Kāśikāvṛttī1:
tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati. kroṣṭrī,
kroṣṭunā.
See More
tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati. kroṣṭrī,
kroṣṭunā. kroṣṭre kroṣṭave. kroṣṭuḥ, kroṣṭoḥ. kroṣṭari, kroṣṭau.
kroṣṭroḥ, kroṣṭvoḥ. tṛtīyādiṣu iti kim? kroṣṭūn. aci iti kim?
kroṣṭubhyām. kroṣṭubhiḥ. tṛjvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ.
priyakroṣṭune araṇyāya. hatakroṣṭu vṛṣalakulāya. nuṭ kroṣṭūnām.
Kāśikāvṛttī2:
vibhāṣā tṛtīyādiṣvaci 7.1.97 tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjva
See More
vibhāṣā tṛtīyādiṣvaci 7.1.97 tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati. kroṣṭrī, kroṣṭunā. kroṣṭre kroṣṭave. kroṣṭuḥ, kroṣṭoḥ. kroṣṭari, kroṣṭau. kroṣṭroḥ, kroṣṭvoḥ. tṛtīyādiṣu iti kim? kroṣṭūn. aci iti kim? kroṣṭubhyām. kroṣṭubhiḥ. tṛjvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ. priyakroṣṭune araṇyāya. hatakroṣṭu vṛṣalakulāya. nuṭ kroṣṭūnām.
Nyāsa2:
vibhāṣā tṛtīyādiṣvaci. , 7.1.97 "striyām()" 7.1.96 iti nānuvatrtate, t
See More
vibhāṣā tṛtīyādiṣvaci. , 7.1.97 "striyām()" 7.1.96 iti nānuvatrtate, teneyamaprāptavibhāṣā. "kroṣṭunā" iti. "āṅo nāstriyām()" 7.3.119 iti nābhāvaḥ. "kroṣṭave" iti. "gherṅiti" 7.3.111 iti guṇaḥ. "kroṣṭuḥ" iti. "ṛta ut()" 6.1.107 ityuttvam(), raparatvam(), "rāt? sasya" 8.2.24 iti salopaḥ. "kroṣṭoḥ" iti. pūrvavadguṇaḥ, "ṅasiṅasośca" (6.1.110) iti pūrvarūpatvam? "kroṣṭari iti. "ṛto ṅisarvanāmasthānayoḥ" 7.3.110 iti guṇaḥ. "krīṣṭau" iti. "acca gheḥ" 7.3.118 ityattvam(), auttvañca. "tṛjvadbhāvāt()" ityādi. tṛjvadbhāvasyāvakāśaḥ--puṃsi kroṣṭro iti, numo'vakāśaḥ--trapuṇe, jatuna iti; priyakroṣṭune vanāyetyatrobhayaprasaṅge sati numbhavati pūrvavipratiṣedheneti. nuṭo'vakāśaḥ--agnīnām(), vāyūnāmiti, tṛjvadbhāvasyāvakāśaḥ sa eva; kroṣṭranāmityatrobhayaprasaṅge sati nuṅ? bhavati pūrvavipratiṣedheneti. pūrvavipratiṣedhastu paraśabdasyeṣṭavācitvā llabhyate॥
Laghusiddhāntakaumudī1:
ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat. kroṣṭrā. kroṣṭre.. Sū #208
Laghusiddhāntakaumudī2:
vibhāṣā tṛtīyādiṣvaci 208, 7.1.97 ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat. kroṣṭrā.
See More
vibhāṣā tṛtīyādiṣvaci 208, 7.1.97 ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat. kroṣṭrā. kroṣṭre॥
Bālamanoramā1:
vibhāṣā tṛtīyā. `tṛjvatkroṣṭu'rityanuvartate. `acī'ti
tṛtīyādivibhakt Sū #276
See More
vibhāṣā tṛtīyā. `tṛjvatkroṣṭu'rityanuvartate. `acī'ti
tṛtīyādivibhaktiviśeṣaṇaṃ, tadādividhistadāha–ajādiṣviti. kroṣṭreti. tṛjvadbhāve
kroṣṭṛ-ā iti sthite ṛkārasya yaṇ rephaḥ. evaṃ kroṣṭre iti.
tṛjvadbhāvā'bhāvapakṣe-kroṣṭunā kroṣṭave-śambhuvat.
Bālamanoramā2:
vibhāṣā tṛtīyādiṣvaci 276, 7.1.97 vibhāṣā tṛtīyā. "tṛjvatkroṣṭu"rityan
See More
vibhāṣā tṛtīyādiṣvaci 276, 7.1.97 vibhāṣā tṛtīyā. "tṛjvatkroṣṭu"rityanuvartate. "acī"ti tṛtīyādivibhaktiviśeṣaṇaṃ, tadādividhistadāha--ajādiṣviti. kroṣṭreti. tṛjvadbhāve kroṣṭṛ-ā iti sthite ṛkārasya yaṇ rephaḥ. evaṃ kroṣṭre iti. tṛjvadbhāvā'bhāvapakṣe-kroṣṭunā kroṣṭave-śambhuvat.
Tattvabodhinī1:
vibhāṣā tṛ. `yasminvidhistadādau'iti tadādividhirityāha–ajādiṣviti. Sū #238
Tattvabodhinī2:
vibhāṣā tṛtīyādiṣvaci 238, 7.1.97 vibhāṣā tṛ. "yasminvidhistadādau"iti
See More
vibhāṣā tṛtīyādiṣvaci 238, 7.1.97 vibhāṣā tṛ. "yasminvidhistadādau"iti tadādividhirityāha--ajādiṣviti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents