Kāśikāvṛttī1:
ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ādeśo bhavati. kva
ga
See More
ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ādeśo bhavati. kva
gamiṣyasi. kva bhokṣyate. ādeśāntaravacanam orguṇa nivṛttyartham. kimo ḍvatiti
pratyayāntaraṃ na vidhīyate, sākackārtham.
Kāśikāvṛttī2:
kva ati 7.2.105 ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ādeś
See More
kva ati 7.2.105 ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ādeśo bhavati. kva gamiṣyasi. kva bhokṣyate. ādeśāntaravacanam orguṇa nivṛttyartham. kimo ḍvatiti pratyayāntaraṃ na vidhīyate, sākackārtham.
Nyāsa2:
kvāti. , 7.2.105 kādeśasyāyamapavādaḥ. "kva" iti. "kimo't()"
See More
kvāti. , 7.2.105 kādeśasyāyamapavādaḥ. "kva" iti. "kimo't()" 5.3.12 ityat().
atha kimarthamādeśāntaraṃ vidhīyate, na prakṛtaḥ ku eva vidhīyatām(), tatrāpi yaṇādeśo kveti sidhyatyeva; yogavibhāgaśca na katrtavyo bhavati, "kutihātsu" ityeko yogaḥ kariṣyate? ityata āha--"ādeśāntaravacanam()" ityādi. kuśabde hrādeśe sati yaṇādeśaṃ bādhitvā "orguṇaḥ" 6.4.146 iti guṇaḥ syāt(). tasmāt? tannivṛttyarthaṃ kvādeśa ityucyate.
evamapi pratyayavidhāveva "kimo ḍvat()" iti ḍvatpratyayo vidheyaḥ, tatrāpi ṭilope kṛte kveti rūpaṃ sidhyatyeva. padasaṃjñāyāṃ satyāṃ "jhalāṃ jaśo'nte" (7.2.39) iti kakārasya gakāraḥ prāpnotītyato na sidhyatīti cet()? naitadasti; "asiddhaṃ bahiraṅgamantaraṅge (vyā.pa.42) iti ṭilopasyāsiddhatvājjaśtvaṃ na bhavati. ṭilopo hi ḍiti vidhīyate, tena ḍitamapekṣamāṇo bahiraṅgo bhavati. jaśtvaṃ tu padānte vidhīyamānaṃ nāparanimittamapekṣata ityantaraṅgamityata āha--"kimo ḍvaditi pratyayāntaram()" ityādi. yadi ḍavaditi pratyayāntaraṃ vidhīyeta, sākackasya kveti rūpaṃ na sidhyati. asaci hi kṛte kakimiti sthite ḍvatpratyaye parataṣṭilope sati kakvetyaniṣṭaṃ rūpaṃ syat(). atpratyaye tu kvādeśo vidhīyamāno'nekāstvāt? sākackasya sarvādeśa eva bhavatīti na bhavatyaniṣṭarūpaprasaṅghaḥ. tasmāt? sākackārthaṃ ḍvaditi na pratyayāntaraṃ vidhīyate. sākacko'rthaḥ prayojanaṃ yasya tat? sākackārtham()॥
Laghusiddhāntakaumudī1:
kimaḥ kvādeśaḥ syādati. kva. kutra.. Sū #1210
Laghusiddhāntakaumudī2:
kvāti 1210, 7.2.105 kimaḥ kvādeśaḥ syādati. kva. kutra॥
Bālamanoramā1:
kvā'ti. kva–atīti chedaḥ. `kve'ti luptaprathamākaṃ. `kimaḥ kaḥ039; ityat Sū #1935
See More
kvā'ti. kva–atīti chedaḥ. `kve'ti luptaprathamākaṃ. `kimaḥ kaḥ' ityataḥ kima
ityanuvartate. tadāha–kimaḥ kveti. kiṃśabdātsaptamyantādatpratyayaḥ, takāra it,
kimaḥ kvādeśa iti bhāvaḥ. kutreti. atpratyayā'bhāvapakṣe trali `ku tiho'riti
kubhāve rūpam. kecittu `kimo''dityatra uttarasūtrādvāgrahaṇā'pakarṣe
pramāṇā'bhāvātralaṃ bādhitvā nitya eva atpratyayaḥ, `kutre'ti tvapaśabda
evetyāhuḥ.
Bālamanoramā2:
kvā'ti 1935, 7.2.105 kvā'ti. kva--atīti chedaḥ. "kve"ti luptaprathamāk
See More
kvā'ti 1935, 7.2.105 kvā'ti. kva--atīti chedaḥ. "kve"ti luptaprathamākaṃ. "kimaḥ kaḥ" ityataḥ kima ityanuvartate. tadāha--kimaḥ kveti. kiṃśabdātsaptamyantādatpratyayaḥ, takāra it, kimaḥ kvādeśa iti bhāvaḥ. kutreti. atpratyayā'bhāvapakṣe trali "ku tiho"riti kubhāve rūpam. kecittu "kimo'"dityatra uttarasūtrādvāgrahaṇā'pakarṣe pramāṇā'bhāvātralaṃ bādhitvā nitya eva atpratyayaḥ, "kutre"ti tvapaśabda evetyāhuḥ.
Tattvabodhinī1:
kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tathāpi bahu
prayogadarś Sū #1476
See More
kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tathāpi bahu
prayogadarśanādiha svīkṛtam. tathā ca śrīharṣaḥ—`nānyatra kutrāpi ca sābhilāṣam'.
amarascāha—`sāhacaryācca kutraci'diti.
Tattvabodhinī2:
kvā'ti 1476, 7.2.105 kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tath
See More
kvā'ti 1476, 7.2.105 kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tathāpi bahu prayogadarśanādiha svīkṛtam. tathā ca śrīharṣaḥ---"nānyatra kutrāpi ca sābhilāṣam". amarascāha---"sāhacaryācca kutraci"diti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents