Kāśikāvṛttī1:
sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati. pūrvasya ayam apavādaḥ. he pri
See More
sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati. pūrvasya ayam apavādaḥ. he priyacatvaḥ.
he priyānaḍvan.
Kāśikāvṛttī2:
am sambuddhau 7.1.99 sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati. pūrvasya
See More
am sambuddhau 7.1.99 sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati. pūrvasya ayam apavādaḥ. he priyacatvaḥ. he priyānaḍvan.
Nyāsa2:
abhsambuddhau. , 7.1.99 pūrveṇāmi prāpte vacanam(). "he priyacatvaḥ. he pri
See More
abhsambuddhau. , 7.1.99 pūrveṇāmi prāpte vacanam(). "he priyacatvaḥ. he priyānaḍhavan()" iti. atra catuḥśabdasya kevalasya sambuddhirna bhavatīti datantasyodāharaṇam(). anajuhastu yadayapi kevalasya sambhavati, tathāpi tadantavidhiratreṣyata iti tadantasyodāharaṇam()॥
Laghusiddhāntakaumudī1:
he anaḍvan. he anaḍvāhau. he anaḍvāhaḥ. anaḍuhaḥ. anaḍuhā.. Sū #262
Laghusiddhāntakaumudī2:
am saṃbuddhau 262, 7.1.99 he anaḍvan. he anaḍvāhau. he anaḍvāhaḥ. anaḍuhaḥ. anaḍ
Bālamanoramā1:
nanu anaḍvān h sityatra sulope saṃyogāntalope ca kṛte nakārasya
prātipadikāntatv
See More
nanu anaḍvān h sityatra sulope saṃyogāntalope ca kṛte nakārasya
prātipadikāntatvātpadāntatvācca `na lopaḥ prātipadikāntasye'ti nalopaḥ kiṃ na
syāt. naca numvidhisāmathryānnātra nalopa iti vācyaṃ, nalopā'bhāvasthale saṃbuddhau
`he anaḍva'nityatra nugvidheścāritārthatvāt. tatra ` na ṅasaṃbuddhyo'riti
nalopapratiṣedhādityata āha-samayogānteti. hakāralopasyā'siddhatve sati nakārasya
prātipadikāntatvā'bhāvātpadāntatvā'bhāvācca nalopo netyarthaḥ. anaḍvāniti.
anuḍuh siti sthite, ām yaṇ, num, sulopaḥ, saṃyogāntalopaśca. atha saṃbuddhau he
anaḍuh siti sthite caturanaḍuhorityāmāgame prāpte–amsaṃbuddhau. `caturanaḍuhoḥ'
ityanuvartate. tadāha–caturanaḍuhoriti. amo makāra it. mittvādantyādacaḥ paraḥ. he
anaḍvinniti. am, yaṇ, num, sulopaḥ, saṃyogāntalopaśca. anaḍvāhāviti.
sarvanāmasthānatvādām. num tu na, tasya sāveva vidhānāt. anaḍuha iti. śasādāvaci
avikṛta evānaḍuhaśabda iti bhāvaḥ.
Bālamanoramā2:
amsaṃbuddhau , 7.1.99 nanu anaḍvān h sityatra sulope saṃyogāntalope ca kṛte nakā
See More
amsaṃbuddhau , 7.1.99 nanu anaḍvān h sityatra sulope saṃyogāntalope ca kṛte nakārasya prātipadikāntatvātpadāntatvācca "na lopaḥ prātipadikāntasye"ti nalopaḥ kiṃ na syāt. naca numvidhisāmathryānnātra nalopa iti vācyaṃ, nalopā'bhāvasthale saṃbuddhau "he anaḍva"nityatra nugvidheścāritārthatvāt. tatra " na ṅasaṃbuddhyo"riti nalopapratiṣedhādityata āha-samayogānteti. hakāralopasyā'siddhatve sati nakārasya prātipadikāntatvā'bhāvātpadāntatvā'bhāvācca nalopo netyarthaḥ. anaḍvāniti. anuḍuh siti sthite, ām yaṇ, num, sulopaḥ, saṃyogāntalopaśca. atha saṃbuddhau he anaḍuh siti sthite caturanaḍuhorityāmāgame prāpte--amsaṃbuddhau. "caturanaḍuhoḥ" ityanuvartate. tadāha--caturanaḍuhoriti. amo makāra it. mittvādantyādacaḥ paraḥ. he anaḍvinniti. am, yaṇ, num, sulopaḥ, saṃyogāntalopaśca. anaḍvāhāviti. sarvanāmasthānatvādām. num tu na, tasya sāveva vidhānāt. anaḍuha iti. śasādāvaci avikṛta evānaḍuhaśabda iti bhāvaḥ.
Tattvabodhinī1:
amā ceti. `viśeṣabihitenā'pī'tyanuṣajyate. `āmā ca numna bādhyate'iti Sū #293
See More
amā ceti. `viśeṣabihitenā'pī'tyanuṣajyate. `āmā ca numna bādhyate'iti
kecitpaṭhanti. tasyāyayarthaḥ–`bahvanaṅvāṃhī'tyatra paratvādāmi kṛte
punaḥprasaṅgavijñānāt `napuṃsakasya jhalacaḥ'iti numbhavatyeva, na tu bādhyata itha. numo
datvamāśaṅkyāha–numvidhisāmathryādityādi. vidhānasāmathryātsarvatrā'vikṛtena
numā bhavitavyamiti bhāvaḥ. nanvevamanaṅvāstatretyatra `naśchavū'ti rutvamapi na syāditi
cedatrāhurbhāśyakārāḥ—`yaṃ vidhiṃ pratuyapadeśo'narthakaḥ sa vidhirbādhyate, yasya tu
vidhernimittameva, nāsau bādhyate'iti. bhavati hi datvaṃ prati numo vidhiranarthakaḥ,
rutvaṃ prati tu nimittameveti. anaṅvāniti. anaḥ śakaṭaṃ vahatīti vigrahe anasi vaheḥ
kvip. anaso ḍaśca. yajāditvātsaṃprasāraṇam. anaḍuh—s iti sthite
āmrumsulopeṣu kṛteṣu saṃyogāntalopena hakāralopaḥ.
Tattvabodhinī2:
amsaṃbuddhau 293, 7.1.99 amā ceti. "viśeṣabihitenā'pī"tyanuṣajyate. &q
See More
amsaṃbuddhau 293, 7.1.99 amā ceti. "viśeṣabihitenā'pī"tyanuṣajyate. "āmā ca numna bādhyate"iti kecitpaṭhanti. tasyāyayarthaḥ--"bahvanaṅvāṃhī"tyatra paratvādāmi kṛte punaḥprasaṅgavijñānāt "napuṃsakasya jhalacaḥ"iti numbhavatyeva, na tu bādhyata itha. numo datvamāśaṅkyāha--numvidhisāmathryādityādi. vidhānasāmathryātsarvatrā'vikṛtena numā bhavitavyamiti bhāvaḥ. nanvevamanaṅvāstatretyatra "naśchavū"ti rutvamapi na syāditi cedatrāhurbhāśyakārāḥ---"yaṃ vidhiṃ pratuyapadeśo'narthakaḥ sa vidhirbādhyate, yasya tu vidhernimittameva, nāsau bādhyate"iti. bhavati hi datvaṃ prati numo vidhiranarthakaḥ, rutvaṃ prati tu nimittameveti. anaṅvāniti. anaḥ śakaṭaṃ vahatīti vigrahe anasi vaheḥ kvip. anaso ḍaśca. yajāditvātsaṃprasāraṇam. anaḍuh---s iti sthite āmrumsulopeṣu kṛteṣu saṃyogāntalopena hakāralopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents