Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चतुरनडुहोरामुदात्तः caturanaḍuhorāmudāttaḥ
Individual Word Components: caturanaḍuhoḥ ām udāttaḥ
Sūtra with anuvṛtti words: caturanaḍuhoḥ ām udāttaḥ aṅgasya (6.4.1), sarvanāmasthāne (7.1.86)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((catur)) and ((ana uh)) get the acutely accented augment ((ā)) (((ām))) after the ((u)) in the strong cases. Source: Aṣṭādhyāyī 2.0

[The infixed increment 1.1.47] āM with high-pitched accent (ud-ātta-ḥ) [is inserted after the last vowel of the nominal 4.1.1 áṅga-s 6.4.1] catúr- `four' and anaḍ-úh- `beast of burden' [before 1.1.66 the strong sUP triplets (1.1.42-43) 86]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.86

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:ām anaḍuhaḥ striyām vā |*
2/3:ām anaḍuhaḥ striyām vā iti vaktavyam |
3/3:anaḍuhī , anaḍvāhī
See More


Kielhorn/Abhyankar (III,276.24-25) Rohatak (V,92.12-13)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, sa codāttaḥ. catv   See More

Kāśikāvṛttī2: caturanaḍuhorāmudāttaḥ 7.1.98 caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataām ā   See More

Nyāsa2: caturanaḍuhorāmudāttaḥ. , 7.1.98 "sarvanāmasthāne" 7.1.86 iti svaryate   See More

Laghusiddhāntakaumudī1: anayorām syātsarvanāmasthāne pare.. Sū #260

Laghusiddhāntakaumudī2: caturanaḍuhorāmudāttaḥ 260, 7.1.98 anayorām syātsarvanāmasthāne pare

Bālamanoramā1: anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. caturanaḍuhorityarthaḥ. sarvama   See More

Bālamanoramā2: caturanaḍuhorāmudāttaḥ , 7.1.98 anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. c   See More

Tattvabodhinī1: caturaḍuhoḥ. `itotsarvanāmasthāne'ityato'nuvartanādāha–sarvanāmastna iti Sū #292   See More

Tattvabodhinī2: caturanaḍuhorāmudāttaḥ 292, 7.1.98 caturaḍuhoḥ. "itotsarvanāmasthāne"i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions