Kāśikāvṛttī1:
halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati. ābhyām. ebhiḥ
See More
halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati. ābhyām. ebhiḥ. ebhyaḥ.
eṣām. eṣu. nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya lopaḥ. atha vā na
ayam illopaḥ. anāpyakaḥ 7-2-112 iti aṅgrahaṇam anuvartate.
Kāśikāvṛttī2:
hali lopaḥ 7.2.113 halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bh
See More
hali lopaḥ 7.2.113 halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati. ābhyām. ebhiḥ. ebhyaḥ. eṣām. eṣu. nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya lopaḥ. atha vā na ayam illopaḥ. anāpyakaḥ 7.2.112 iti aṅgrahaṇam anuvartate.
Nyāsa2:
hali lopaḥ. , 7.2.113 pūrveṇānādeśe prāpte halādāvidrūpasya lopo vidhīyate. &quo
See More
hali lopaḥ. , 7.2.113 pūrveṇānādeśe prāpte halādāvidrūpasya lopo vidhīyate. "ābhyām()" iti. tyadadyatvam; ato guṇe 6.1.94 pararūpatvam(), "supi ;ṭa 7.3.102 iti dīrghatvañca.
athālo'ntyaparibhāṣayā(1.1.52)ntyasyāyaṃ lopaḥ kasmānna bhavati? ityāha--"nānarthake" ityādi. abhyupetyānarthake'lo'ntyavidhiṃ parihārāntaramāha--"atha vā" ityādi. na cālgrahaṇaṃ katrtavyam(), yatastadanuvatrtate? ityata āha--"anāpyakaḥ" ityādi. yadyapi tatra prathamānirdiṣṭam, ṣaṣṭhīnirdiṣṭena cehārthaḥ, tathāpi halīti saptamī anniti ṣaṣṭhītvaṃ prakalpayiṣyati; "tasminniti nirddiṣṭe pūrvasya" 1.1.65 iti vacanāt(). evaṃ parihāro bhāṣyakāramatena boddhavyaḥ; asyāḥ paribhāṣayā anaṅgīkaraṇāt(). atra darśane tu trayāṇāmakarāṇāṃ pararūpamekādeśaṃ kṛtvā dīrghatvādi vidheyam()॥
Laghusiddhāntakaumudī1:
akakārasyedama ido lopa āpi halādau. nānarthake'lo'ntyavidhiranabhyāsavikāre.. Sū #279
Laghusiddhāntakaumudī2:
hali lopaḥ 279, 7.2.113 akakārasyedama ido lopa āpi halādau. nānarthake'lo'ntyav
See More
hali lopaḥ 279, 7.2.113 akakārasyedama ido lopa āpi halādau. nānarthake'lo'ntyavidhiranabhyāsavikāre॥
Bālamanoramā1:
bhyāmādau tyadādyatve pararūpe ca kṛte `anāpyakaḥ' iti prāpte-hali lopaḥ. `
See More
bhyāmādau tyadādyatve pararūpe ca kṛte `anāpyakaḥ' iti prāpte-hali lopaḥ. `āpyaka'
iti pūrva sūtrādanuvartate. `idamo maḥ' ityata `idama' iti `ido'y puṃsī'tyata `ida'
iti `aṣṭanaḥ' ityato vibhaktāviti cānuvartate. halīti vibhaktiviśeṣaṇaṃ. tadādividhiḥ.
tadāha-akakārasyetyādinā. alo'ntyaparibhāṣayā ido dakārasya lopamāśaṅkyāha–nānarthaka
iti. paribhāṣeyamupadhāsaṃjñāsūtre bhāṣye sthitā. idamśabde
idityasyānarthakatvāttadantasyeti na labhyate. tataśca idityasya kṛtsnasyaiva lopa iti
bhāvaḥ. anabhyāsavikāra ityanuktau vibhartītyādau `mṛñāmit',
artipipatryośce'tīttvaṃ kṛtsnasyābhyāsasya syāt. dvitve sati
samudāyasyaivārthavattvāt. `hali lopa' ityatra lopagrahaṇapanīya `halya' śityeva
sūtrayitumucitam, śittvādidaḥ kṛtsnasyākāre pararūpe `supi ce'ti dīrṅe
ābhyāmityādisiddheḥ.
Bālamanoramā2:
hali lopaḥ , 7.2.113 bhyāmādau tyadādyatve pararūpe ca kṛte "anāpyakaḥ"
See More
hali lopaḥ , 7.2.113 bhyāmādau tyadādyatve pararūpe ca kṛte "anāpyakaḥ" iti prāpte-hali lopaḥ. "āpyaka" iti pūrva sūtrādanuvartate. "idamo maḥ" ityata "idama" iti "ido'y puṃsī"tyata "ida" iti "aṣṭanaḥ" ityato vibhaktāviti cānuvartate. halīti vibhaktiviśeṣaṇaṃ. tadādividhiḥ. tadāha-akakārasyetyādinā. alo'ntyaparibhāṣayā ido dakārasya lopamāśaṅkyāha--nānarthaka iti. paribhāṣeyamupadhāsaṃjñāsūtre bhāṣye sthitā. idamśabde idityasyānarthakatvāttadantasyeti na labhyate. tataśca idityasya kṛtsnasyaiva lopa iti bhāvaḥ. anabhyāsavikāra ityanuktau vibhartītyādau "mṛñāmit", artipipatryośce"tīttvaṃ kṛtsnasyābhyāsasya syāt. dvitve sati samudāyasyaivārthavattvāt. "hali lopa" ityatra lopagrahaṇapanīya "halya" śityeva sūtrayitumucitam, śittvādidaḥ kṛtsnasyākāre pararūpe "supi ce"ti dīrṅe ābhyāmityādisiddheḥ.
Tattvabodhinī1:
nānarthake'lontyavidhiriti. nanvevaṃ `bibharti'`pipartī'tyādau
`bhṛñā Sū #307
See More
nānarthake'lontyavidhiriti. nanvevaṃ `bibharti'`pipartī'tyādau
`bhṛñāmit'`artipipatryośce'tīttvaṃ sarvasyā'bhyāsasya syāt, dvitvā'bhāve
kevalasyā'rthavattve'pi dvitve sati samudāyasyaivā'rthavattvādityāśaṅkāyāmāha–
anabhyāsavikāra iti.
Tattvabodhinī2:
hali lopaḥ 307, 7.2.113 nānarthake'lontyavidhiriti. nanvevaṃ "bibharti"
See More
hali lopaḥ 307, 7.2.113 nānarthake'lontyavidhiriti. nanvevaṃ "bibharti""pipartī"tyādau "bhṛñāmit"rtipipatryośce"tīttvaṃ sarvasyā'bhyāsasya syāt, dvitvā'bhāve kevalasyā'rthavattve'pi dvitve sati samudāyasyaivā'rthavattvādityāśaṅkāyāmāha--anabhyāsavikāra iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents