Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इदमो मः idamo maḥ
Individual Word Components: idamaḥ maḥ
Sūtra with anuvṛtti words: idamaḥ maḥ aṅgasya (6.4.1), vibhaktau (7.2.84), sau (7.2.106)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((m)) is substituted for the final ((m)) of ((idam)) in the Nominative Singular. Source: Aṣṭādhyāyī 2.0

The substitute phoneme m replaces [the áṅga 6.4.1 final 1.1.52 phoneme of the pronominal stem 4.1.1] idám- `this' [before 1.1.66 the vibhákti sUP triplet 84 sU 106]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.106


Commentaries:

Kāśikāvṛttī1: idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo makārasya marava   See More

Kāśikāvṛttī2: idamo maḥ 7.2.108 idamaḥ sau parataḥ makāro 'ntādeśo bhavati. iyam. ayam. idamo   See More

Nyāsa2: idamo maḥ. , 7.2.108 alo'ntyaparibhāṣayā 1.1.51 makārasyaivānena makāreṇa bhavit   See More

Laghusiddhāntakaumudī1: sau. tyadādyatvāpavādaḥ.. Sū #274

Laghusiddhāntakaumudī2: idamo maḥ 274, 7.2.108 sau. tyadādyatvāpavādaḥ

Bālamanoramā1: atha idaṃśabde viśeṣamāha–idamo maḥ. sāviti. `tadoḥ saḥ sau' ityatastadanuv   See More

Bālamanoramā2: idamo maḥ , 7.2.108 atha idaṃśabde viśeṣamāha--idamo maḥ. sāviti. "tadosa   See More

Tattvabodhinī1: idamo maḥ. `inde kamirnalopaśca'. idam. `tadoḥ saḥ sau'ityato'nuvarta Sū #303   See More

Tattvabodhinī2: idamo maḥ 303, 7.2.108 idamo maḥ. "inde kamirnalopaśca". idam. "t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions