Kāśikāvṛttī1:
caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, sa codāttaḥ. catv
See More
caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, sa codāttaḥ. catvāraḥ.
anaḍvān, anaḍvāhau, anaḍvāhaḥ. anaḍvāham. tadantavidhiratra iṣyate. priyacatvāḥ,
priyacatvārau, priyacatvāraḥ. priyānaḍvān, priyānḍvāhau, priyānaḍvāhaḥ.
anaḍuhaḥ striyām veti vaktavyam. anaḍuhī, anaḍvāhī. gaurādipāṭhāt siddham.
Kāśikāvṛttī2:
caturanaḍuhorāmudāttaḥ 7.1.98 caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataḥ ām ā
See More
caturanaḍuhorāmudāttaḥ 7.1.98 caturanaḍuḥ iyetayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, sa codāttaḥ. catvāraḥ. anaḍvān, anaḍvāhau, anaḍvāhaḥ. anaḍvāham. tadantavidhiratra iṣyate. priyacatvāḥ, priyacatvārau, priyacatvāraḥ. priyānaḍvān, priyānḍvāhau, priyānaḍvāhaḥ. anaḍuhaḥ striyām veti vaktavyam. anaḍuhī, anaḍvāhī. gaurādipāṭhāt siddham.
Nyāsa2:
caturanaḍuhorāmudāttaḥ. , 7.1.98 "sarvanāmasthāne" 7.1.86 iti svaryate
See More
caturanaḍuhorāmudāttaḥ. , 7.1.98 "sarvanāmasthāne" 7.1.86 iti svaryate, na "tṛtīyādiṣu" 7.1.97 iti. "āgamā anudāttā bhavanti" (vyā.pa.105) ityanudāttatve prāpte, udāttatvārthaṃ vacanam().
"tadantavidhiratreṣyate" iti. "aṅgādhikāre tasya taduttarapadasya" (pu.pa.vṛ.85) iti vacanāt(). "priyacatvāḥ" iti. bahuvrīhiḥ. "sarvanāmasaṃkhyayorupasaṃkhyānam()" (vā.113) iti saṃkhyāyāḥ pūrvanipāte prāpte "vā priyasya" (vā.114) iti priyaśabdasya pūrvanipātaḥ॥
Laghusiddhāntakaumudī1:
anayorām syātsarvanāmasthāne pare.. Sū #260
Laghusiddhāntakaumudī2:
caturanaḍuhorāmudāttaḥ 260, 7.1.98 anayorām syātsarvanāmasthāne pare॥
Bālamanoramā1:
anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. caturanaḍuhorityarthaḥ. sarvanāma
See More
anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. caturanaḍuhorityarthaḥ. sarvanāmasthāna
iti. `ito'tsarvanāmasthāne' ityataḥ s iti sthite-.
Bālamanoramā2:
caturanaḍuhorāmudāttaḥ , 7.1.98 anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. c
See More
caturanaḍuhorāmudāttaḥ , 7.1.98 anaḍuh s iti sthite. caturanaḍuhoḥ. anayoriti. caturanaḍuhorityarthaḥ. sarvanāmasthāna iti. "ito'tsarvanāmasthāne" ityataḥ s iti sthite-.
Tattvabodhinī1:
caturaḍuhoḥ. `itotsarvanāmasthāne'ityato'nuvartanādāha–sarvanāmasthāna
iti Sū #292
See More
caturaḍuhoḥ. `itotsarvanāmasthāne'ityato'nuvartanādāha–sarvanāmasthāna
iti.
viśeṣavihitena yāsuṭā sāmānyavihitaḥ sīyuḍiva numā āmbādhyatāmityāśaṅkāṃ
nirākaroti—avarṇātparo'yamityādinā. upajīvyopajīkayorvirodhā'bhāvena bādhyabādhakabhāvo
neti bhāva.
Tattvabodhinī2:
caturanaḍuhorāmudāttaḥ 292, 7.1.98 caturaḍuhoḥ. "itotsarvanāmasthāne"i
See More
caturanaḍuhorāmudāttaḥ 292, 7.1.98 caturaḍuhoḥ. "itotsarvanāmasthāne"ityato'nuvartanādāha--sarvanāmasthāna iti.sāvanaḍuhaḥ. "ācchīnadyo"rityato numamanuvarttyāha---numsyāditi. viśeṣavihitena yāsuṭā sāmānyavihitaḥ sīyuḍiva numā āmbādhyatāmityāśaṅkāṃ nirākaroti---avarṇātparo'yamityādinā. upajīvyopajīkayorvirodhā'bhāvena bādhyabādhakabhāvo neti bhāva.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents