Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा तृतीयाऽऽदिष्वचि vibhāṣā tṛtīyā''diṣvaci
Individual Word Components: vibhāṣā tṛtīyādiṣu aci
Sūtra with anuvṛtti words: vibhāṣā tṛtīyādiṣu aci aṅgasya (6.4.1), sarvanāmasthāne (7.1.86), tṛjvat (7.1.95), kroṣṭuḥ (7.1.95)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((kroṣṭu)) may optionally be treated as Kroshṭṛ, before the endings beginning with a vowel, in the Instrumental and the cases that follow it. Source: Aṣṭādhyāyī 2.0

[The nominal 4.1.1 áṅga 6.4.1 króṣ-ṭu- `jackal' 95 is treated like one ending in 1.1.72 the affix 3.1.1 tŕC 95] optionally (vibhāṣā) [before 1.1.66] sUP triplets with initial vowels (aC-i), beginning with the third (case: tr̥-tīyā-ādi-ṣu). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.95


Commentaries:

Kāśikāvṛttī1: tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati. kroṣṭrī, kroṣṭu.    See More

Kāśikāvṛttī2: vibhāṣā tṛtīyādiṣvaci 7.1.97 tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibṣā tṛjva   See More

Nyāsa2: vibhāṣā tṛtīyādiṣvaci. , 7.1.97 "striyām()" 7.1.96 iti nānuvatrtate, t   See More

Laghusiddhāntakaumudī1: ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat. kroṣṭrā. kroṣṭre.. Sū #208

Laghusiddhāntakaumudī2: vibhāṣā tṛtīyādiṣvaci 208, 7.1.97 ajādiṣu tṛtīyādiṣu kroṣṭurvā tṛjvat. kroṣṭ.    See More

Bālamanoramā1: vibhāṣā tṛtīyā. `tṛjvatkroṣṭu'rityanuvartate. `acī'ti tṛtīyādivibhakt Sū #276   See More

Bālamanoramā2: vibhāṣā tṛtīyādiṣvaci 276, 7.1.97 vibhāṣā tṛtīyā. "tṛjvatkroṣṭu"rityan   See More

Tattvabodhinī1: vibhāṣā tṛ. `yasminvidhistadādau'iti tadādividhirityāha–ajādiṣviti. Sū #238

Tattvabodhinī2: vibhāṣā tṛtīyādiṣvaci 238, 7.1.97 vibhāṣā tṛ. "yasminvidhistadādau"iti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions