Kāśikāvṛttī1:
idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo makārasya makārava
See More
idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo makārasya makāravacanaṃ
tyadādyatvabādhanārtham.
Kāśikāvṛttī2:
idamo maḥ 7.2.108 idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo
See More
idamo maḥ 7.2.108 idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo makārasya makāravacanaṃ tyadādyatvabādhanārtham.
Nyāsa2:
idamo maḥ. , 7.2.108 alo'ntyaparibhāṣayā 1.1.51 makārasyaivānena makāreṇa bhavit
See More
idamo maḥ. , 7.2.108 alo'ntyaparibhāṣayā 1.1.51 makārasyaivānena makāreṇa bhavitavyam(), na ca makarasaya makārādeśe kṛte viśeṣo'sti, tatkimarthaṃ makārasya makāraḥ ityucyate? --ityetaccodyaṃ nirākartumāha--"makārasya" ityādi. gatārtham()॥
Laghusiddhāntakaumudī1:
sau. tyadādyatvāpavādaḥ.. Sū #274
Laghusiddhāntakaumudī2:
idamo maḥ 274, 7.2.108 sau. tyadādyatvāpavādaḥ॥
Bālamanoramā1:
atha idaṃśabde viśeṣamāha–idamo maḥ. sāviti. `tadoḥ saḥ sau' ityatastadanuv
See More
atha idaṃśabde viśeṣamāha–idamo maḥ. sāviti. `tadoḥ saḥ sau' ityatastadanuvṛtteriti bhāvaḥ.
`alo'ntyasye'tyantyasya masya maḥ. nanu masya mavidhivryartha ityata āha–
tyadādyatvāpavāda iti.
Bālamanoramā2:
idamo maḥ , 7.2.108 atha idaṃśabde viśeṣamāha--idamo maḥ. sāviti. "tadoḥ sa
See More
idamo maḥ , 7.2.108 atha idaṃśabde viśeṣamāha--idamo maḥ. sāviti. "tadoḥ saḥ sau" ityatastadanuvṛtteriti bhāvaḥ. "alo'ntyasye"tyantyasya masya maḥ. nanu masya mavidhivryartha ityata āha--tyadādyatvāpavāda iti.
Tattvabodhinī1:
idamo maḥ. `inde kamirnalopaśca'. idam. `tadoḥ saḥ sau'ityato'nuvarta Sū #303
See More
idamo maḥ. `inde kamirnalopaśca'. idam. `tadoḥ saḥ sau'ityato'nuvartanādāha—sau para
iti.
Tattvabodhinī2:
idamo maḥ 303, 7.2.108 idamo maḥ. "inde kamirnalopaśca". idam. "t
See More
idamo maḥ 303, 7.2.108 idamo maḥ. "inde kamirnalopaśca". idam. "tadoḥ saḥ sau"ityato'nuvartanādāha---sau para iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents