Kāśikāvṛttī1:
idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati āpi vibhaktau parat
See More
idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati āpi vibhaktau parataḥ. anena.
anayoḥ. akaḥ iti kim? imakena. imakayoḥ. āpi iti pratyāhāraḥ tṛtīyaikavacanāt prabhṛti
supaḥ pakāreṇa.
Kāśikāvṛttī2:
anā'pyakaḥ 7.2.112 idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati
See More
anā'pyakaḥ 7.2.112 idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati āpi vibhaktau parataḥ. anena. anayoḥ. akaḥ iti kim? imakena. imakayoḥ. āpi iti pratyāhāraḥ tṛtīyaikavacanāt prabhṛti supaḥ pakāreṇa.
Nyāsa2:
anāpyakaḥ. , 7.2.112 "anena" iti. tyadādyatve pararūpatve ca kṛta idrū
See More
anāpyakaḥ. , 7.2.112 "anena" iti. tyadādyatve pararūpatve ca kṛta idrūpasyānādeśaḥ, "ṭāṅasiṅasāminātsyāḥ" 7.1.12 itīnādeśaḥ, "ādguṇaḥ" 6.1.84. "anayoḥ" iti. "osi ca" 7.3.104 ityetvam(), anādeśaḥ, sulopaḥ.
"pakāreṇa" iti. atha kapaḥ pakāreṇa kasmānna bhavati? prayojanābhāvāt(). nanu cehetyatra prāgdiśīyāyāṃ vibhaktau "hali lopaḥ" (7.2.113) yathā syāditīdamasti prayojanam()? "idama iś()" 5.3.3 itīśātra bādhakena bhavitavyam(). atra ca "amehakvatisitrebhyaḥ" (kārikā 4.2.104) ityatra ihetyakṛtedrūpalopasya hakārāntasyedamo tirdeśo liṅgam()॥
Laghusiddhāntakaumudī1:
akakārasyedama ido'nāpi vibhaktau. ābiti pratyāhāraḥ. anena.. Sū #278
Laghusiddhāntakaumudī2:
anāpyakaḥ 278, 7.2.112 akakārasyedama ido'nāpi vibhaktau. ābiti pratyāhāraḥ. ane
Bālamanoramā1:
ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na vidyate k yasya saḥ
See More
ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na vidyate k yasya saḥ ak,
tasya-akaḥ. kakārarahitasyetyarthaḥ. `idamo maḥ' ityata `idama' iti, ido'ypuṃsī'tyata `ida'
iti cānuvartate. `aṣṭana ā vibhaktau ityato vibhaktāviti. tadāha–akakārasyetyādinā.
āpītyanena ṭāpḍāpcāpāṃ grahaṇaṃ netyāha-ābityādinā. `ṭā'
ityākāramārabhyetyarthaḥ. vibhaktāvityanuvṛttisāmathryānna ṭābādigrahaṇamiti bhāvaḥ.
aneneti. idam ā iti sthite tyadādyatvaṃ pararūpatvam. ido'nādeśaḥ. ana-ā iti sthite
inādeśe guṇa iti bhāvaḥ.
Bālamanoramā2:
anāpyakaḥ , 7.2.112 ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na
See More
anāpyakaḥ , 7.2.112 ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na vidyate k yasya saḥ ak, tasya-akaḥ. kakārarahitasyetyarthaḥ. "idamo maḥ" ityata "idama" iti, ido'ypuṃsī"tyata "ida" iti cānuvartate. "aṣṭana ā vibhaktau ityato vibhaktāviti. tadāha--akakārasyetyādinā. āpītyanena ṭāpḍāpcāpāṃ grahaṇaṃ netyāha-ābityādinā. "ṭā" ityākāramārabhyetyarthaḥ. vibhaktāvityanuvṛttisāmathryānna ṭābādigrahaṇamiti bhāvaḥ. aneneti. idam ā iti sthite tyadādyatvaṃ pararūpatvam. ido'nādeśaḥ. ana-ā iti sthite inādeśe guṇa iti bhāvaḥ.
Tattvabodhinī1:
anāpyakaḥ. `ā'viti pratyāhāro na tu ṭāp, vibhaktāviti viśeṣaṇādato vyācaṣṭ Sū #306
See More
anāpyakaḥ. `ā'viti pratyāhāro na tu ṭāp, vibhaktāviti viśeṣaṇādato vyācaṣṭe–
ṭā ityārabhya supaḥ pakāreṇoti.
Tattvabodhinī2:
anāpyakaḥ 306, 7.2.112 anāpyakaḥ. "ā"viti pratyāhāro na tu ṭāp, vibhak
See More
anāpyakaḥ 306, 7.2.112 anāpyakaḥ. "ā"viti pratyāhāro na tu ṭāp, vibhaktāviti viśeṣaṇādato vyācaṣṭe--ṭā ityārabhya supaḥ pakāreṇoti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents