Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्वाति kvāti
Individual Word Components: kva (luptaprathamāntanirdeśaḥ) ati
Sūtra with anuvṛtti words: kva (luptaprathamāntanirdeśaḥ) ati aṅgasya (6.4.1), vibhaktau (7.2.84), kimaḥ (7.2.103)
Type of Rule: vidhi
Preceding adhikāra rule:7.2.91 (1maparyantasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((kva)) is substituted for ((kim)) before the vibhakti ((at)) (5.3.13). Source: Aṣṭādhyāyī 2.0

The substitute allomorph kva replaces [the whole of 1.1.55 the áṅga 6.4.1 of the pronominal stem 4.1.1 kím- `who, what, which' 103 before 1.1.66 the vibhákti 84 affix 3.1.1] àT (5.3.12). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.2.84, 7.2.103

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kimartham kvādeśaḥ ucyate na ku tihāt si iti eva ucyate |
2/5:kā rūpasiddhiḥ : kva |
3/5:yaṇādeśena siddham |
4/5:na sidhyati |
5/5:oḥ guṇaḥ prasajyeta
See More


Kielhorn/Abhyankar (III,310.27-28) Rohatak (V,178.8-9)


Commentaries:

Kāśikāvṛttī1: ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ādeśo bhavati. kva ga   See More

Kāśikāvṛttī2: kva ati 7.2.105 ati tiyetasyāṃ vibhaktau parataḥ kim ityetasya kva ityayam ād   See More

Nyāsa2: kvāti. , 7.2.105 kādeśasyāyamapavādaḥ. "kva" iti. "kimo't()"   See More

Laghusiddhāntakaumudī1: kimaḥ kvādeśaḥ syādati. kva. kutra.. Sū #1210

Laghusiddhāntakaumudī2: kvāti 1210, 7.2.105 kimaḥ kvādeśaḥ syādati. kva. kutra

Bālamanoramā1: kvā'ti. kva–atīti chedaḥ. `kve'ti luptaprathamākaṃ. `kimaḥ kaḥ' ityat Sū #1935   See More

Bālamanoramā2: kvā'ti 1935, 7.2.105 kvā'ti. kva--atīti chedaḥ. "kve"ti luptaprathamāk   See More

Tattvabodhinī1: kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tathāpi bahu prayogada Sū #1476   See More

Tattvabodhinī2: kvā'ti 1476, 7.2.105 kutreti. yadyapi bhāgṛvṛttikāro bāṣāyaṃ tral necchati, tath   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions