṣrṭam amāṣrṭa. amākrṣam amārkṣva amārkṣma. amārjiṣyata-- amākṣryat. rudhir()dhāturitit. seṭ.
Tattvabodhinī1:
mṛjervṛddhiḥ. guṇāpavādaḥ. dhātoḥ svarūpagrahaṇe tatpratyaye
kāryavijñānamityāh Sū #263
See More
mṛjervṛddhiḥ. guṇāpavādaḥ. dhātoḥ svarūpagrahaṇe tatpratyaye
kāryavijñānamityāha– dhātupratyaye kim ?. kaṃsaparimaḍbhyām.
Tattvabodhinī2:
mṛjervṛddhiḥ 263, 7.2.114 mṛjervṛddhiḥ. guṇāpavādaḥ. dhātoḥ svarūpagrahaṇe tatpr
See More
mṛjervṛddhiḥ 263, 7.2.114 mṛjervṛddhiḥ. guṇāpavādaḥ. dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānamityāha-- dhātupratyaye kim?. kaṃsaparimaḍbhyām. *kṅityajādāviti. etañcā'nyeṣāṃ vaiyākaraṇānāṃ matam-- "iko guṇavṛddhī" iti sūtre bhāṣyakṛtā svīkṛtam. mṛḍḍhīti. "hujhalbhyaḥra" iti herdhiḥ. ṣatvaṣṭutvajaśtvāni.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents