Commentaries:
Kāśikāvṛttī1: idamo dakārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūtre puṃsi iti vaca See More idamo dakārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūtre puṃsi iti vacanātstriyāmayaṃ yakāraḥ. Kāśikāvṛttī2: yaḥ sau 7.2.110 idamo makārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūt See More yaḥ sau 7.2.110 idamo makārasya yakārādeśo bhavati sau parataḥ. iyam. uttarasūtre puṃsi iti vacanāt striyāmayaṃ yakāraḥ. Nyāsa2: yaḥ sau. , 7.2.110 uttarasūtre puṃsīti vacanāt? striyāmayaṃ yakāraḥ. atha napaṃs See More yaḥ sau. , 7.2.110 uttarasūtre puṃsīti vacanāt? striyāmayaṃ yakāraḥ. atha napaṃsake kasmānna vijñāyate? aśakyamevaṃ vijñātum(); napuṃsake hi "svamornarpusakāt()" 7.1.23 iti sorlukā bhavitavyam(). atra sāvucyamānaḥ kathaṃ ta()smatlupte yakāraḥ syāt(); pratyayalakṣameneti cet()? na; "na lumataṅgasya" 1.1.62 iti pratyayalakṣaṇapratidhedhāt(). tasmādyuktamuktam()--"striyāmayaṃ yakāraḥ" iti॥
Laghusiddhāntakaumudī1: idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam. ṭāp. daśceti maḥ. ime. imāḥ.
Sū #363 See More idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam. ṭāp. daśceti maḥ. ime. imāḥ.
imām. anayā. hali lopaḥ. ābhyām. ābhiḥ. asyai. asyāḥ. anayoḥ. āsām. asyām.
āsu.. tyadādyatvam. ṭāp. syā. tye. tyāḥ.. evaṃ tad, etad.. vāk, vāg.
vācau. vāgbhyām. vākṣu.. apśabdo nityaṃ bahuvacanāntaḥ. aptṛnniti dīrghaḥ.
āpaḥ. apaḥ.. Laghusiddhāntakaumudī2: yaḥ sau 363, 7.2.110 idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam. ṭāp. daśc See More yaḥ sau 363, 7.2.110 idamo dasya yaḥ iyam. tyadādyatvam. pararūpatvam. ṭāp. daśceti maḥ. ime. imāḥ. imām. anayā. hali lopaḥ. ābhyām. ābhiḥ. asyai. asyāḥ. anayoḥ. āsām. asyām. āsu॥ tyadādyatvam. ṭāp. syā. tye. tyāḥ॥ evaṃ tad, etad॥ vāk, vāg. vācau. vāgbhyām. vākṣu॥ apśabdo nityaṃ bahuvacanāntaḥ. aptṛnniti dīrghaḥ. āpaḥ. apaḥ॥ Bālamanoramā1: atha idamśabdasya strītve viśeṣamāha-yaḥ sau. `idamo maḥ' ityata `idama03 See More atha idamśabdasya strītve viśeṣamāha-yaḥ sau. `idamo maḥ' ityata `idama' ityanuvartate,
`daśce'tyato `da' iti ca ṣaṣṭha\ufffdntamanuvartate. tadāha–idamo dasyeti. puṃsi tu
nedaṃ pravartate, `ido'ypuṃsī'ti viśiṣya vidheḥ. nāpi klībe, tasya sorlukā
luptatvāt. tataśca pariśeṣātstirāyamevedam. iyamiti. idam s iti sthite, dakārasya
yatve, iyam s iti sthite, tyadādyatvaṃ bādhitvā `idamo maḥ' iti makārasya makāre
kṛte, halṅyādinā sulopa iti bhāvaḥ. idam-au iti sthite prakriyāṃ darśayati–
tyadādyatvamiti. tyadādyatve sati pararūpe, adantatvāṭṭāpi `daśce'ti dakārasya
matve, imā-au iti sthite, `auṅa āpaḥ' iti śībhāve, ādguṇe `ime' iti rūpam. imā iti.
jasi tyadādyatvaṃ, pararūpam, ṭāp, `daśce'ti maḥ, pūrvasavarṇadīrgha iti bhāvaḥ. atra
vibhaktau satyāṃ tyadādyatvaṃ, pararūpaṃ, ṭāp ca sarvatra bhavantīti bodhyam. `imāḥ'
ityatra imā-as iti sthite pūrvasavarṇadīrghaḥ. `jasaḥ śī'ti tu na, ṭāpi
kṛte'dantātparatvā'bhāvāt. imāmiti. atpararūpaṭābmatveṣu kṛteṣu `ami pūrvaḥ' iti
bhāvaḥ. ime iti. auṭi auvat. imā iti. atvapararūpaṭābmatveṣu pūrvasavarṇadīrghaḥ.
strītvānnatvā'bhāva iti bhāvaḥ. anayeti. idam-ā iti sthite, atvaṃ, pararūpam,
ṭāp, `anāpyakaḥ' iti idityasya anādeśaḥ. an-ā iti sthite, `āṅi cāpaḥ'
ityettve, ayādeśa iti bhāvaḥ. ṭāprabhṛtyajādau sarvatra anādeśa iti bodhyam. hali
lopa iti. bhyāmādau hali idityasya lopa ityarthaḥ. ābhyāmiti. idam-bhyāmiti sthite
ido lope, atve, pararūpe, ṭāpi ca rūpamiti bhāvaḥ. ābhirityapyevam. asyai iti. idam
e iti sthite, atvapararūpaṭāpsu, syāḍāgame, hyasvatve, ido lopa iti bhāvaḥ.
`asyāḥ' ityapyevam. anayoriti. idam os iti sthite, idama ido'nādeśe,
atvapararūpaṭāpsu, `āhi cāpaḥ' ityetve ayādeśa iti bhāvaḥ. āsāmiti. idama ām iti
sthite, atadvapararūpaṭāpsu, suṭi, ido lopa iti bhāvaḥ. asyāmiti. idam i iti sthite,
atvapararūpaṭāpsu, ṅerāmi, syāḍāgame, hyasvatve, ido lopa iti bhāvaḥ. āsviti.
idam-su iti sthite, atvapararūpaṭāpsu, ṅerāmi, syāḍāgame, hyasvatve, ido lopa iti
bhāvaḥ. āsviti. idam-su iti sthite, atvapararūpaṭāpsu, atvapararūpaṭāpsu, ido lopa
iti bhāvaḥ. anvādeśe tviti. `dvitīyāṭaussvenaḥ' ityena#ādeśe, ṭāpi
ramāvadrūpāṇi iti bhāvaḥ. iti māntāḥ. atha jāntāḥ. ruājśabdaṃ vyutpādayati–
ṛtvigiti. `sṛja visarge' asmātkvin, ṛkārātparo'māgamaḥ, makāra it, ṛkārasya yaṇ
rephaḥ. ruājśabdaḥ strīliṅgaḥ. `mālyaṃ mālāruājau mū\ufffddhna, ityamaraḥ. ruāk-
ruāgiti. kvinpratyayasya kuḥ' iti kutvaṃ, jaśtvacarttve iti bhāvaḥ. iti
jāntāḥ. atha dāntāḥ. tyadśabdasya prakriyāṃ darśayati–tyadādyatvamiti. vibhaktau,
atve, pararūpe, ṭāpi `tyā' iti rūpam. sarvatra tataḥ sarvāvadrūpāṇi. sau tu `tadoḥ
saḥ sau' iti takārasya sakāra iti viśeṣaḥ. evamiti. tad yad etad etebhyo vibhaktau
atvapararūpaṭāpsu sarvāvadrūpāṇi. tacchabdasya tu takārasya satvam. etacchabdasya tu
takārasya satve `ādeśapratyayayoḥ' iti ṣatvamiti viśeṣaḥ. iti dāntāḥ.\r\natha cāntāḥ.
vāgiti. vaceḥ `kvibvacī'tyādinā kvipsa dīrghaśca, `vacisvapī'ti
samprasāraṇā'bhāvaśca. vāciti rūpam. `sulopaḥ, coḥ kuḥ, jaśtvacartve iti bhāvaḥ. iti
cāntāḥ. atha pāntāḥ. apśabda iti. `apsumanassamāsikatāvarṣāṇāṃ bahutvaṃ ce'ti
stryadhikāre liṅgānuśāsanasūtrānnityaṃ bahuvacanāntatvaṃ strītvaṃ cetyarthaḥ.
dīrgha iti. `jasī'ti śeṣaḥ. apa iti. `aptṛn' ityatra `sarvanāmasthāne cāsambuddhau'
ityanuvṛtteḥ śasi na dīrgha iti bhāvaḥ. Bālamanoramā2: yaḥ sau , 7.2.110 atha idamśabdasya strītve viśeṣamāha-yaḥ sau. "idamo maḥ& See More yaḥ sau , 7.2.110 atha idamśabdasya strītve viśeṣamāha-yaḥ sau. "idamo maḥ" ityata "idama" ityanuvartate, "daśce"tyato "da" iti ca ṣaṣṭha()ntamanuvartate. tadāha--idamo dasyeti. puṃsi tu nedaṃ pravartate, "ido'ypuṃsī"ti viśiṣya vidheḥ. nāpi klībe, tasya sorlukā luptatvāt. tataśca pariśeṣātstirāyamevedam. iyamiti. idam s iti sthite, dakārasya yatve, iyam s iti sthite, tyadādyatvaṃ bādhitvā "idamo maḥ" iti makārasya makāre kṛte, halṅyādinā sulopa iti bhāvaḥ. idam-au iti sthite prakriyāṃ darśayati--tyadādyatvamiti. tyadādyatve sati pararūpe, adantatvāṭṭāpi "daśce"ti dakārasya matve, imā-au iti sthite, "auṅa āpaḥ" iti śībhāve, ādguṇe "ime" iti rūpam. imā iti. jasi tyadādyatvaṃ, pararūpam, ṭāp, "daśce"ti maḥ, pūrvasavarṇadīrgha iti bhāvaḥ. atra vibhaktau satyāṃ tyadādyatvaṃ, pararūpaṃ, ṭāp ca sarvatra bhavantīti bodhyam. "imāḥ" ityatra imā-as iti sthite pūrvasavarṇadīrghaḥ. "jasaḥ śī"ti tu na, ṭāpi kṛte'dantātparatvā'bhāvāt. imāmiti. atpararūpaṭābmatveṣu kṛteṣu "ami pūrvaḥ" iti bhāvaḥ. ime iti. auṭi auvat. imā iti. atvapararūpaṭābmatveṣu pūrvasavarṇadīrghaḥ. strītvānnatvā'bhāva iti bhāvaḥ. anayeti. idam-ā iti sthite, atvaṃ, pararūpam, ṭāp, "anāpyakaḥ" iti idityasya anādeśaḥ. an-ā iti sthite, "āṅi cāpaḥ" ityettve, ayādeśa iti bhāvaḥ. ṭāprabhṛtyajādau sarvatra anādeśa iti bodhyam. hali lopa iti. bhyāmādau hali idityasya lopa ityarthaḥ. ābhyāmiti. idam-bhyāmiti sthite ido lope, atve, pararūpe, ṭāpi ca rūpamiti bhāvaḥ. ābhirityapyevam. asyai iti. idam e iti sthite, atvapararūpaṭāpsu, syāḍāgame, hyasvatve, ido lopa iti bhāvaḥ. "asyāḥ" ityapyevam. anayoriti. idam os iti sthite, idama ido'nādeśe, atvapararūpaṭāpsu, "āhi cāpaḥ" ityetve ayādeśa iti bhāvaḥ. āsāmiti. idama ām iti sthite, atadvapararūpaṭāpsu, suṭi, ido lopa iti bhāvaḥ. asyāmiti. idam i iti sthite, atvapararūpaṭāpsu, ṅerāmi, syāḍāgame, hyasvatve, ido lopa iti bhāvaḥ. āsviti. idam-su iti sthite, atvapararūpaṭāpsu, ṅerāmi, syāḍāgame, hyasvatve, ido lopa iti bhāvaḥ. āsviti. idam-su iti sthite, atvapararūpaṭāpsu, atvapararūpaṭāpsu, ido lopa iti bhāvaḥ. anvādeśe tviti. "dvitīyāṭaussvenaḥ" ityena#ādeśe, ṭāpi ramāvadrūpāṇi iti bhāvaḥ. iti māntāḥ. atha jāntāḥ. ruājśabdaṃ vyutpādayati--ṛtvigiti. "sṛja visarge" asmātkvin, ṛkārātparo'māgamaḥ, makāra it, ṛkārasya yaṇ rephaḥ. ruājśabdaḥ strīliṅgaḥ. "mālyaṃ mālāruājau mū()dhna, ityamaraḥ. ruāk-ruāgiti. kvinpratyayasya kuḥ" iti kutvaṃ, jaśtvacarttve iti bhāvaḥ. iti jāntāḥ. atha dāntāḥ. tyadśabdasya prakriyāṃ darśayati--tyadādyatvamiti. vibhaktau, atve, pararūpe, ṭāpi "tyā" iti rūpam. sarvatra tataḥ sarvāvadrūpāṇi. sau tu "tadoḥ saḥ sau" iti takārasya sakāra iti viśeṣaḥ. evamiti. tad yad etad etebhyo vibhaktau atvapararūpaṭāpsu sarvāvadrūpāṇi. tacchabdasya tu takārasya satvam. etacchabdasya tu takārasya satve "ādeśapratyayayoḥ" iti ṣatvamiti viśeṣaḥ. iti dāntāḥ.atha cāntāḥ. vāgiti. vaceḥ "kvibvacī"tyādinā kvipsa dīrghaśca, "vacisvapī"ti samprasāraṇā'bhāvaśca. vāciti rūpam. "sulopaḥ, coḥ kuḥ, jaśtvacartve iti bhāvaḥ. iti cāntāḥ. atha pāntāḥ. apśabda iti. "apsumanassamāsikatāvarṣāṇāṃ bahutvaṃ ce"ti stryadhikāre liṅgānuśāsanasūtrānnityaṃ bahuvacanāntatvaṃ strītvaṃ cetyarthaḥ. dīrgha iti. "jasī"ti śeṣaḥ. apa iti. "aptṛn" ityatra "sarvanāmasthāne cāsambuddhau" ityanuvṛtteḥ śasi na dīrgha iti bhāvaḥ. Tattvabodhinī1: yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃsī'ti puṃsyayvacanāt,
k Sū #393 See More yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃsī'ti puṃsyayvacanāt,
klīve sorlukā luptatvācca. evamiti. sā. te. tāḥ. yāḥ ye. yāḥ. eṣā. ete. etāḥ.
ityādītyarthaḥ. vāgiti. vaceḥ `kvibvacī'tyādīnā kvībdīrgho'saṃparsāraṇaṃ ca.
`coḥ kuḥ'. Tattvabodhinī2: yaḥ sau 393, 7.2.110 yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃsī" See More yaḥ sau 393, 7.2.110 yaḥ sau. yatvamidaṃ striyāmeva, pariśeṣāt. ido'ypuṃsī"ti puṃsyayvacanāt, klīve sorlukā luptatvācca. evamiti. sā. te. tāḥ. yāḥ ye. yāḥ. eṣā. ete. etāḥ. ityādītyarthaḥ. vāgiti. vaceḥ "kvibvacī"tyādīnā kvībdīrgho'saṃparsāraṇaṃ ca. "coḥ kuḥ". 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |