Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनाप्यकः anāpyakaḥ
Individual Word Components: ana (luptaprathamāntanirdeśaḥ) āpi akaḥ
Sūtra with anuvṛtti words: ana (luptaprathamāntanirdeśaḥ) āpi akaḥ aṅgasya (6.4.1), vibhaktau (7.2.84), idamaḥ (7.2.108), idaḥ (7.2.111)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ana)) is substituted for the ((id)) of ((idam)) in the Jnstrumental singular and the cases that follow, provided that the augment akach is not added. Source: Aṣṭādhyāyī 2.0

The substitute element /ana/ replaces [the element /id/ 111 of the áṅga 6.4.1 of the pronominal stem 4.1.1 idám- `this' 108 before 1.1.66 vibhákti sUP triplets 84] denoted by the siglum āP (from the third singular to the locative plural), provided the stem is not co-occurring with [the infixed increment] k (= áka̱C 5.3.71). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.108, 7.2.111


Commentaries:

Kāśikāvṛttī1: idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati āpi vibhaktau parat   See More

Kāśikāvṛttī2: anā'pyakaḥ 7.2.112 idamaḥ akakārasya idrūpasya sthāne ana ityayam ādeśo bhavati   See More

Nyāsa2: anāpyakaḥ. , 7.2.112 "anena" iti. tyadādyatve pararūpatve ca kṛta id   See More

Laghusiddhāntakaumudī1: akakārasyedama ido'nāpi vibhaktau. ābiti pratyāhāraḥ. anena.. Sū #278

Laghusiddhāntakaumudī2: anāpyakaḥ 278, 7.2.112 akakārasyedama ido'nāpi vibhaktau. ābiti pratyāhāraḥ. ane

Bālamanoramā1: ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na vidyate k yasya sa   See More

Bālamanoramā2: anāpyakaḥ , 7.2.112 ṭādāvaci viśeṣamāha-anāpyakaḥ. an,-āpi,-aka iti cchedaḥ. na    See More

Tattvabodhinī1: anāpyakaḥ. `ā'viti pratyāhāro na tu ṭāp, vibhaktāviti viśeṣaṇādato vcaṣṭ Sū #306   See More

Tattvabodhinī2: anāpyakaḥ 306, 7.2.112 anāpyakaḥ. "ā"viti pratyāhāro na tu ṭāp, vibhak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions