Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलि लोपः hali lopaḥ
Individual Word Components: hali lopaḥ
Sūtra with anuvṛtti words: hali lopaḥ aṅgasya (6.4.1), vibhaktau (7.2.84), idamaḥ (7.2.108), idaḥ (7.2.111)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((id)) of ((idam)) is elided before a case-affix beginning with a consonant. Source: Aṣṭādhyāyī 2.0

Substitute lópa (0̸) replaces [the element id- 111 of the áṅga 6.4.1 of the pronominal stem 4.1.1 idám- `this' 108 before 1.1.66 vibhákti sUP triplets 84 beginning with] a consonant (ha̱L-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.108, 7.2.111


Commentaries:

Kāśikāvṛttī1: halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati. ābhm. ebhiḥ   See More

Kāśikāvṛttī2: hali lopaḥ 7.2.113 halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bh   See More

Nyāsa2: hali lopaḥ. , 7.2.113 pūrveṇānādeśe prāpte halādāvidrūpasya lopo vidhīyate. &quo   See More

Laghusiddhāntakaumudī1: akakārasyedama ido lopa āpi halādau. nānarthake'lo'ntyavidhiranabhyāsavikāre.. Sū #279

Laghusiddhāntakaumudī2: hali lopaḥ 279, 7.2.113 akakārasyedama ido lopa āpi halādau. nānarthake'lo'ntyav   See More

Bālamanoramā1: bhyāmādau tyadādyatve pararūpe ca kṛte `anāpyakaḥ' iti prāpte-hali lopaḥ. `   See More

Bālamanoramā2: hali lopaḥ , 7.2.113 bhyāmādau tyadādyatve pararūpe ca kṛte "anāpyakaḥ&quot   See More

Tattvabodhinī1: nānarthake'lontyavidhiriti. nanvevaṃ `bibharti'`pipartī'tyādau `bhṛñā Sū #307   See More

Tattvabodhinī2: hali lopaḥ 307, 7.2.113 nānarthake'lontyavidhiriti. nanvevaṃ "bibharti&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions