Kāśikāvṛttī1:
tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ. tyad syaḥ.
See More
tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ. tyad syaḥ. tad saḥ.
etad eṣaḥ. adas asau. anantyayoḥ iti kim? he sa. sā.
Kāśikāvṛttī2:
tadoḥ saḥ sāvanantyayoḥ 7.2.106 tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārādeś
See More
tadoḥ saḥ sāvanantyayoḥ 7.2.106 tyadādīnāṃ takāradakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ. tyad syaḥ. tad saḥ. etad eṣaḥ. adas asau. anantyayoḥ iti kim? he sa. sā.
Nyāsa2:
tadīḥ saḥ sāvanantyayoḥ. , 7.2.106 "sai" iti. kimidaṃ prathamaikavacan
See More
tadīḥ saḥ sāvanantyayoḥ. , 7.2.106 "sai" iti. kimidaṃ prathamaikavacanasya grahaṇam()? uta saptamībahuvacanasya? āhosvidubhayorapi? tatra prathamaikavacanasya grahaṇam(). tathā hi--dvayorapi sāmānyena grahaṇaṃ na bhavati. yadi syāt(), sītryevaṃ brāūyāt(). evaṃ hi sakārādau kāryaṃ vidhīyamānaṃ tayodrvayorapi bhaviṣyati. tasmādanyatarasya grahaṇam(). tathā hi--"syaśchandasi bahulam()" 6.1.129 "so'ci lope cet()" (6.1.134) ityevamādernirdeśāt? prathamaikavacanasyaiva grahaṇa yuktam().
"he sa, sā" iti. he śabdo nipātasamudāyo'vadhāraṇārthe vatrtate. nanu ca tyadādyatvamatra bādhakaṃ bhaviṣyati? naitadasti; anavakāśā hi vidhayo badhakā bhavanti. sāvakāśaṃ cātvam(). kovakāśaḥ? dviśabdaḥ-dvāviti. satyapi tasminnavakāśe yadyapi sakarasyāpyanantyovakāśaḥ, tathāpyantasya paratvāt? satvaṃ syāt(). tataśca he sa ityatra "eṅ hyasvāt? sambuddheḥ" 6.1.67 iti sorlopo na syāt(). tatra halṅyādilope kṛte rutvavisarjanīyayoḥ kṛtayoraniṣṭaṃ rūpaṃ syāt(). setyatra tu "ajādyataṣṭāp()" 4.1.4 iti striyāṃ ṭābna syāt(). tasmāt? "anantyayoḥ" iti vaktavyam()॥
Laghusiddhāntakaumudī1:
tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau. syaḥ. tyau. tye.. saḥ. tau.
t Sū #312
See More
tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau. syaḥ. tyau. tye.. saḥ. tau.
te.. yaḥ. yau. ye.. eṣaḥ. etau. ete..
Laghusiddhāntakaumudī2:
tadoḥ saḥ sāvanantyayoḥ 312, 7.2.106 tyadādīnāṃ takāradakārayoranantyayoḥ saḥ sy
See More
tadoḥ saḥ sāvanantyayoḥ 312, 7.2.106 tyadādīnāṃ takāradakārayoranantyayoḥ saḥ syātsau. syaḥ. tyau. tye॥ saḥ. tau. te॥ yaḥ. yau. ye॥ eṣaḥ. etau. ete॥
Bālamanoramā1:
tadoḥ saḥ sau. tyadādīnāmiti. `tyadādīnāmaḥ' ityatastadanuvṛtteriti bhāvaḥ.
See More
tadoḥ saḥ sau. tyadādīnāmiti. `tyadādīnāmaḥ' ityatastadanuvṛtteriti bhāvaḥ.
takāradakārayoriti. sūtre taśca dceti vigrahaḥ. takārādakāra uccāraṇārtha iti bhāvaḥ. saḥ
syāditi. ādeśe'pi akāra uccāraṇārthaḥ. tyau iti. sāvityukterna satvamiti bhāvaḥ.
tye iti. sarvanāmatvājjasaḥ śībhāva iti bhāvaḥ. smāyādīmapyupalakṣaṇamidam. tyaṃ tyau
tyān. tyena tyābhyāṃ tyaiḥ. tyasmai tyābhyāṃ tyebhyaḥ 2. tyasmāt. tyayoḥ
2. tyeṣāṃ. tyasmin tyeṣu. evaṃ tadśabdaḥ. paramasa iti.
atvādīnāmāṅgatvāttadante'pi pravṛtteriti bhāvaḥ. nanu yuṣmacchabdasyāpi
tyadāditvāttasya prathamaikavacane tvamityatra `tadoḥ saḥ sau' iti satvaṃ kuto na
syādityata āha–dviparyanteti. `tyadādīnāmaḥ' ityatra paṭhitaṃ
`dviparyantānāmeveṣyate' iti vārtikaṃ `tadoḥ saḥ sau' ityatrāpyanuvartate
evetyarthaḥ. tataḥ kimityata āha–neheti. ihaśabdavivakṣitamāha–tvamiti. yuṣmacchabdasya
dviśabdāduparyeva sarvādigaṇe pāṭhāditi bhāvaḥ. nanu `tvāhau sau' iti
takāroccāraṇasāmathryādeva tvamityatra satvaṃ na bhavati, anyathā `svāhau sau' ityeva
brāūyāt. ato dviparyantānāmityanuvṛttiriha vyarthetyāśaṅkya nirākaroti - na
ceti. takāroccāraṇasāmathryādiha satvaṃ neti na vācyamityanvayaḥ. atitvamiti.
`dviparyantānā'mityananuvṛttau `tva'mityatrāpi satvaṃ syāt. na ca `tvāhau sau'
iti takāroccāraṇānarthakyaṃ, tvāmatikrānto'titvamiti gauṇe yuṣmacchabdasya
tvādeśe tvāhāviti takāroccāraṇasya labdhaprayojanatvādityarthaḥ. naca
atitvamityatrāpi satvapravṛtterdurvāratvāttvāhāviti takāroccāraṇānarthakyaṃ
durvāramiti vācyam, satvasya sarvādyantargaṇakāryatvena gauṇe tasyā'pravṛtteḥ.
ata evāha-saṃjñāyāmiti. tyaditi. kasyacinnāmedam. atityaditi. tyamatikrānta iti
vigrahaḥ. ya iti. yacchabdasya tyadādyatve pararūpatve sarvaśabdavadrūpāṇi.
takārā'bhāvānna satvam. eṣa iti. etacchabdasya tyadādyatve pararūpatve sarvavadeva
rūpāṇi. sau tu takārasya satvamiti viśeṣaḥ. anvādeśe tviti. `dvitīyāṭaussvenaḥ'
ityasya etacchabde'pi pravṛtteriti bhāvaḥ.
Bālamanoramā2:
tadoḥ saḥ sāvanantyayoḥ , 7.2.106 tadoḥ saḥ sau. tyadādīnāmiti. "tyadādīnām
See More
tadoḥ saḥ sāvanantyayoḥ , 7.2.106 tadoḥ saḥ sau. tyadādīnāmiti. "tyadādīnāmaḥ" ityatastadanuvṛtteriti bhāvaḥ. takāradakārayoriti. sūtre taśca dceti vigrahaḥ. takārādakāra uccāraṇārtha iti bhāvaḥ. saḥ syāditi. ādeśe'pi akāra uccāraṇārthaḥ. tyau iti. sāvityukterna satvamiti bhāvaḥ. tye iti. sarvanāmatvājjasaḥ śībhāva iti bhāvaḥ. smāyādīmapyupalakṣaṇamidam. tyaṃ tyau tyān. tyena tyābhyāṃ tyaiḥ. tyasmai tyābhyāṃ tyebhyaḥ 2. tyasmāt. tyayoḥ 2. tyeṣāṃ. tyasmin tyeṣu. evaṃ tadśabdaḥ. paramasa iti. atvādīnāmāṅgatvāttadante'pi pravṛtteriti bhāvaḥ. nanu yuṣmacchabdasyāpi tyadāditvāttasya prathamaikavacane tvamityatra "tadoḥ saḥ sau" iti satvaṃ kuto na syādityata āha--dviparyanteti. "tyadādīnāmaḥ" ityatra paṭhitaṃ "dviparyantānāmeveṣyate" iti vārtikaṃ "tadoḥ saḥ sau" ityatrāpyanuvartate evetyarthaḥ. tataḥ kimityata āha--neheti. ihaśabdavivakṣitamāha--tvamiti. yuṣmacchabdasya dviśabdāduparyeva sarvādigaṇe pāṭhāditi bhāvaḥ. nanu "tvāhau sau" iti takāroccāraṇasāmathryādeva tvamityatra satvaṃ na bhavati, anyathā "svāhau sau" ityeva brāūyāt. ato dviparyantānāmityanuvṛttiriha vyarthetyāśaṅkya nirākaroti - na ceti. takāroccāraṇasāmathryādiha satvaṃ neti na vācyamityanvayaḥ. atitvamiti. "dviparyantānā"mityananuvṛttau "tva"mityatrāpi satvaṃ syāt. na ca "tvāhau sau" iti takāroccāraṇānarthakyaṃ, tvāmatikrānto'titvamiti gauṇe yuṣmacchabdasya tvādeśe tvāhāviti takāroccāraṇasya labdhaprayojanatvādityarthaḥ. naca atitvamityatrāpi satvapravṛtterdurvāratvāttvāhāviti takāroccāraṇānarthakyaṃ durvāramiti vācyam, satvasya sarvādyantargaṇakāryatvena gauṇe tasyā'pravṛtteḥ. ata evāha-saṃjñāyāmiti. tyaditi. kasyacinnāmedam. atityaditi. tyamatikrānta iti vigrahaḥ. ya iti. yacchabdasya tyadādyatve pararūpatve sarvaśabdavadrūpāṇi. takārā'bhāvānna satvam. eṣa iti. etacchabdasya tyadādyatve pararūpatve sarvavadeva rūpāṇi. sau tu takārasya satvamiti viśeṣaḥ. anvādeśe tviti. "dvitīyāṭaussvenaḥ" ityasya etacchabde'pi pravṛtteriti bhāvaḥ.
Tattvabodhinī1:
tadoḥ saḥ sāvanantyayoḥ. `tyadādīnāmaḥ' ityato'nuvartanādāha–tyadādīnāmiti Sū #341
See More
tadoḥ saḥ sāvanantyayoḥ. `tyadādīnāmaḥ' ityato'nuvartanādāha–tyadādīnāmiti.
tyadādīnāmiti kim?. ātapaḥ. tārakaḥ. tadoriti kim?. yaḥ. anantyayoḥ kim?. he
sa.atra paratvāttyadādyatvaṃ bādhitvā dasya sakāre sati halḍa\ufffdādinā sulope
rutvavisargau syātām, tathāca `he saḥ'iti rūpaṃ sayāt.kiñca striyāṃ `s'ti rūpaṃ na
syāt. yadā tvantyasya sakāre jāte'pi punaḥprasaṅgavijñānāttyadādyatvaṃ sakārasya
svīkriyate, tadā na kiṃcidaniṣṭamityanantyayoriti tyaktuṃśakyam. yadi tu `tadoḥ saḥ
sā'–vityasyānantaram `adasa au sulopaśce'tyatra `adasaḥ'iti yogaṃ vibhajyā'dasa eva
dakārasya satvaṃ nānyasya dasye'ti niyamaḥ [svī]kriyate, tadā tu `sakṛdgatā 'viti
nyāyepyanantyayoriti tyaktuṃ śakyam. na caivaṃ dvāvātmana icchati `dvīyati', tataḥ
kvipi `sva'iti rūpaṃ nasyāt, kiṃtu `dva'iti rūpaṃ syāditi phale bhedānniyamapakṣo
na saṃbhavatīti vācyaṃ,–gauṇe atvasatvayorasaṃbhave `dvī'rityasyaiva rūpasya
nyāyyatvāditi manoramāyāmuktatvāt. sau kim?. tau te taṃ tau tān. nanu `toḥ saḥ
sau'ityeva sūtramastu, kimanena `tado'riti pṛthaggrahaṇeneti cenmaivam, `aneṣa'ityatra
nakārasya satvaprasaṅgāt. `nalopo nañaḥ'`tasmānnaḍaci'ityajādyuttarapadasya `eṣa'ityasya
nuṅvidhānena tyadāditavargatvānnatārasya. na ca satve sati nuṅvidhānaṃ vyarthamiti
vācyam, `ana\ufffdā'ityādau sāvakāśatvāt. tathāca `tadau'rityeva sūtraṃ yuktam. nanu
`tasmānnuḍacī'ti sūtre 'tasmāditi padaṃ parityajya lāṅavāt `nugacī'tyevocyatāṃ,
tathāca ajādyuttarapade pare naña eva nugāgama ityaneṣa ityatranoktadoṣa iti cet,evaṃ tarhi
`nalopaḥ prātipadikāntasye'ti sūtre pañcamyantamāvaśyakameva ṭidanubandhaśceti.
`tado'riti sūtre toriti vaktumaśakyam. `ane,'ityatroktadoṣāt. atra kaiyaṭaḥ–
`to'–rityukte'pyaneṣa ityatra satvaṃ na bhavet, nuḍāgamasya padadvayāśritatvena
bahiraṅgatvādantaraṅsatvaddaṣṭa\ufffdā asiddhatvāditi. utrarapadādhikārasthākārye
bahiraṅgaparibhāṣā'bhāvasya `ica ekāco'm–'ityatra bhāṣye uktatvādayaṃ kaiyaṭaścintyaḥ.
gauṇecaritārthatvāditi. gauṇe hi antargaṇakāryatvātsatvaṃ na pravartate. `svāhau
sā'vityukte tu `atisva'miti syāditi bhāvaḥ. atvasatve neti. tayoḥ
sarvādyantargaṇakāryatvāditi bhāvaḥ.atityaditi. tyamatikānto'tityad.
Tattvabodhinī2:
tadoḥ saḥ sāvanantyayoḥ 341, 7.2.106 tadoḥ saḥ sāvanantyayoḥ. "tyadādīnāmaḥ
See More
tadoḥ saḥ sāvanantyayoḥ 341, 7.2.106 tadoḥ saḥ sāvanantyayoḥ. "tyadādīnāmaḥ" ityato'nuvartanādāha--tyadādīnāmiti. tyadādīnāmiti kim(). ātapaḥ. tārakaḥ. tadoriti kim(). yaḥ. anantyayoḥ kim(). he sa.atra paratvāttyadādyatvaṃ bādhitvā dasya sakāre sati halḍa()ādinā sulope rutvavisargau syātām, tathāca "he saḥ"iti rūpaṃ sayāt.kiñca striyāṃ "s"ti rūpaṃ na syāt. yadā tvantyasya sakāre jāte'pi punaḥprasaṅgavijñānāttyadādyatvaṃ sakārasya svīkriyate, tadā na kiṃcidaniṣṭamityanantyayoriti tyaktuṃśakyam. yadi tu "tadoḥ saḥ sā"--vityasyānantaram "adasa au sulopaśce"tyatra "adasaḥ"iti yogaṃ vibhajyā'dasa eva dakārasya satvaṃ nānyasya dasye"ti niyamaḥ [svī]kriyate, tadā tu "sakṛdgatā "viti nyāyepyanantyayoriti tyaktuṃ śakyam. na caivaṃ dvāvātmana icchati "dvīyati", tataḥ kvipi "sva"iti rūpaṃ nasyāt, kiṃtu "dva"iti rūpaṃ syāditi phale bhedānniyamapakṣo na saṃbhavatīti vācyaṃ,--gauṇe atvasatvayorasaṃbhave "dvī"rityasyaiva rūpasya nyāyyatvāditi manoramāyāmuktatvāt. sau kim(). tau te taṃ tau tān. nanu "toḥ saḥ sau"ityeva sūtramastu, kimanena "tado"riti pṛthaggrahaṇeneti cenmaivam, "aneṣa"ityatra nakārasya satvaprasaṅgāt. "nalopo nañaḥ""tasmānnaḍaci"ityajādyuttarapadasya "eṣa"ityasya nuṅvidhānena tyadāditavargatvānnatārasya. na ca satve sati nuṅvidhānaṃ vyarthamiti vācyam, "ana()ā"ityādau sāvakāśatvāt. tathāca "tadau"rityeva sūtraṃ yuktam. nanu "tasmānnuḍacī"ti sūtre "tasmāditi padaṃ parityajya lāṅavāt "nugacī"tyevocyatāṃ, tathāca ajādyuttarapade pare naña eva nugāgama ityaneṣa ityatranoktadoṣa iti cetevaṃ tarhi "nalopaḥ prātipadikāntasye"ti sūtre pañcamyantamāvaśyakameva ṭidanubandhaśceti. "tado"riti sūtre toriti vaktumaśakyam. "ane,"ityatroktadoṣāt. atra kaiyaṭaḥ--"to"--rityukte'pyaneṣa ityatra satvaṃ na bhavet, nuḍāgamasya padadvayāśritatvena bahiraṅgatvādantaraṅsatvaddaṣṭa()ā asiddhatvāditi. utrarapadādhikārasthākārye bahiraṅgaparibhāṣā'bhāvasya "ica ekāco'm--"ityatra bhāṣye uktatvādayaṃ kaiyaṭaścintyaḥ. gauṇecaritārthatvāditi. gauṇe hi antargaṇakāryatvātsatvaṃ na pravartate. "svāhau sā"vityukte tu "atisva"miti syāditi bhāvaḥ. atvasatve neti. tayoḥ sarvādyantargaṇakāryatvāditi bhāvaḥ.atityaditi. tyamatikānto'tityad.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents