Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तदोः सः सावनन्त्ययोः tadoḥ saḥ sāvanantyayoḥ
Individual Word Components: tadoḥ saḥ sau anantyayoḥ
Sūtra with anuvṛtti words: tadoḥ saḥ sau anantyayoḥ aṅgasya (6.4.1), vibhaktau (7.2.84)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the non-final ((t)) and ((d)) of ((tyad)) &c. there is substituted ((s)) in the Nominative Singular. Source: Aṣṭādhyāyī 2.0

The substitute phoneme s replaces non-final (án-ant-yay-oḥ) phonemes t or d [of the áṅga-s 6.4.1 of the pronominal stem-class 4.1.1 beginning with tyád- `that' 102 before 1.1.66 the vibhákti sUP triplet 84] sU. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:kimartham anantyayoḥ iti ucyate |
2/28:antyayoḥ mā bhūt iti |
3/28:na etat asti prayojanam |
4/28:atvam antyayoḥ bādhakam bhaviṣyati |
5/28:anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśam ca atvam |
See More


Kielhorn/Abhyankar (III,311.2-12) Rohatak (V,178.11-180.5)


Commentaries:

Kāśikāvṛttī1: tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ. tyad syaḥ.   See More

Kāśikāvṛttī2: tadoḥ saḥ sāvanantyayoḥ 7.2.106 tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārād   See More

Nyāsa2: tadīḥ saḥ sāvanantyayoḥ. , 7.2.106 "sai" iti. kimidaṃ prathamaikavacan   See More

Laghusiddhāntakaumudī1: tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau. syaḥ. tyau. tye.. saḥ. tau. t Sū #312   See More

Laghusiddhāntakaumudī2: tadoḥ saḥ sāvanantyayoḥ 312, 7.2.106 tyadādīnāṃ takāradakārayoranantyayosasy   See More

Bālamanoramā1: tadoḥ saḥ sau. tyadādīnāmiti. `tyadādīnāmaḥ' ityatastadanuvṛtteriti bvaḥ.   See More

Bālamanoramā2: tadoḥ saḥ sāvanantyayoḥ , 7.2.106 tadoḥ saḥ sau. tyadādīnāmiti. "tyadādīnām   See More

Tattvabodhinī1: tadoḥ saḥ sāvanantyayoḥ. `tyadādīnāmaḥ' ityato'nuvartanādāha–tyamiti Sū #341   See More

Tattvabodhinī2: tadoḥ saḥ sāvanantyayoḥ 341, 7.2.106 tadoḥ saḥ sāvanantyayoḥ. "tyadādīnāmaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions