Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यः सौ yaḥ sau
Individual Word Components: yaḥ sau
Sūtra with anuvṛtti words: yaḥ sau aṅgasya (6.4.1), vibhaktau (7.2.84), idamaḥ (7.2.108)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((y)) is substituted for the ((d)) of ((idam)) in the Nom. Sg. in the feminine. Source: Aṣṭādhyāyī 2.0

The substitute phoneme y replaces [the phoneme d 109 of the áṅga 6.4.1 of the pronominal stem 4.1.1 idám- `this' 108 before 1.1.66 the vibhákti sUP triplet 84] sU. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.108, 7.2.109


Commentaries:

Kāśikāvṛttī1: idamo dakārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūtre puṃsi iti vaca   See More

Kāśikāvṛttī2: yaḥ sau 7.2.110 idamo makārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūt   See More

Nyāsa2: yaḥ sau. , 7.2.110 uttarasūtre puṃsīti vacanāt? striyāmayaṃ yakāraḥ. atha napaṃs   See More

Laghusiddhāntakaumudī1: idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam. ṭāp. daśceti maḥ. ime. imāḥ. Sū #363   See More

Laghusiddhāntakaumudī2: yaḥ sau 363, 7.2.110 idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam.āp. daśc   See More

Bālamanoramā1: atha idamśabdasya strītve viśeṣamāha-yaḥ sau. `idamo maḥ' ityata `idama&#03   See More

Bālamanoramā2: yaḥ sau , 7.2.110 atha idamśabdasya strītve viśeṣamāha-yaḥ sau. "idamo maḥ&   See More

Tattvabodhinī1: yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃsī'ti puṃsyayvacat, k Sū #393   See More

Tattvabodhinī2: yaḥ sau 393, 7.2.110 yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃ"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions